% Text title : gaNeshanAmAShTakastotram from Brahmanda Purana 2.42 % File name : gaNeshanAmAShTakastotram.itx % Category : ganesha, aShTaka % Location : doc\_ganesha % Proofread by : NA % Description/comments : Brahmanda Purana Verses 2.42.28 through 2.42.44 % Latest update : August 24, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Namashtaka Stotram ..}## \itxtitle{.. shrIgaNeshanAmAShTakastotram ..}##\endtitles ## श्रीकृष्ण उवाच \- श्रुणु देवि महाभागे वेदोक्तं वचनं मम । यच्छ्रुत्वा हर्षिता नूनं भविष्यसि न संशयः । विनायकस्ते तनयो महात्मा महतां महान् ॥ यं कामः क्रोध उद्वेगो भयं नाविशते कदा । वेदस्मृतिपुराणेषु संहितासु च भामिनि ॥ नामान्यस्योपदिष्टानि सुपुण्यानि महात्मभिः । यानि तानि प्रवक्ष्यामि निखिलाघहराणि च ॥ प्रमथानां गणा यै च नानारूपा महाबलाः । तेषामीशस्त्वयं यस्माद्गणेशस्तेन कीर्त्तितः ॥ 1॥ गणेशः भूतानि च भविष्याणि वर्तमानानि यानि च । ब्रह्माण्डान्यखिलान्येव यस्मिंल्लम्बोदरः स तु ॥ 2॥ लम्बोदरः यः शिरो देवयोगेन छिन्नं संयोजितं पुनः । गजस्य शिरसा देवि तेन प्रोक्तो गजाननः ॥ 3॥ गजानन चतुर्थ्यामुदितश्चन्द्रो दर्भिणा शप्त आतुरः । अनेन विधृतो भाले भालचन्द्रस्ततः स्मृतः ॥ 4॥ ततोऽभवत् भालचन्द्रः शप्तः पुरा सप्तभिस्तु मुनिभिः सङ्क्षयं गतः । जातवेदा दीपितोऽभूद्येनासौ शूर्पकर्णकः ॥ 5॥ शूर्पकर्णः पुरा देवासुरे युद्धे पूजितो दिविषद्गणैः । विघ्नं निवारयामास विघ्ननाशस्ततः स्मृतः ॥ 6॥ विघ्ननाशः अद्यायं देवि रामेण कुठारेण निपात्य च । दशनं दैवतो भद्रे ह्येकदन्तः कृतोऽमुना ॥ 7॥ एकदन्तः भविष्यत्यथ पर्याये ब्रह्मणो हरवल्लभः । वक्रीभविष्यत्तुण्डत्वाद्वक्रतुण्डः स्मृतो बुधैः ॥ 8॥ वक्रतुण्डः एवं तवास्य पुत्रस्य सन्ति नामानि पार्वती । स्मरणात्पापहारीणि त्रिकालानुगतान्यपि ॥ 9॥ अस्मात्त्रयोदशीकल्पात्पूर्वस्मिन्दशमीभवे । मयास्मै तु वरो दत्तः सर्गदेवाग्रपूजने ॥ 10॥ जातकर्मादिसंस्कारे गर्भाधानादिकेऽपि च । यात्रायां च वणिज्यादौ युद्धे देवार्चने शुभे ॥ 11॥ सङ्कष्टे काम्यसिद्{}ध्यर्थं पूजयेद्यो गजाननम् । तस्य सर्वाणि कार्याणि सिद्{}ध्यन्त्येव न संशयः ॥ 12॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे भार्गवचरिते द्विचत्वारिंशत्तमोऽध्यायान्तर्गतं श्रीकृष्णप्रोक्तं श्रीगणेशनामाष्टकस्तोत्रं सम्पूर्णम् ॥ 42॥ ## From Brahmanda Purana Verses 2.42.28 through 2.42.44 NA \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}