% Text title : Ganesha Stava by Panchadevas % File name : gaNeshastavaHpanchadevaiHkRRitaH.itx % Category : ganesha % Location : doc\_ganesha % Transliterated by : NA % Proofread by : NA % Description/comments : Mudgalapurana, Khanda 1, Adhyaya 15 % Latest update : April 23, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ganesha Stava by Panchadevas ..}## \itxtitle{.. gaNeshastavaH pa~nchadevaiH kR^itaH ..}##\endtitles ## shrIgaNeshAya namaH | pa~ncha devA UchuH | namaste vakratuNDAya trinetraM dadhate namaH | chaturbhujAya devAya pAshA~NkushadharAya cha || 10|| lambodara namastubhyaM nAbhisheShAya te namaH | mahate chaikadantAya shUrpakarNAya te namaH || 11|| sindUrAruNadehAya raktavarNadharAya cha | mahAkAyAya sUkShmAya gaNeshAya namo namaH || 12|| siddhibuddhiyutAyaiva vibhUtisahitAya cha | chintAmaNidharAyaiva tathA chintAmaNe namaH || 13|| avyaktAya pareshAya pareShAM cha parAya te | manovANIvihInAya vighneshAya namo namaH || 14|| nAnAmAyAdharAyaiva mAyinAM mohakAriNe | herambAya namastubhyaM brahmaNAM pataye namaH || 15|| darshayasva nijaM rUpaM bhaktebhyaH prItidAyakam | sanAthA hi vayaM tena sarvanAthAya te namaH || 16|| stuvatAM tu puraHprAdurAsIddevo gajAnanaH | taM dR^iShTvA daNDavat sarve praNatA bhaktibhAvataH || 17|| tAnutthApya svayaM DhuNDhirvachanaM chedamabravIt | stotreNa bhAvito devAH prIto vo nAtra saMshayaH || 18|| yaH paThet stotrametadvai sa me mAnyo bhavet surAH | vA~nChitaM pUrayiShyAmyaM te me sAyujyamApnuyAt || 19|| shR^iNudhvaM me vacho ramyaM mA garvaM kuruta priyAH | bhavanto madadhInAshcha kalAMshA nAtra saMshayaH || 20|| krIDArthaM nirmitAH sarve spardhamAnAH parasparam | kimartha manasi bhrAntA jAtAH pUrNAtmakA api || 21|| shrAvyaM j~nAnaM rahasyaM yan madIyaM tena bhAvitAH | sadA mohavinirmuktA bhavitArashcha matsamAH || 22|| iti pa~nchadevaiH kR^itaH gaNeshastavaH sampUrNaH | 1\.15 ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}