श्रीब्रह्माकृतं श्रीगणेशस्तोत्रम्

श्रीब्रह्माकृतं श्रीगणेशस्तोत्रम्

श्री गणेशाय नमः । ब्रह्मोवाच - शम्भो तवायं तनयस्त्वमेवायं न संशयः । सर्वदेवाग्रपूज्योऽयं शेषे त्वञ्च महेश्वरः ॥ १॥ आदावन्ते भवानेव पूज्यो देवो महेश्वरः । सर्वदेवगणस्यायमधिपोऽभून्महाभुजः ॥ २॥ भवतोऽपि गणा ये तु तेषामप्यधिपोऽभवत् । तस्माद्गणाधिपोऽस्त्वेष गजास्यत्वाद्गजाननः ॥ ३॥ इन्द्रं जित्वा गजं हत्वा भग्नदन्तं शिरो यतः । नन्दी चाद्भूतकर्मासौ ददौ तेनैकदन्तकः ॥ ४॥ हेरम्ब इति नामास्य बीजरूपं सदास्तु ह । लम्बोदरस्तुन्दिलत्वान्नाम्ना पुत्रोऽस्तु ते शिव ॥ ५॥ अस्य स्मरणमात्रेण सर्वे विघ्ना भयं ययुः । विघ्नेशोऽयमतो नाम्ना तव पुत्रोऽस्तु शङ्कर ॥ ६॥ यात्रायां सत्क्रियारम्भे यः स्मरेच्च गणाधिपम् । तस्य यात्राफलं सिद्ध्येदारब्धस्यान्तदर्शनम् ॥ ७॥ सर्वमङ्गलकार्येषु पूजनीयो गणाधिपः । गणेशे पूजिते देवाः पूजिताः कार्यसाधकाः ॥ ८॥ इति श्रीब्रह्माकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् । Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Text title            : Shri Ganesha Stotram by Brahma
% File name             : gaNeshastotrambrahmAkRRitam.itx
% itxtitle              : gaNeshastotram (brahmAkRitam shambho tavAyaM)
% engtitle              : gaNeshastotram brahmAkRRitam
% Category              : ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Proofread by          : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Latest update         : May 23, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org