श्रीगणेशस्तोत्रम्

श्रीगणेशस्तोत्रम्

सङ्कलित श्रीगणेशाय नमः । अथ गणेशस्तोत्रप्रारम्भः ॥ ॐ बिभ्रदक्षिणहस्तपद्मयुगले दन्ताक्षसूत्रे शुभे वामे मोदकपूर्णपात्रपरशू नागोपवीती त्रिदृक् । श्रीमान्सिंहयुगासनः श्रुतियुगे शङ्खौ वहन्मौलिमान् दिश्यादीश्वरपुत्र एष भगवाँल्लम्बोदरः शर्म नः ॥ १॥ गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचनः । प्रसन्नो भवतां नित्यं वर दाता विनायकः ॥ २॥ सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥ ३॥ धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । द्वादशैतानि नामानि गणेशस्य महात्मनः ॥ ४॥ यः पठेच्छृणुयाद्वापि सर्वविघ्नहराणि वै । विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ॥ ५॥ सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते । मुख्यद्वादश नामानि गणेशस्य समाहितः ॥ ६॥ यः पठेत्तु शिवोक्तानि स लभेत्सिद्धिमुत्तमाम् । प्रथमं वक्रतुण्डं तु चैकदन्तं द्वितीयकम् ॥ ७॥ तृतीयं कृष्णपिङ्गं तु चतुर्थं तु कपर्दिनम् । लम्बोदरं पञ्चमं तु षष्ठं विकटमेव च ॥ ८॥ सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् । नवमं भालचन्द्रं तु दशमं तु विनायकम् ॥ ९॥ एकादशं गणपतिं द्वादशं मन्त्रनायकम् । पठते श‍ृणुते यस्तु गणेशस्तवमुत्तमम् ॥ १०॥ विद्यार्थी लभते विद्यां पुत्रार्थी पुत्रमुत्तमम् । भार्यार्थी लभते भार्या मोक्षार्थी परमं पदम् ॥ ११॥ इति गणेशस्तोत्रम् ॥ Encoded and proofread by Jonathan Wiener wiener78 at sbcglobal.net
% Text title            : gaNeshastotram
% File name             : gaNeshastotramsankalita.itx
% itxtitle              : gaNeshastotram (saNkalita)
% engtitle              : gaNeshastotram
% Category              : ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jonathan Wiener wiener78 at sbcglobal.net
% Proofread by          : Jonathan Wiener wiener78 at sbcglobal.net, NA
% Description-comments  : Path Pustakam 1934 Srinagar Kashmir Mercantile Press
% Indexextra            : (pustakam)
% Latest update         : April 22, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org