% Text title : gaNeshastotram viShNukRitam brahmavaivartapurANe % File name : gaNeshastotramviShNukRitamBVP.itx % Category : ganesha, stotra % Location : doc\_ganesha % Proofread by : NA % Description-comments : gaNeshakhaNDe 3 adhyAya 13 shloka 40-58 % Latest update : April 2, 2016 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIviShNukRitaM gaNeshastotram ..}## \itxtitle{.. shrIviShNukR^itaM gaNeshastotram ..}##\endtitles ## नारायण उवाच । अथ विष्णुः सभामध्ये तं सम्पूज्य गणेश्वरम् । तुष्टाव परया भक्त्या सर्वविघ्नविनाशकम् ॥ ईश त्वां स्तोतुमिच्छामि ब्रह्मज्योतिः सनातनम् । नैव वर्णयितुं शक्तोऽस्म्यनुरूपमनीहकम् ॥ 1॥ प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम् । सर्वस्वरूपं सर्वेशं ज्ञानराशिस्वरूपिणम् ॥ 2॥ अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरूपिणम् । वायुतुल्यं च निर्लिप्तं चाक्षतं सर्वसाक्षिणम् ॥ 3॥ ##वर्## वायुतुल्याति संसारार्णवपारे च मायापोते सुदुर्लभे । कर्णधारस्वरूपं च भक्तानुग्रहकारकम् ॥ 4॥ वरं वरेण्यं वरदं वरदानामपीश्वरम् । सिद्धं सिद्धिस्वरूपं च सिद्धिदं सिद्धिसाधनम् ॥ 5॥ ध्यानातिरिक्तं ध्येयं च ध्यानासाध्यं च धार्मिकम् । धर्मस्वरूपं धर्मज्ञं धर्माधर्मफलप्रदम् ॥ 6॥ बीजं संसारवृक्षाणामङकुरं च तदाश्रयम् । स्त्रीपुंनपुंसकानां च रूपमेतदतीन्द्रियम् ॥ 7॥ सर्वाद्यमग्रपूज्यं च सर्वपूज्यं गुणार्णवम् । स्वेच्छया सगुणं ब्रह्म निर्गुणं स्वेच्छया पुनः ॥ 8॥ स्वयं प्रकृतिरूपं च प्राकृतं प्रकृतेः परम् । त्वां स्तोतुमक्षमोऽनन्तः सहस्रवदनैरपि ॥ 9॥ ##वर् ##वदनेन च न क्षमः पञ्चवक्त्रश्च न क्षमश्चतुराननः । सरस्वती न शक्ता च न शक्तोऽहं तव स्तुतौ । न शक्ताश्च चतुर्वेदाः के वा ते वेदवादिनः ॥ 10॥ इत्येवं स्तवनं कृत्वा मुनीशसुरसंसदि । ##वर् ## सुरेशं सुरसंसदि सुरेशश्च सुरैः सार्द्धं विरराम रमापतिः ॥ 11॥ इदं विष्णुकृतं स्तोत्रं गणेशस्य च यः पठेत् । सायं प्रातश्च मध्याह्ने भक्तियुक्तः समाहितः ॥ 12॥ तद्विघ्ननाशं कुरुते विघ्नेशः सततं मुने । वर्धते सर्वकल्याणं कल्याणजनकः सदा ॥ 13॥ यात्राकाले पठित्वा यो याति तद्भक्तिपूर्वकम् । तस्य सर्वाभीष्टसिद्धिर्भवत्येव न संशयः ॥ 14॥ तेन दृष्टं च दुःस्वप्नं सुस्वप्नमुपजायते । कदाऽपि न भवेत्तस्य ग्रहपीडा च दारुणा ॥ 15॥ भवेद्विनाशः शत्रूणां बन्धूनां चापिवर्धनम् । ##वर् ## च विवर्धनम् शश्वदिघ्नविनाशश्च शश्वत्सम्यग्विवर्धनम् ॥ 16॥ स्थिरा भवेद्गृहे लक्ष्मीः पुत्रपौत्रविवर्धनम् । सर्वैश्वर्यमिह प्राप्य ह्यन्ते विष्णुपदं लभेत् ॥ 17॥ फलं चापि च तीर्थानां यज्ञानां यद्भवेद्ध्रुवम् । महतां सर्वदानानां श्रीगणेशप्रसादतः ॥ 18॥ इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे श्रीविष्णुकृतं गणेशस्तोत्रं सम्पूर्णम् ॥ ## Brahmavaivarta Purana, गणेश खण्ड 3, अध्याय 13, verses 40, 41-58 \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}