% Text title : Ganesha Stuti by Shiva % File name : gaNeshastutiHshiva.itx % Category : ganesha % Location : doc\_ganesha % Transliterated by : PSA Easwaran % Proofread by : PSA Easwaran % Description/comments : Mudgalapurana, Khanda 1, Adhyaya 4 % Latest update : April 25, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ganesha Stuti by Shiva ..}## \itxtitle{.. shivakR^itA gaNeshastutiH ..}##\endtitles ## shiva उवाच । नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे । विघ्नकर्त्रे गणेशाय विघ्नानां पतये नमः ॥ 20॥ लम्बोदराय सर्वाय वक्रतुण्डस्वरूपिणे । त्रैगुण्येन जगद्रूपनानाभेदप्रधारिणे ॥ 21॥ नैर्गुण्येन च वै साक्षाद्ब्रह्मरूपधराय च । नमो नमो बन्धहन्त्रे भक्तानां पालकाय ते ॥ 22॥ अभक्तेभ्यस्तमोदाय नानाभयकराय च । हेरम्बाय नमस्तुभ्यं वेदवेद्याय शाश्वते ॥ 23॥ अनन्ताननरूपायानन्तबाह्वङ्घ्रिकाय ते । अनन्तकरकर्णायानन्तोदरधराय ते ॥ 24॥ नमो नमस्ते गणनायकाय ते अनादिपूज्याय च सर्वरूपिणे । अखण्डलीलाकरपूर्णमूर्तये महोत्कटायास्तु नमो महात्मने ॥ 25॥ आदौ च निर्माय विधिं रजोमयं तेनैव सृष्टिं विदधासि देव । सत्त्वात्मकं विष्णुमथो हि मध्ये निर्माय पासि त्वमखण्डविक्रम ॥ 26॥ अन्ते तमोरूपिणमेव सृष्ट्वा शम्भुं स्वशक्त्या हरसि त्वमाद्य । एवंविधं त्वां प्रवदन्ति वेदाः तं वै गणेशं शरणं प्रपद्ये ॥ 27॥ मायामयं वै गुणपं तु सृष्ट्वा तस्मात्पुरस्त्वं गणराज चादौ । स्वानन्दसंज्ञे नगरे विभासि सिद्ध्या च वुद्ध्या सहितः परेश ॥ 28॥ तं त्वां गणेशं शरणं प्रपद्ये स्थितं सदा हृत्सु च योगिनां वै । वेदैर्न वेद्यं मनसा न लभ्यं तं वक्रतुण्डं हृदि चिन्तयामि ॥ 29॥ अर्धनारीश्वरत्वं यत्तद्गतं मेऽधुना प्रभो । शक्तिहीनत्वमापन्नो नष्टवत्कर्मणा कृतः ॥ 30॥ नानैश्वर्ययुता देवी सा गता गणप प्रभो । अनीश्वरपदं प्राप्तं मम वै देवदेव भोः ॥ 31॥ निर्गुणोऽहं सदा शम्भुः सगुणः सर्वभाववित् । शत्त्या युक्तो यदा स्वामिन्नधुना किं करोम्यहम् ॥ 32॥ शक्तिहीनः पदा गन्तुं न शक्नोमि गणेश्वर । अतस्त्वं कृपया देव शक्तं मां कुरु कर्मणि ॥ 33॥ ततः प्रादुरभूत्तस्य पुरतः स गणाधिपः । उवाच शङ्करं तत्र हर्षयन् श्लक्ष्णया गिरा ॥ 34॥ अहो पश्य च मां शम्भो किं शोचसि महेश्वर । भवितासि सशक्तिस्त्वं मद्वाक्यान्नात्र संशयः ॥ 35॥ अहमेवेश्वरो देवो ह्येको ब्रह्माण्डमण्डले । तेन गर्वेण युक्तस्त्वं स विघ्नः सहसा कृतः ॥ 36॥ अधुना ते गतो मोहो मदीया स्मृतिरागता । ध्यातस्तुतश्च तेनाऽहं प्रसन्नोऽस्मि न संशयः ॥ 37॥ हिमाचलसुता देवी भविष्यति न संशयः । वृणोषि त्वं सतीं तां वै पार्वतीं च पुनःशिव ॥ 38॥ रमसे च तया सार्धं मत्तया भावितो दृढम् । ईश्वरः सहशक्तिस्त्वं मत्प्रसादात्सदा भव ॥ 39॥ स्मृतमात्रस्तवाग्रेऽहं प्रत्यक्षः स्यां सदाशिव । इति दत्त्वा वरं देवस्तत्रैवान्तरधीयत ॥ 40॥ इति श्रीमुद्गलपुराणे प्रथमे खण्डे वक्त्रतुण्डचरिते चतुर्थाध्यायान्तर्गता शिवकृता गणेशस्तुतिः समाप्ता ॥ 1\.4 ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}