श्रीगणेश गकारसहस्रनामावली

श्रीगणेश गकारसहस्रनामावली

॥ ॐ श्री महागणपतये नमः ॥ ॐ गणेश्वराय नमः । ॐ गणाध्यक्षाय नमः । ॐ गणाराध्याय नमः । ॐ गणप्रियाय नमः । ॐ गणनाथाय नमः । ५। ॐ गणस्वामिने नमः । ॐ गणेशाय नमः । ॐ गणनायकाय नमः । ॐ गणमूर्तये नमः । ॐ गणपतये नमः । १०। ॐ गणत्रात्रे नमः । ॐ गणंजयाय नमः । ॐ गणपाय नमः । ॐ गणक्रीडाय नमः । ॐ गणदेवाय नमः । १५। ॐ गणाधिपाय नमः । ॐ गणज्येष्ठाय नमः । ॐ गणश्रेष्ठाय नमः । ॐ गणप्रेष्ठाय नमः । ॐ गणाधिराजाय नमः । २०। ॐ गणराजे नमः । ॐ गणगोप्त्रे नमः । ॐ गणाङ्गाय नमः । ॐ गणदैवताय नमः । ॐ गणबंधवे नमः । २५। ॐ गणसुहृदे नमः । ॐ गणाधीशाय नमः । ॐ गणप्रदाय नमः । ॐ गणप्रियसखाय नमः । ॐ गणप्रियसुहृदे नमः । ३०। ॐ गणप्रियरतोनित्याय नमः । ॐ गणप्रीतिविवर्धनाय नमः । ॐ गणमण्डलमध्यस्थाय नमः । ॐ गणकेलिपरायणाय नमः । ॐ गणाग्रण्ये नमः । ३५। ॐ गणेशाय नमः । ॐ गणगीताय नमः । ॐ गणोच्छ्रयाय नमः । ॐ गण्याय नमः । ॐ गणहिताय नमः । ४०। ॐ गर्जद्गणसेनाय नमः । ॐ गणोद्यताय नमः । ॐ गणप्रीतिप्रमतनाय नमः । ॐ गणप्रीत्यपहारकाय नमः । ॐ गणनार्हाय नमः । ४५। ॐ गणप्रौढाय नमः । ॐ गणभर्त्रे नमः । ॐ गणप्रभवे नमः । ॐ गणसेनाय नमः । ॐ गणचराय नमः । ५०। ॐ गणप्राज्ञाय नमः । ॐ गणैकराजे नमः । ॐ गणाग्र्याय नमः । ॐ गण्यनाम्ने नमः । ॐ गणपालनतत्पराय नमः । ५५। ॐ गणजिते नमः । ॐ गणगर्भस्थाय नमः । ॐ गणप्रवणमानसाय नमः । ॐ गणगर्वपरिहर्त्रे नमः । ॐ गणाय नमः । ६०। ॐ गणनमस्कृते नमः । ॐ गणार्चितांघ्रियुगलाय नमः । ॐ गणरक्षणकृते नमः । ॐ गणध्याताय नमः । ॐ गणगुरवे नमः । ६५। ॐ गणप्रणयतत्पराय नमः । ॐ गणागणपरित्रात्रे नमः । ॐ गणादिहरणोदराय नमः । ॐ गणसेतवे नमः । ॐ गणनाथाय नमः । ७०। ॐ गणकेतवे नमः । ॐ गणाग्रगाय नमः । ॐ गणहेतवे नमः । ॐ गणग्राहिणे नमः । ॐ गणानुग्रहकारकाय नमः । ७५। ॐ गणागणानुग्रहभुवे नमः । ॐ गणागणवरप्रदाय नमः । ॐ गणस्तुताय नमः । ॐ गणप्राणाय नमः । ॐ गणसर्वस्वदायकाय नमः । ८०। ॐ गणवल्लभमूर्तये नमः । ॐ गणभूतये नमः । ॐ गणेष्ठदाय नमः । ॐ गणसौख्यप्रदाय नमः । ॐ गणदुःखप्रणाशनाय नमः । ८५। ॐ गणप्रथितनाम्ने नमः । ॐ गणाभीष्टकराय नमः । ॐ गणमान्याय नमः । ॐ गणख्याताय नमः । ॐ गणवीताय नमः । ९०। ॐ गणोत्कटाय नमः । ॐ गणपालाय नमः । ॐ गणवराय नमः । ॐ गणगौरवदाय नमः । ॐ गणगर्जितसंतुष्टाय नमः । ९५। ॐ गणस्वच्छंदगाय नमः । ॐ गणराजाय नमः । ॐ गणश्रीदाय नमः । ॐ गणभीतिहराय नमः । ॐ गणमूर्धाभिषिक्ताय नमः । १००। ॐ गणसैन्यपुरःसराय नमः । ॐ गुणातीताय नमः । ॐ गुणमयाय नमः । ॐ गुणत्रयविभगकृते नमः । ॐ गुणिने नमः । १०५। ॐ गुणकृतिधराय नमः । ॐ गुणशालिने नमः । ॐ गुणप्रियाय नमः । ॐ गुणपूर्णाय नमः । ॐ गुणभोधये नमः । ११०। ॐ गुण भाजे नमः । ॐ गुणदूरगाय नमः । ॐ गुणागुणवपुषे नमः । ॐ गुणशरीराय नमः । ॐ गुणमण्डिताय नमः । ११५। ॐ गुणस्रष्ट्रे नमः । ॐ गुणेशाय नमः । ॐ गुणेशानाय नमः । ॐ गुणेश्वराय नमः । ॐ गुणसृष्टजगत्संगाय नमः । १२०। ॐ गुणसंघाय नमः । ॐ गुणैकराजे नमः । ॐ गुणप्रविष्टाय नमः । ॐ गुणभुवे नमः । ॐ गुणीकृतचराचराय नमः । १२५। ॐ गुणप्रवणसंतुष्टाय नमः । ॐ गुणहीनपराङ्मुखाय नमः । ॐ गुणैकभुवे नमः । ॐ गुणश्रेष्टाय नमः । ॐ गुणज्येष्टाय नमः । १३०। ॐ गुणप्रभवे नमः । ॐ गुणज्ञाय नमः । ॐ गुणसंपूज्याय नमः । ॐ गुणप्रणतपादाब्जाय नमः । ॐ गुणिगीताय नमः । १३५। ॐ गुणोज्ज्वलाय नमः । ॐ गुणवते नमः । ॐ गुणसंपन्नाय नमः । ॐ गुणानन्दितमानसाय नमः । ॐ गुणसंचारचतुराय नमः । १४०। ॐ गुणसंचयसुंदराय नमः । ॐ गुणगौराय नमः । ॐ गुणाधाराय नमः । ॐ गुणसंवृतचेतनाय नमः । ॐ गुणकृते नमः । १४५। ॐ गुणभृते नमः । ॐ गुण्याय नमः । ॐ गुणाग्रयाय नमः । ॐ गुणपारदृशे नमः । ॐ गुणप्रचारिणे नमः । १५०। ॐ गुणयुजे नमः । ॐ गुणागुणविवेककृते नमः । ॐ गुणाकराय नमः । ॐ गुणप्रवणवर्धनाय नमः । ॐ गुणगूढचराय नमः । १५५। ॐ गौणसर्वसंसारचेष्टिताय नमः । ॐ गुणदक्षिणसौहार्दाय नमः । ॐ गुणदक्षिणतत्त्वविदे नमः । ॐ गुणहारिणे नमः । १६०। ॐ गुणकलाय नमः । ॐ गुणसंघसखाय नमः । ॐ गुणस,न्स्कृतसंसाराय नमः । ॐ गुणतत्त्वविवेकाय नमः । ॐ गुणगर्वधराय नमः । १६५। ॐ गौणसुखदुःखोदयाय नमः । ॐ गुणाय नमः । ॐ गुणाधीशाय नमः । ॐ गुणालयाय नमः । ॐ गुणवीक्षणालालसाय नमः । १७०। ॐ गुणगौरवदात्रे नमः । ॐ गुणदात्रे नमः । ॐ गुणप्रभ्वे नमः । ॐ गुणकृते नमः । ॐ गुणसंबोधाय नमः । १७५। ॐ गुणभुजे नमः । ॐ गुणबंधनाय नमः । ॐ गुणहृद्याय नमः । ॐ गुणस्थायिने नमः । ॐ गुणदायिने नमः । १८०। ॐ गुणोत्कटाय नमः । ॐ गुणचक्रचराय नमः । ॐ गुणावताराय नमः । ॐ गुणबांधवाय नमः । ॐ गुणबंधवे नमः । १८५। ॐ गुणप्रज्ञाय नमः । ॐ गुणप्राज्ञाय नमः । ॐ गुणालयाय नमः । ॐ गुणधात्रे नमः । ॐ गुणप्राणाय नमः । १९०। ॐ गुणगोपाय नमः । ॐ गुणाश्रयाय नमः । ॐ गुणयायिने नमः । ॐ गुणदायिने नमः । ॐ गुणपाय नमः । १९५। ॐ गुणपालकाय नमः । ॐ गुणहृततनवे नमः । ॐ गौणाय नमः । ॐ गीर्वाणाय नमः । ॐ गुणगौरवाय नमः । २००। ॐ गुणवत्पूजितपदाय नमः । ॐ गुणवत्प्रीतिदाय नमः । ॐ गुणवते नमः । ॐ गीतकीर्तये नमः । ॐ गुणवद्भद्धसौहृदाय नमः । २०५। ॐ गुणवद्वरदाय नमः । ॐ गुणवत्प्रतिपालकाय नमः । ॐ गुणवत्गुणसंतुष्टाय नमः । ॐ गुणवद्रचितद्रवाय नमः । ॐ गुणवद्रक्षणपराय नमः । २१०। ॐ गुणवात्प्रणयप्रियाय नमः । ॐ गुणवच्चक्रसंचाराय नमः । ॐ गुणवत्कीर्तिवर्धनाय नमः । ॐ गुणवद्गुणचित्तस्थाय नमः । ॐ गुणवद्गुणरक्षणाय नमः । २१५। ॐ गुणवत्पोषणकराय नमः । ॐ गुणवच्छत्रुसूदनाय नमः । ॐ गुणवत्सिद्धिदात्रे नमः । ॐ गुणवद्गौरवप्रदाय नमः । ॐ गुणवत्प्रणवस्वांताय नमः । २२०। ॐ गुणवद्गुणभूषणाय नमः । ॐ गुणवत्कुलविद्वेषि विनाशकरण- क्षमाय नमः । ॐ गुणिस्तुतगुणाय नमः । ॐ गर्जत्प्रलयांबुदनिःस्वनाय नमः । ॐ गजाय नमः । २२५। ॐ गजाननाय नमः । ॐ गजपतये नमः । ॐ गर्जन्नागयुद्धविशारदाय नमः । ॐ गजकर्णाय नमः । ॐ गजराजाय नमः । २३०। ॐ गजाननाय नमः । ॐ गजरूपधराय नमः । ॐ गर्जते नमः । ॐ गजयूथोद्धुरध्वनये नमः । ॐ गजाधीशाय नमः । २३५। ॐ गजाधराय नमः । ॐ गजासुरजयोद्धुरय नमः । ॐ गजदंताय नमः । ॐ गजवराय नमः । ॐ गजकुंभाय नमः । २४०। ॐ गजध्वनये नमः । ॐ गजमायाय नमः । ॐ गजमयाय नमः । ॐ गजश्रिये नमः । ॐ गजगर्जिताय नमः । २४५। ॐ गजामयहराय नमः । ॐ गजपुष्टिप्रदाय नमः । ॐ गजोत्पत्तये नमः । ॐ गजत्रात्रे नमः । ॐ गजहेतवे नमः । २५०। ॐ गजाधिपाय नमः । ॐ गजमुख्याय नमः । ॐ गजकुलप्रवराय नमः । ॐ गजदैत्यघ्ने नमः । ॐ गजकेतवे नमः । २५५। ॐ गजाध्यक्षाय नमः । ॐ गजसेतवे नमः । ॐ गजाकृतये नमः । ॐ गजवंद्याय नमः । ॐ गजप्राणाय नमः । २६०। ॐ गजसेव्याय नमः । ॐ गजप्रभवे नमः । ॐ गजमत्ताय नमः । ॐ गजेशानाय नमः । ॐ गजेशाय नमः । २६५। ॐ गजपुंगवाय नमः । ॐ गजदंतधराय नमः । ॐ गर्जन्मधुपाय नमः । ॐ गजवेषभृते नमः । ॐ गजच्छद्मने नमः । २७०। ॐ गजाग्रस्थाय नमः । ॐ गजयायिने नमः । ॐ गजाजयाय नमः । ॐ गजराजे नमः । ॐ गजयूथस्थाय नमः । २७५। ॐ गजगर्जकभंजकाय नमः । ॐ गर्जितोज्झितदैत्यासिने नमः । ॐ गर्जितत्रातविष्टपाय नमः । ॐ गानज्ञाय नमः । ॐ गानकुशलाय नमः । २८०। ॐ गानतत्त्वविवेचकाय नमः । ॐ गानश्लाघिने नमः । ॐ गानरसाय नमः । ॐ गानज्ञानपरायणाय नमः । ॐ गानागमज्ञाय नमः । २८५। ॐ गानांगाय नमः । ॐ गानप्रवणचेतनाय नमः । ॐ गानध्येयाय नमः । ॐ गानगम्याय नमः । ॐ गानध्यानपरायणाय नमः । २९०। ॐ गानभुवे नमः । ॐ गानकृते नमः । ॐ गानचतुराय नमः । ॐ गानविद्याविशारदाय नमः । ॐ गानशीलाय नमः । २९५। ॐ गानशालिने नमः । ॐ गतश्रमाय नमः । ॐ गानविज्ञानसंपन्नाय नमः । ॐ गानश्रवणलालसाय नमः । ॐ गानायत्ताय नमः । ३००। ॐ गानमयाय नमः । ॐ गानप्रणयवते नमः । ॐ गानध्यात्रे नमः । ॐ गानबुद्धये नमः । ॐ गानोत्सुकमनसे नमः । ३०५। ॐ गानोत्सुकाय नमः । ॐ गानभूमये नमः । ॐ गानसीम्ने नमः । ॐ गानोज्ज्वलाय नमः । ॐ गानांगज्ञानवते नमः । ३१०। ॐ गानमानवते नमः । ॐ गानपेशलाय नमः । ॐ गानवत्प्रणयाय नमः । ॐ गानसमुद्राय नमः । ॐ गानभूषणाय नमः । ३१५। ॐ गानसिंधवे नमः । ॐ गानपराय नमः । ॐ गानप्राणाय नमः । ॐ गणाश्रयाय नमः । ॐ गनैकभुवे नमः । ३२०। ॐ गानहृष्टाय नमः । ॐ गानचक्षुषे नमः । ॐ गनैकदृशे नमः । ॐ गानमत्ताय नमः । ॐ गानरुचये नमः । ३२५। ॐ गानविदे नमः । ॐ गनवित्प्रियाय नमः । ॐ गानांतरात्मने नमः । ॐ गानाढ्याय नमः । ॐ गानभ्राजत्स्वभावाय नमः । ३३०। ॐ गनमायाय नमः । ॐ गानधराय नमः । ॐ गानविद्याविशोधकाय नमः । ॐ गानाहितघ्नाय नमः । ॐ गानेन्द्राय नमः । ३३५। ॐ गानलीलाय नमः । ॐ गतिप्रियाय नमः । ॐ गानाधीशाय नमः । ॐ गानलयाय नमः । ॐ गानाधाराय नमः । ३४०। ॐ गतीश्वराय नमः । ॐ गानवन्मानदाय नमः । ॐ गानभूतये नमः । ॐ गानैकभूतिमते नमः । ॐ गानताननताय नमः । ३४५। ॐ गानतानदानविमोहिताय नमः । ॐ गुरवे नमः । ॐ गुरूदरश्रेणये नमः । ॐ गुरुतत्त्वार्थदर्शनाय नमः । ॐ गुरुस्तुताय नमः । ३५०। ॐ गुरुगुणाय नमः । ॐ गुरुमायाय नमः । ॐ गुरुप्रियाय नमः । ॐ गुरुकीर्तये नमः । ॐ गुरुभुजाय नमः । ३५५। ॐ गुरुवक्षसे नमः । ॐ गुरुप्रभाय नमः । ॐ गुरुलक्षणसंपन्नाय नमः । ॐ गुरुद्रोहपराङ्मुखाय नमः । ॐ गुरुविद्याय नमः । ३६०। ॐ गुरुप्रणाय नमः । ॐ गुरुबाहुबलोच्छ्रयाय नमः । ॐ गुरुदैत्यप्राणहराय नमः । ॐ गुरुदैत्यापहारकाय नमः । ॐ गुरुगर्वहराय नमः । ३६५। ॐ गुरुप्रवराय नमः । ॐ गुरुदर्पघ्ने नमः । ॐ गुरुगौरवदायिने नमः । ॐ गुरुभीत्यपहारकाय नमः । ॐ गुरुशुण्डाय नमः । ३७०। ॐ गुरुस्कन्धाय नमः । ॐ गुरुजंघाय नमः । ॐ गुरुप्रथाय नमः । ॐ गुरुभालाय नमः । ॐ गुरुगलाय नमः । ३७५। ॐ गुरुश्रिये नमः । ॐ गुरुगर्वनुदे नमः । ॐ गुरवे नमः । ॐ गुरुपीनांसाय नमः । ॐ गुरुप्रणयलालसाय नमः । ३८०। ॐ गुरुमुख्याय नमः । ॐ गुरुकुलस्थायिने नमः । ॐ गुणगुरवे नमः । ॐ गुरुसंशयभेत्रे नमः । ॐ गुरुमानप्रदायकाय नमः । ३८५। ॐ गुरुधर्मसदाराध्याय नमः । ॐ गुरुधर्मनिकेतनाय नमः । ॐ गुरुदैत्यगलच्छेत्रे नमः । ॐ गुरुसैन्याय नमः । ॐ गुरुद्युतये नमः । ३९०। ॐ गुरुधर्माग्रण्याय नमः । ॐ गुरुधर्मधुरंधराय नमः । ॐ गरिष्ठाय नमः । ॐ गुरुसंतापशमनाय नमः । ॐ गुरुपूजिताय नमः । ३९५। ॐ गुरुधर्मधराय नमः । ॐ गौरवधर्मधराय नमः । ॐ गदापहाय नमः । ॐ गुरुशास्त्रविचारज्ञाय नमः । ॐ गुरुशास्त्रकृतोद्यमाय नमः । ४००। ॐ गुरुशास्त्रार्थनिलयाय नमः । ॐ गुरुशास्त्रालयाय नमः । ॐ गुरुमन्त्राय नमः । ॐ गुरुश्रेष्ठाय नमः । ॐ गुरुमन्त्रफलप्रदाय नमः । ४०५। ॐ गुरुस्त्रीगमनदोषप्रायश्चित्तनिवारकाय नमः । ॐ गुरुसंसारसुखदाय नमः । ॐ गुरुसंसारदुःखभिदे नमः । ॐ गुरुश्लाघापराय नमः । ॐ गौरभानुखंडावतंसभृते नमः । ४१०। ॐ गुरुप्रसन्नमूर्तये नमः । ॐ गुरुशापविमोचकाय नमः । ॐ गुरुकांतये नमः । ॐ गुरुमहते नमः । ॐ गुरुशासनपालकाय नमः । ४१५। ॐ गुरुतंत्राय नमः । ॐ गुरुप्रज्ञाय नमः । ॐ गुरुभाय नमः । ॐ गुरुदैवताय नमः । ॐ गुरुविक्रमसंचाराय नमः । ४२०। ॐ गुरुदृशे नमः । ॐ गुरुविक्रमाय नमः । ॐ गुरुक्रमाय नमः । ॐ गुरुप्रेष्ठाय नमः । ॐ गुरुपाखंडखंडकाय नमः । ४२५। ॐ गुरुगर्जितसंपूर्णब्रह्माण्डाय नमः । ॐ गुरुगर्जिताय नमः । ॐ गुरुपुत्रप्रियसखाय नमः । ॐ गुरुपुत्रभयापहाय नमः । ॐ गुरुपुत्रपरित्रात्रे नमः । ४३०। ॐ गुरुपुत्रवरप्रदाय नमः । ॐ गुरुपुत्रार्तिशमनाय नमः । ॐ गुरुपुत्राधिनाशनाय नमः । ॐ गुरुपुत्रप्राणदाय नमः । ॐ गुरुभक्तिपरायणाय नमः । ४३५। ॐ गुरुविज्ञानविभवाय नमः । ॐ गौरभानुवरप्रदाय नमः । ॐ गौरभानुसुताय नमः । ॐ गौरभानुत्रासापहारकाय नमः । ॐ गौरभानुप्रियाय नमः । ४४०। ॐ गौरभानवे नमः । ॐ गौरववर्धनाय नमः । ॐ गौरभानुपरित्रात्रे नमः । ॐ गौरभानुसखाय नमः । ॐ गौरभानुप्रभवे नमः । ४४५। ॐ गौरभानुमत्प्राणनाशनाय नमः । ॐ गौरीतेजःसमुत्पन्नाय नमः । ॐ गौरीहृदयनन्दनाय नमः । ॐ गौरीस्तनंधयाय नमः । ॐ गौरीमनोवाञ्चितसिद्धिकृते नमः । ४५०। ॐ गौराय नमः । ॐ गौरगुणाय नमः । ॐ गौरप्रकाशाय नमः । ॐ गौरभैरवाय नमः । ॐ गौरीशनन्दनाय नमः । ४५५। ॐ गौरीप्रियपुत्राय नमः । ॐ गदाधराय नमः । ॐ गौरीवरप्रदाय नमः । ॐ गौरीप्रणयाय नमः । ॐ गौरच्छवये नमः । ४६०। ॐ गौरीगणेश्वराय नमः । ॐ गौरीप्रवणाय नमः । ॐ गौरभावनाय नमः । ॐ गौरात्मने नमः । ॐ गौरकीर्तये। ४६५। ॐ गौरभावाय नमः । ॐ गरिष्ठदृशे नमः । ॐ गौतमाय नमः । ॐ गौतमीनाथाय नमः । ॐ गौतमीप्राणवल्लभाय नमः । ४७०। ॐ गौतमाभीष्टवरदाय नमः । ॐ गौतमाभयदायकाय नमः । ॐ गौतमप्रणयप्रह्वाय नमः । ॐ गौतमाश्रमदुःखघ्ने नमः । ॐ गौतमीतीरसंचारिणे नमः । ४७५। ॐ गौतमीतीर्थदायकाय नमः । ॐ गौतमापत्परिहराय नमः । ॐ गौतमाधिविनाशनाय नमः । ॐ गोपतये नमः । ॐ गोधनाय नमः । ४८०। ॐ गोपाय नमः । ॐ गोपालप्रियदर्शनाय नमः । ॐ गोपालाय नमः । ॐ गोगणाधीशाय नमः । ॐ गोकश्मलनिवर्तकाय नमः । ४८५। ॐ गोसहस्राय नमः । ॐ गोपवराय नमः । ॐ गोपगोपीसुखावहाय नमः । ॐ गोवर्धनाय नमः । ॐ गोपगोपाय नमः । ४९०। ॐ गोपाय नमः । ॐ गोकुलवर्धनाय नमः । ॐ गोचराय नमः । ॐ गोचराध्य्क्षाय नमः । ॐ गोचरप्रीतिवृद्धिकृते नमः । ४९५। ॐ गोमिने नमः । ॐ गोकष्टसंत्रात्रे नमः । ॐ गोसंतापनिवर्तकाय नमः । ॐ गोष्ठाय नमः । ॐ गोष्ठाश्रयाय नमः । ५००। ॐ गोष्ठपतये नमः । ॐ गोधनवर्धनाय नमः । ॐ गोष्ठप्रियाय नमः । ॐ गोष्ठमयाय नमः । ॐ गोष्ठामयनिवर्तकाय नमः । ५०५। ॐ गोलोकाय नमः । ॐ गोलकाय नमः । ॐ गोभृते नमः । ॐ गोभर्त्रे नमः । ॐ गोसुखावहाय नमः । ५१०। ॐ गोदुहे नमः । ॐ गोधुग्गणप्रेष्ठाय नमः । ॐ गोदोग्ध्रे नमः । ॐ गोपयःप्रियाय नमः । ॐ गोत्राय नमः । ५१५। ॐ गोत्रपतये नमः । ॐ गोत्रभवाय नमः । ॐ गोत्रभयापहाय नमः । ॐ गोत्रवृद्धिकराय नमः । ॐ गोत्रप्रियाय नमः । ५२०। ॐ गोत्रातिनाशनाय नमः । ॐ गोत्रोद्धारपराय नमः । ॐ गोत्रप्रभवाय नमः । ॐ गोत्रदेवतायै नमः । ॐ गोत्रविख्यातनाम्ने नमः । ५२५। ॐ गोत्रिणे नमः । ॐ गोत्रप्रपालकाय नमः । ॐ गोत्रसेतवे नमः । ॐ गोत्रकेतवे नमः । ॐ गोत्रहेतवे नमः । ५३०। ॐ गतक्लमाय नमः । ॐ गोत्रत्राणकराय नमः । ॐ गोत्रपतये नमः । ॐ गोत्रेशपूजिताय नमः । ॐ गोत्रविदे नमः । ५३५। ॐ गोत्रभित्त्रात्रे नमः । ॐ गोत्रभिद्वरदायकाय नमः । ॐ गोत्रभित्पूजितपदाय नमः । ॐ गोत्रभिच्छत्रुसूदनाय नमः । ॐ गोत्रभित्प्रीतिदाय नमः । ५४०। ॐ गोत्रभिदे नमः । ॐ गोत्रपालकाय नमः । ॐ गोत्रभिद्गीतचरिताय नमः । ॐ गोत्रभिद्राज्यरक्षकाय नमः । ॐ गोत्रभिद्वरदायिने नमः । ५४५। ॐ गोत्रभित्प्राणनिलयाय नमः । ॐ गोत्रभिद्भयसंहर्त्रे नमः । ॐ गोत्रभिन्मानदायकाय नमः । ॐ गोत्रभिद्गोपनपराय नमः । ॐ गोत्रभित्सैन्यनायकाय नमः । ५५०। ॐ गोत्राधिपप्रियाय नमः । ॐ गोत्रापुत्रप्रीताय नमः । ॐ गिरिप्रियाय नमः । ॐ ग्रन्थज्ञाय नमः । ॐ ग्रन्थकृते नमः । ५५५। ॐ ग्रन्थग्रन्थिदाय नमः । ॐ ग्रन्थविघ्नघ्ने नमः । ॐ ग्रन्थादये नमः । ॐ ग्रन्थसञ्चारये नमः । ॐ ग्रन्थश्रवणलोलुपाय नमः । ५६०। ॐ ग्रन्ताधीनक्रियाय नमः । ॐ ग्रन्थप्रियाय नमः । ॐ ग्रन्थार्थतत्त्वविदे नमः । ॐ ग्रन्थसंशयसंछेदिने नमः । ॐ ग्रन्थवक्त्राय नमः । ५६५। ॐ ग्रहाग्रण्ये नमः । ॐ ग्रन्थगीतगुणाय नमः । ॐ ग्रन्थगीताय नमः । ॐ ग्रन्थादिपूजिताय नमः । ॐ ग्रन्थारंभस्तुताय नमः । ५७०। ॐ ग्रन्थग्राहिणे नमः । ॐ ग्रन्थार्थपारदृशे नमः । ॐ ग्रन्थदृशे नमः । ॐ ग्रन्थविज्ञानाय नमः । ॐ ग्रन्थसंदर्शशोधकाय नमः । ५७५। ॐ ग्रन्थकृत्पूजिताय नमः । ॐ ग्रन्थकराय नमः । ॐ ग्रन्थपरायणाय नमः । ॐ ग्रन्थपारायणपराय नमः । ॐ ग्रन्थसंदेहभंजकाय नमः । ५८०। ॐ ग्रन्थकृद्वरदात्रे नमः । ॐ ग्रन्थकृते नमः । ॐ ग्रन्थवन्दिताय नमः । ॐ ग्रन्थानुरक्ताय नमः । ॐ ग्रन्थज्ञाय नमः । ५८५। ॐ ग्रन्थानुग्रहदायकाय नमः । ॐ ग्रन्थान्तरात्मने नमः । ॐ ग्रन्थार्थपण्डिताय नमः । ॐ ग्रन्थसौहृदाय नमः । ॐ ग्रन्थपारङ्गमाय नमः । ५९०। ॐ ग्रन्थगुणविदे नमः । ॐ ग्रन्थविग्रहाय नमः । ॐ ग्रन्थसेवते नमः । ॐ ग्रन्थहेतवे नमः । ॐ ग्रन्थकेतवे नमः । ५९५। ॐ ग्रहाग्रगाय नमः । ॐ ग्रन्थपूज्याय नमः । ॐ ग्रन्थगेयाय नमः । ॐ ग्रन्थग्रथनलालसाय नमः । ॐ ग्रन्थभूमये नमः । ६००। ॐ ग्रहश्रेष्ठाय नमः । ॐ ग्रहकेतवे नमः । ॐ ग्रहाश्रयाय नमः । ॐ ग्रन्थकाराय नमः । ॐ ग्रन्थकारमान्याय नमः । ६०५। ॐ ग्रन्थप्रसारकाय नमः । ॐ ग्रन्थश्रमज्ञाय नमः । ॐ ग्रन्थांगाय नमः । ॐ ग्रन्थभ्रमनिवारकाय नमः । ॐ ग्रन्थप्रवणसर्वाङ्गाय नमः । ६१०। ॐ ग्रन्थप्रणयतत्पराय नमः । ॐ गीताय नमः । ॐ गीतगुणाय नमः । ॐ गीतकीर्तये नमः । ॐ गीतविशारदाय नमः । ६१५। ॐ गीतस्फीतये नमः । ॐ गीतप्रणयिने नमः । ॐ गीतचंचुराय नमः । ॐ गीतप्रसन्नाय नमः । ॐ गीतात्मने नमः । ६२०। ॐ गीतलोलाय नमः । ॐ गीतस्पृहाय नमः । ॐ गीताश्रयाय नमः । ॐ गीतमयाय नमः । ॐ गीततत्वार्थकोविदाय नमः । ६२५। ॐ गीतसंशयसंछेत्रे नमः । ॐ गीतसङ्गीतशासनाय नमः । ॐ गीतार्थज्ञाय नमः । ॐ गीततत्वाय नमः । ॐ गीतातत्वाय नमः । ६३०। ॐ गताश्रयाय नमः । ॐ गीतसाराय नमः । ॐ गीतकृतये नमः । ॐ गीतविघ्नविनाशनाय नमः । ॐ गीतासक्ताय नमः । ६३५। ॐ गीतलीनाय नमः । ॐ गीताविगतसंज्व्राय नमः । ॐ गीतैकदृशे नमः । ॐ गीतभूतये नमः । ॐ गीताप्रियाय नमः । ६४०। ॐ गतालसाय नमः । ॐ गीतवाद्यपटवे नमः । ॐ गीतप्रभवे नमः । ॐ गीतार्थतत्वविदे नमः । ॐ गीतागीतविवेकज्ञाय नमः । ६४५। ॐ गीतप्रवणचेतनाय नमः । ॐ गतभिये नमः । ॐ गतविद्वेषाय नमः । ॐ गतसंसारबंधनाय नमः । ॐ गतमायाय नमः । ६५०। ॐ गतत्रासाय नमः । ॐ गतदुःखाय नमः । ॐ गतज्वराय नमः । ॐ गतासुहृदे नमः । ॐ गताज्ञानाय नमः । ६५५। ॐ गतदुष्टाशयाय नमः । ॐ गताय नमः । ॐ गतार्तये नमः । ॐ गतसंकल्पाय नमः । ॐ गतदुष्टविचेष्टिताय नमः । ६६०। ॐ गताहंहारसंचाराय नमः । ॐ गतदर्पाय नमः । ॐ गताहिताय नमः । ॐ गताविद्याय नमः । ॐ गतभयाय नमः । ६६५। ॐ गतागतनिवारकाय नमः । ॐ गतव्यथाय नमः । ॐ गतापायाय नमः । ॐ गतदोषाय नमः । ॐ गतेः पराय नमः । ६७०। ॐ गतसर्वविकाराय नमः । ॐ गजगर्जितकुञ्जराय नमः । ॐ गतकंपितमूपृष्ठाय नमः । ॐ गतरुषे नमः । ॐ गतकल्मषाय नमः । ६७५। ॐ गतदैन्याय नमः । ॐ गतस्तैन्याय नमः । ॐ गतमानाय नमः । ॐ गतश्रमाय नमः । ॐ गतक्रोधाय नमः । ६८०। ॐ गतग्लानये नमः । ॐ गतम्लानये नमः । ॐ गतभ्रमाय नमः । ॐ गताभावाय नमः । ॐ गतभवाय नमः । ६८५। ॐ गततत्वार्थसंशयाय नमः । ॐ गयासुरशिरश्छेत्रे नमः । ॐ गयासुरवरप्रदाय नमः । ॐ गयावासाय नमः । ॐ गयानाथाय नमः । ६९०। ॐ गयावासिनमस्कृतय नमः । ॐ गयातीर्थफलाध्यक्षाय नमः । ॐ गयायात्राफलप्रदाय नमः । ॐ गयामयाय नमः । ॐ गयाक्षेत्राय नमः । ६९५। ॐ गयाक्षेत्रनिवासकृते नमः । ॐ गयावासिस्तुताय नमः । ॐ गायन्मधुव्रतलसत्कटाय नमः । ॐ गायकाय नमः । ॐ गायकवराय नमः । ७००। ॐ गायकेष्टफलप्रदाय नमः । ॐ गायकप्रणयिने नमः । ॐ गात्रे नमः । ॐ गायकाभयदायकाय नमः । ॐ गायकप्रवणस्वांताय नमः । ७०५। ॐ गायकप्रथमाय नमः । ॐ गायकोद्गीतसंप्रीताय नमः । ॐ गायकोत्कटविघ्नघ्ने नमः । ॐ गानगेयाय नमः । ॐ गायकेशाय नमः । ७१०। ॐ गायकांतरसंचाराय नमः । ॐ गायकप्रियदाय नमः । ॐ गायकाधीनविग्रहाय नमः । ॐ गेयाय नमः । ॐ गेयगुणाय नमः । ७१५। ॐ गेयचरिताय नमः । ॐ गेयतत्वविदे नमः । ॐ गायकत्रासघ्ने नमः । ॐ ग्रंथाय नमः । ॐ ग्रंथतत्वविवेचकाय नमः । ७२०। ॐ गाढानुरागय नमः । ॐ गाढांगाय नमः । ॐ गाढगंगाजलोद्वहाय नमः । ॐ गाढावगाढजलधये नमः । ॐ गाढप्रज्ञाय नमः । ७२५। ॐ गतामयाय नमः । ॐ गाढप्रत्यर्थिसैन्याय नमः । ॐ गाढानुग्रहतत्पराय नमः । ॐ गाढाश्लेषरसाभिज्ञाय नमः । ॐ गाढनिर्वृत्तिसाधकाय नमः । ७३०। ॐ गंगाधरेष्टवरदाय नमः । ॐ गंगाधरभयापहाय नमः । ॐ गंगाधरगुरवे नमः । ॐ गंगाधरध्यानपरायणाय नमः । ॐ गंगाधरस्तुताय नमः । ७३५। ॐ गंगाधरराध्याय नमः । ॐ गतस्मयाय नमः । ॐ गंगाधरप्रियाय नमः । ॐ गंगाधराय नमः । ॐ गंगांबुसुन्दराय नमः । ७४०। ॐ गंगाजलरसास्वाद चतुराय नमः । ॐ गंगानिरताय नमः । ॐ गंगाजलप्रणयवते नमः । ॐ गंगातीरविहाराय नमः । ॐ गंगाप्रियाय नमः । ७४५। ॐ गंगाजलावगाहनपराय नमः । ॐ गन्धमादनसंवासाय नमः । ॐ गन्धमादनकेलिकृते नमः । ॐ गन्धानुलिप्तसर्वाङ्गाय नमः । ॐ गन्धलुभ्यन्मधुव्रताय नमः । ७५०। ॐ गन्धाय नमः । ॐ गन्धर्वराजाय नमः । ॐ गन्धर्वप्रियकृते नमः । ॐ गन्धर्वविद्यातत्वज्ञाय नमः । ॐ गन्धर्वप्रीतिवर्धनाय नमः । ७५५। ॐ गकारबीजनिलयाय नमः । ॐ गन्धकाय नमः । ॐ गर्विगर्वनुदे नमः । ॐ गन्धर्वगणसंसेव्याय नमः । ॐ गन्धर्ववरदायकाय नमः । ७६०। ॐ गन्धर्वाय नमः । ॐ गन्धमातङ्गाय नमः । ॐ गन्धर्वकुलदैवताय नमः । ॐ गन्धर्वसंशयच्छेत्रे नमः । ॐ गन्धर्ववरदर्पघ्ने नमः । ७६५। ॐ गन्धर्वप्रवणस्वान्ताय नमः । ॐ गन्धर्वगणसंस्तुताय नमः । ॐ गन्धर्वार्चितपादाब्जाय नमः । ॐ गन्धर्वभयहारकाय नमः । ॐ गन्धर्वाभयदाय नमः । ७७०। ॐ गन्धर्वप्रीतिपालकाय नमः । ॐ गन्धर्वगीतचरिताय नमः । ॐ गन्धर्वप्रणयोत्सुकाय नमः । ॐ गन्धर्वगानश्रवणप्रणयिने नमः । ॐ गन्धर्वभाजनाय नमः । ७७५। ॐ गन्धर्वत्राणसन्नद्धय नमः । ॐ गन्धर्वसमरक्षमाय नमः । ॐ गन्धर्वस्त्रीभिराराध्याय नमः । ॐ गानाय नमः । ॐ गानपटवे नमः । ७८०। ॐ गच्छाय नमः । ॐ गच्छपतये नमः । ॐ गच्छनायकाय नमः । ॐ गच्छगर्वघ्ने नमः । ॐ गच्छराजाय नमः । ७८५। ॐ गच्छेशाय नमः । ॐ गच्छराजनमस्कृताय नमः । ॐ गच्छप्रियाय नमः । ॐ गच्छगुरवे नमः । ॐ गच्छत्राणकृतोद्यमाय नमः । ७९०। ॐ गच्छप्रभवे नमः । ॐ गच्छचराय नमः । ॐ गच्छप्रियकृतोद्यमाय नमः । ॐ गच्छातीतगुणाय नमः । ॐ गच्छमर्यादाप्रतिपालकाय नमः । ७९५। ॐ गच्छधात्रे नमः । ॐ गच्छभर्त्रे नमः । ॐ गच्छवन्द्याय नमः । ॐ गुरोर्गुरवे नमः । ॐ गृत्साय नमः । ८००। ॐ गृत्समदाय नमः । ॐ गृत्समदाभीष्टवरप्रदाय नमः । ॐ गीर्वाणगीतचरिताय नमः । ॐ गीर्वाणगणसेविताय नमः । ॐ गीर्वाणवरदात्रे नमः । ८०५। ॐ गीर्वाणभयनाशकृते नमः । ॐ गीर्वाणगणसङ्गीताय नमः । ॐ गीर्वाणारातिसूदनाय नमः । ॐ गीर्वाणधाम्ने नमः । ॐ गीर्वाणगोप्त्रे नमः । ८१०। ॐ गीर्वाणगर्वनुदे नमः । ॐ गीर्वाणार्तिहराय नमः । ॐ गीर्वाणवरदायकाय नमः । ॐ गीर्वाणशरणाय नमः । ॐ गीतनाम्ने नमः । ८१५। ॐ गीर्वाणसुन्दराय नमः । ॐ गीर्वाणप्राणदाय नमः । ॐ गंत्रे नमः । ॐ गीर्वाणानीकरक्षकाय नमः । ॐ गुहेहापूरकाय नमः । ८२०। ॐ गन्धमत्ताय नमः । ॐ गीर्वाणपुष्टिदाय नमः । ॐ गीर्वाणप्रयुतत्रात्रे नमः । ॐ गीतगोत्राय नमः । ॐ गताहिताय नमः । ८२५। ॐ गीर्वाणसेवितपदाय नमः । ॐ गीर्वाणप्रथिताय नमः । ॐ गलते नमः । ॐ गीर्वाणगोत्रप्रवराय नमः । ॐ गीर्वाणबलदाय नमः । ८३०। ॐ गीर्वाणप्रियकर्त्रे नमः । ॐ गीर्वाणागमसारविदे नमः । ॐ गीर्वाणागमसंपत्तये नमः । ॐ गीर्वाणव्यसनापत्ने नमः । ॐ गीर्वाणप्रणयाय नमः । ८३५। ॐ गीतग्रहणोत्सुकमानसाय नमः । ॐ गीर्वाणमदसंहर्त्रे नमः । ॐ गीर्वाणगणपालकाय नमः । ॐ ग्रहाय नमः । ॐ ग्रहपतये नमः । ८४०। ॐ ग्रहाय नमः । ॐ ग्रहपीडाप्रणाशनाय नमः । ॐ ग्रहस्तुताय नमः । ॐ ग्रहाध्यक्षाय नमः । ॐ ग्रहेशाय नमः । ८४५। ॐ ग्रहदैवताय नमः । ॐ ग्रहकृते नमः । ॐ ग्रहभर्त्रे नमः । ॐ ग्रहेशानाय नमः । ॐ ग्रहेश्वराय नमः । ८५०। ॐ ग्रहाराध्याय नमः । ॐ ग्रहत्रात्रे नमः । ॐ ग्रहगोप्त्रे नमः । ॐ ग्रहोत्कटाय नमः । ॐ ग्रहगीतगुणाय नमः । ८५५। ॐ ग्रन्थप्रणेत्रे नमः । ॐ ग्रहवन्दिताय नमः । ॐ गविने नमः । ॐ गवीश्वराय नमः । ॐ ग्रहणे नमः । ८६०। ॐ ग्रहष्ठाय नमः । ॐ ग्रहगर्वघ्ने नमः । ॐ गवांप्रियाय नमः । ॐ गवांनाथाय नमः । ॐ गवीशानाय नमः । ८६५। ॐ गवांपतये नमः । ॐ गव्यप्रियाय नमः । ॐ गवांगोप्त्रे नमः । ॐ गविसंपत्तिसाधकाय नमः । ॐ गविरक्षणसन्नद्धाय नमः । ८७०। ॐ गविभयहरय नमः । ॐ गविगर्वहराय नमः । ॐ गोदाय नमः । ॐ गोप्रदाय नमः । ॐ गोजयप्रदाय नमः । ८७५। ॐ गोजायुतबलाय नमः । ॐ गंडगुंजन्मधुव्रताय नमः । ॐ गंडस्थलगलद्दानमिलन्मत्तालिमण्डिताय नमः । ॐ गुडाय नमः । ॐ गुडाप्रियाय नमः । ८८०। ॐ गण्डगलद्दानाय नमः । ॐ गुडाशनाय नमः । ॐ गुडाकेशाय नमः । ॐ गुडाकेशसहायाय नमः । ॐ गुडलड्डुभुजे नमः । ८८५। ॐ गुडभुजे नमः । ॐ गुडभुग्गण्याय नमः । ॐ गुडाकेशवरप्रदाय नमः । ॐ गुडाकेशार्चितपदाय नमः । ॐ गुडाकेशसखाय नमः । ८९०। ॐ गदाधरार्चितपदाय नमः । ॐ गदाधरजयप्रदाय नमः । ॐ गदायुधाय नमः । ॐ गदापाणये नमः । ॐ गदायुद्धविशारदाय नमः । ८९५। ॐ गदघ्ने नमः । ॐ गददर्पघ्ने नमः । ॐ गदगर्वप्रणाशनाय नमः । ॐ गदग्रस्तपरित्रात्रे नमः । ॐ गदाडंबरखण्डकाय नमः । ९००। ॐ गुहाय नमः । ॐ गुहाग्रजाय नमः । ॐ गुप्ताय नमः । ॐ गुहाशायिने नमः । ॐ गुहाशयाय नमः । ९०५। ॐ गुहप्रीतिकराय नमः । ॐ गूढाय नमः । ॐ गूढगुल्फाय नमः । ॐ गुणैकदृशे नमः । ॐ गिरे नमः । ९१०। ॐ गीष्पतये नमः । ॐ गिरीशानाय नमः । ॐ गीर्देवीगीतसद्गुणाय नमः । ॐ गीर्देवाय नमः । ॐ गीष्प्रियाय नमः । ९१५। ॐ गीर्भुवे नमः । ॐ गीरात्मने नमः । ॐ गीष्प्रियङ्कराय नमः । ॐ गीर्भूमये अमः । ॐ गीरसज्ञ्याय नमः । ९२०। ॐ गीःप्रसन्नाय नमः । ॐ गिरीश्वराय नमः । ॐ गिरीशजाय नमः । ॐ गिरीशायिने नमः । ॐ गिरिराजसुखावहाय नमः । ९२५। ॐ गिरिराजार्चितपदाय नमः । ॐ गिरिराजनमस्कृताय नमः । ॐ गिरिराजगुहाविष्टाय नमः । ॐ गिरिराजाभयप्रदाय नमः । ॐ गिरिराजेष्टवरदाय नमः । ९३०। ॐ गिरिराजप्रपालकाय नमः । ॐ गिरिराजसुतासूनवे नमः । ॐ गिरिराजजयप्रदाय नमः । ॐ गिरिव्रजवनस्थायिने नमः । ॐ गिरिव्रजचराय नमः । ९३५। ॐ गर्गाय नमः । ॐ गर्गप्रियाय नमः । ॐ गर्गदेवाय नमः । ॐ गर्गनमस्कृताय नमः । ॐ गर्गभीतिहराय नमः । ९४०। ॐ गर्गवरदाय नमः । ॐ गर्गसंस्तुताय नमः । ॐ गर्गगीतप्रसन्नात्मने नमः । ॐ गर्गानन्दकराय नमः । ॐ गर्गप्रियाय नमः । ९४५। ॐ गर्गमानप्रदाय नमः । ॐ गर्गारिभञ्जकाय नमः । ॐ गर्गवर्गपरित्रात्रे नमः । ॐ गर्गसिद्धिप्रदायकाय नमः । ॐ गर्गग्लानिहराय नमः । ९५०। ॐ गर्गश्रमनुदे नमः । ॐ गर्गसङ्गताय नमः । ॐ गर्गाचार्याय नमः । ॐ गर्गऋषये नमः । ॐ गर्गसन्मानभाजनाय नमः । ९५५। ॐ गंभीराय नमः । ॐ गणितप्रज्ञाय नमः । ॐ गणितागमसारविदे नमः । ॐ गणकाय नमः । ॐ गणकश्लाघ्याय नमः । ९६०। ॐ गणकप्रणयोत्सुकाय नमः । ॐ गणकप्रवणस्वान्ताय नमः । ॐ गणिताय नमः । ॐ गणितागमाय नमः । ॐ गद्याय नमः । ९६५। ॐ गद्यमयाय नमः । ॐ गद्यपद्यविद्याविवेचकाय नमः । ॐ गललग्नमहानागाय नमः । ॐ गलदर्चिषे नमः । ॐ गलन्मदाय नमः । ९७०। ॐ गलत्कुष्ठिव्यथाहन्त्रे नमः । ॐ गलत्कुष्ठिसुखप्रदाय नमः । ॐ गंभीरनाभये नमः । ॐ गंभीरस्वराय नमः । ॐ गंभीरलोचनाय नमः । ९७५। ॐ गंभीरगुणसंपन्नाय नमः । ॐ गंभीरगतिशोभनाय नमः । ॐ गर्भप्रदाय नमः । ॐ गर्भरूपाय नमः । ॐ गर्भापद्विनिवारकाय नमः । ९८०। ॐ गर्भागमनसंभूतये नमः । ॐ गर्भदाय नमः । ॐ गर्भशोकनुदे नमः । ॐ गर्भत्रात्रे नमः । ॐ गर्भगोप्त्रे नमः । ९८५। ॐ गर्भपुष्टिकराय नमः । ॐ गर्भगौरवसाधनाय नमः । ॐ गर्भगर्वनुदे नमः । ॐ गरीयसे नमः । ॐ गर्वनुदे नमः । ९९०। ॐ गर्वमर्दिने नमः । ॐ गरदमर्दकाय नमः । ॐ गरसंतापशमनाय नमः । ॐ गुरुराजसुखप्रदाय नमः । ॐ गर्भाश्रयाय नमः । ९९५। ॐ गर्भमयाय नमः । ॐ गर्भामयनिवारकाय नमः । ॐ गर्भाधाराय नमः । ॐ गर्भधराय नमः । ॐ गर्भसन्तोषसाधकाय नमः । १०००। ॥इति श्री गणेश गकार सहस्रनामावलिः संपूर्णम् ॥
Encoded and proofread by N.Balasubramanian bbalu at satyam.net.in
% Text title            : gaNapati gakAra sahasranAmAvalI
% File name             : ganapati1000gakAra.itx
% itxtitle              : gaNesha gakArasahasranAmAvalI
% engtitle              : gaNesha gakAra sahasranAmAvali
% Category              : sahasranAmAvalI, ganesha, nAmAvalI
% Location              : doc_ganesha
% Sublocation           : ganesha
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N.Balasubramanian bbalu at satyam.net.in
% Proofread by          : N.Balasubramanian bbalu at satyam.net.in
% Latest update         : July 1, 2010, January 8, 2017, July 5, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org