% Text title : herambopasthAnam % File name : herambopasthAnam.itx % Category : ganesha, stotra, गणपति-मुनि, रमण-महर्षि % Location : doc\_ganesha % Author : Ganapati Muni with Ramana Maharshi % Transliterated by : DPD % Proofread by : DPD % Description-comments : From The Collected Works of Vasishtha Kavyakantha Ganapati Muni Vol 1 % Latest update : November 24, 2012 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. herambopasthAnam ..}## \itxtitle{.. herambopasthAnam ..}##\endtitles ## प्रथमः खण्डः (शशिवदनावृत्तम्) श्रियमसमानां मम शुभनामा । दिशतु गणानां पतिरतिधामा ॥ 1॥ विजितजराधिं विनिहतरोगम् । द्विरदमुखो मे वितरतु योगम् ॥ 2॥ वितरतु मह्यं निजपदभक्त्तिम् । गणपतिरग्रयामपि भुजशक्त्तिम् ॥ 3॥ हरतनयो मे विभुरतिहृद्यम् । वितरतु भूतप्रविमलविद्याम् ॥ 4॥ मम करिवक्त्रः प्रभुरनवद्याम् । दिशतु भविष्यद्विदमुडुविद्याम् ॥ 5॥ निजविषयाजिष्वघहिमभानो । इममविजेयं कुरु हरसूनो ॥ 6॥ सुमधुरमाध्वीधरपदजातम् । करिमुख दासं कुरु कविमेतत् ॥ 7॥ गणपतिरूपं मनसि करोमि । गणपतिकिर्तीं वचसि तनोमि ॥ 8॥ मम गणनाथः शमयतु पापम् । सपदि विमुष्णात्वपि परशापम् ॥ 9॥ शशिवदनानां नवकृतिरेषा । भजतु गणेशं पतिमिव योषा ॥ 10॥ \medskip\hrule\medskip द्वितीयः खण्डः (मदलेखावृत्तम्) आह प्राज्ञजनस्त्वां मूलाधारनिशान्तम् । मन्दे सुप्तमिभास्य ज्ञे युक्त्ते विलसन्तम् ॥ 11॥ अस्ति व्योम्नि गुरुर्यस्तस्यैव त्वमिहासि । विध्नेशानविवर्तः सद्भक्तेषु विभासि ॥ 12॥ कोऽपि प्राभवशाली मूलाधारविहारी । प्रज्ञासिद्धिवधूभ्यं श्लिष्टो भात्यघहारी ॥ 13॥ आशा मे तव शक्त्तिं देहे द्रष्टुमपाराम् । पातुं चेश्वरसूनो मूर्धन्यामृतधाराम् ॥ 14॥ या चित् सा तव माता यः श्रेष्ठः स पिता ते । सिद्धिर्बाह्यमतिर्ये ते नाथ प्रमदे ते ॥ 15॥ या लिप्सा हृदये मे तां पूर्णां कुरु मा वा । एषाङ्गीक्रियतां मे मत्तेभानन सेवा ॥ 16॥ ना खे याति सुरो वा त्वं चेत् किञ्चिदुदास्यम् । आधारे विदधासि स्कन्दस्याग्रज लास्यम् ॥ 17॥ न स्वार्थे मम यत्नो निःस्वार्थे मम सोऽयम् । उद्योगः शिवसूनो सद्यो देहि सहायम् ॥ 18॥ माहात्म्यं ननु वक्त्तुं कः शक्त्तः पुरुषस्ते । हस्तीन्द्रानन भाग्यं सर्वेषां तव हस्ते ॥ 19॥ एतः सम्मदकत्रीर्हैरम्बीर्मदलेखाः । सेवन्तां कविभृङ्गाश्चान्द्रीर्भा इव लेखाः ॥ 20॥ \medskip\hrule\medskip तृतीय खण्डः (इन्द्रवज्रावृत्तम्) एकादशानां प्रवरं सुतानां रुद्रस्य मन्त्रधिपतिं नमामि । शास्त्राणि सर्वाण्यपि यस्य कीलाः सूर्यानपोह्यं तिमिरं हरन्ति ॥ 21॥ प्राज्ञेन बुद्धया यदकारि पद्यं सधारणस्तत्र तवोपकारः । हेरम्ब यन्मन्त्रमृषिश्चकार व्यक्तोविशिष्टस्तव तत्र यत्र ॥ 22॥ जिह्वास्थलं नाथ विगाहमानं त्वामाहुरुच्छिष्टमयि छलोक्त्या । उच्छिष्टता चेत्तव रुद्रसूनो स्वाध्यायनिष्ठीवनतोर्भिदा का ॥ 23॥ सर्वाणि धान्यानि च भक्षयन्तं दन्तैः शितैर्देव सहायवन्तम् । एतं बिलस्थं रसनाह्वयं ते वाहं विदो मूषिकमामनन्ति ॥ 24॥ आधारचक्रे वसतो गणेश ज्योतिर्मयाणोर्ज्वलतः सदाते । एकः पचत्यन्नमशेषमूष्मा सम्प्र्रेरयन्त्य इमास्तु वाचः ॥ 25॥ वैश्वानरोऽग्निः सकलस्य जीवो वागिन्द्रियाग्निः शिवनन्दन त्वम् । यो वेद नैव युवयोर्विभेदं पिण्डेषु ना मुह्यति स प्रसङ्गे ॥ 26॥ त्वां ब्रह्मणस्पत्यभिधानमाहुः केचिद्विभोरीशपदस्य पुत्रम् । अन्यैर्बृहस्पत्यभिधान उक्तो धीरैर्विभोरिन्द्रपदस्य मन्त्री ॥ 27॥ जिह्वैव वेदिस्तव तोयपूता लोकप्रसङ्गस्तव तत्र धूमः । ज्वाला जगन्नाथकथा पवित्रा चेतो घृतं जुह्यति यत्र सन्तः ॥ 28॥ विद्युन्मयीमूर्तिरगादि जिष्णोर्या मौनिभिः सैव तव स्वरूपम् । इन्द्रस्य भेदस्तव चोदितो यः स प्राणविद्युत्तनुभेदमूलः ॥ 29॥ दिव्याग्रिगात्रं धिषणा कलत्रं भर्गस्य पुत्रं प्रणतस्य मित्रम् । दिव्याग्रिरुचो भजन्तामेताः करीन्द्राननमिन्द्रवज्राः ॥ 30॥ \medskip\hrule\medskip चतुर्थः खण्डः (वसन्ततिलकवृत्तम्) किं बृंहितानि कुरुषे कलुषेण भग्ने मग्ने महाविपदि देव निजे विवर्ते । निद्रामि चेद्वरद बोधय हस्तघाता \- द्गच्छामि चेदपथमाशु निवर्तयस्व ॥ 31॥ वेषस्त्वायमपरो यदि देव नाट्य\- मारभ्यतां तदुचित्तं किमुपैषि मौनम् । एतां प्रभो यवनिकामपसारयन्तु सक्षाद्गणास्तव कुतः क्रियते विलम्बः ॥ 32॥ एतत्तमो नयनशक्त्तिहरं गुहायं मर्गं रुणद्धि न विलोकितुमस्मि शक्त्तः । स्रेहोऽस्ति काचन दशास्ति विभो कटाक्ष\- ज्योतिर्लव सदय देहि पुरो व्रजेयम् ॥ 33॥ घोरं करोमि न तपो यदि तेऽपराधः किं प्रेरणं न कृतवानसि रुद्रसूनो । सम्प्रेरितश्च भवता यदि नाचरेयं सम्प्रेरणस्य तव का गजवक्त्र शक्त्तिः ॥ 34॥ कार्यं न मे किमपि तत् खलु निर्जराणां रूपं न मे किमपि तत्तव कोऽपि वेषः । इष्टं नु कष्टमथ कस्य करीन्द्रवक्त्र शिष्टं तु मे किमपि नाम नराङ्गसङ्गि ॥ 35॥ नामापि तत्तव भवत्यथवा गजास्य चर्चा विनश्वरतमे तनुकञ्चुके का । विष्णोरिवेन्दुधवलं भविता यशश्चेत् तद्दन्तकान्तिषु तवैव लयं प्रयातु ॥ 36॥ स्थूलां तनूमसुमशेषमनोरथानां स्थानं मनश्च धिषणां प्रमदं च मूलम् । आक्रम्य कोशमखिलं च विभो खलारे विध्नाधिराज मयि दर्शय ते विभूतिम् ॥ 37॥ देवी मतिर्जलपत्रविशालनेत्रा देवी च सिद्धिरकलङ्कसुधाकरास्या । छयोष्णता च दिननाथमिव ज्वलन्तं नित्यं भवन्तमिभवक्त्र विभो भजे ते ॥ 38॥ सिद्धेन्द्रवेषभृति भूमिहिताय रुद्रे कैलासशैलमधितिष्ठति वज्रपाणिः । धृत्वा गजेन्द्रमुखवेषममुष्य पुत्रो भूत्वा विभुर्नयति पारिषदानशेषान् ॥ 39॥ सम्मोदयन्तु हृदयं द्विरदाननस्य देवस्य सिद्धिधिषणा हृदयेश्वरस्य । एता वसन्ततिलकाः कविकुञ्जरेण गीताः कयाऽप्यमलभावनया युतेन ॥ 40॥ ॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः गणपतेः कृतिर्हेरम्बोपस्थानं समाप्तम् ॥ ## Encoded and proofread byDPD \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}