% Text title : Kashipravishtum Kashmiragananayakadipujanamahattvavarnanam % File name : kAshIpraviShTuMkAshmIragaNanAyakAdipUjanamahattvavarNanam.itx % Category : ganesha, shiva, pUjA, shivarahasya % Location : doc\_ganesha % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 7 | 79-102|| % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kashipravishtum Kashmiragananayakadipujanamahattvavarnanam ..}## \itxtitle{.. kAshIpraviShTuM kAshmIragaNanAyakAdipUjanamahattvavarNanam ..}##\endtitles ## gaurIshR^i~NgamitikhyAtamekashR^i~NgaM varaM mune | tatrAstyekaM saro ramyaM divyodakavirAjitam || 79|| tattIre vimalaM li~NgamekaM gauryA vinirmitam | tatra kAshmIragaNapaH kashchidgauryAM vinirmitaH || 80|| tatra gauryAssarastIre snAnaM kR^itvA vidhAnataH | li~NgaM sampUjya yatnena yathAshAstraM tataH param || 81|| yathAshAstraM vidhAnena kAshmIragaNanAyakam | pUjayasvAtiyatnena gaNAnAM tveti mantrataH || 82|| tatprItyarthaM tapashcharyA tatra kAryA nirantaram | pa~nchAgni madhya(dhye)pa~nchAsyaputradhyAnapuraHsaram || 83|| gaNAnAM tveti mantro.ayaM sarvavighnavinAshakaH | japanIyaH prayatnena sarvavighnopashAntaye || 84|| ityuktastadanuj~nAtaH santuShTaH shaivapu~NgavaH | matvAkR^itArthamAtmAnaM gaurIshR^i~NgaM jagAma cha || 85|| tasminsarovare ramye snAnArthaM vidhipUrvakam | gaurIli~NgamitikhyAtaM talli~Ngamatishobhanam || 86|| tato bilvadalaiH shuddhaistatsarovimalairjalaiH | pUjayAmAsa pUtAtmA gaurIli~NgamaghApaham || 87|| tato gaNAdhipaM samyagabhiShichya yathAvidhi | chakAra pUjAM vimalairbilvadUrvA~Nkurairapi || 89|| praNamya bahudhA stutvA manuM vighnaharaM japan | pa~nchAgnimadhye saMvishya tapashchakre dR^iDhavrataH || 90|| shaivamugrataponiShThaM vilokyendrAdayaH surAH | kampAyamAnAstiShThanti kR^itA~njalipuTaH sadA || 91|| evameva sa shaivendrastripa~nchAshadyugAvadhi | chakrArograM tapaH samyak tyaktAhAro bhR^ishaM mudA || 92|| tataH prasAditastena gaNesho vighnanAshakaH | vighnAndhakAramArtANDashuNDadaNDavirAjitaH || 93|| prasanne sati vighneshe stutvA natvA muhurmuhuH | yayAche sa varaM sveShTaM sarvavighnaughanAshakam || 94|| gaurIsuta gaNAdhIsha gajavakra shivapriya | viShNupUjitapAdAbja prasIda varado bhava || 95|| gaNesha sarvavighnesha vighnAn saMhara saMhara | kAshIprAptiryathA bhUyAttathA kuru mamAnagha || 96|| kAshIprAptyarthamudyuktaM yathA mAM vighnarAshayaH | na bAdhante sadA samyak tathA kuru gaNeshvara || 96|| iti samprArthitastena vighnesho vighnanAshakaH | sa prIto varadastasmai dadau varamanuttamam || 97|| tatastadAj~nayA shaivaH santuShTaH sampraNamya cha | kAshIM shivapurIM ramyAmAjagAma mahAmatiH || 98|| tataH kAshIrakShakAMshcha samprasAdya dvijottamaH | snAtvA cha shivaga~NgAyAmAgnIdhreshaM praNamya cha || 99|| vakratuNDeshamabhyarchya natvA shrIkAlabhairavam | vIreshamabhivAdyaiva natvA pashupatIshvaram || 100|| daNDapANiprasAdena j~nAnavApIjale.amale | snAtvA j~nAneshamabhyarchyaM natvA pa~nchavinAyakAn || 101|| DhuNThirAjaM samabhyarchya sarvavighnaughanAshakam | tato vivesha dharmAtmA mahAshaivAshrayaM sadA || 102|| || iti shivarahasyAntargate himavAnproktaM kAshIpraviShTuM kAshmIragaNanAyakAdipUjanamahattvavarNanaM sampUrNam || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 7 | 79\-102|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 7 . 79-102.. Notes: Himvān ##himavAn## speaks about a hill called Gaurīśṛṅga ##gaurIshR^i~Nga## at Kāśī ##kAshI##, where Gaurī ##gaurI## created a Śivaliṅga ##shivali~Nga## called gaurIliṅga ##gaurIli~Nga## by a nearby pond, and also created a form of Gaṇeṣa ##gaNesha## called Kāśmīragaṇanāyaka ##kAshmIragaNanAyaka##. Himvān ##himavAn## further outlines the importance of worshiping the several Guardians of Kāśī ##kAshI## for being able to gain entry into Kāśī ##kAshI##; that include Kālabhairava ##kAlabhairava##, Vīreśvara ##vIreshvara##, Paśupatīśvara ##pashupatIshvara##, and Daṇḍapāṇi ##daNDapANi## - whose Grace keeps the Waters of Jñānavāpī ##j~nAnavApI## pure. He also emphasizes the worship of several forms of Gaṇeṣa ##gaNesha## - like Vakratuṇḍa ##vakratuNDa##, PañcaVināyaka ##pa~nchavinAyaka##, Ḍhuṇḍhirāja ##DhuNDhirAja## et al who remove the obstacles thus for the worshiper. Kaśī ##kAshI## harbors several ŚivaTīrthaKṣetra ##shivatIrthakShetra## that are outlined in ŚivaRahasyam saptāṃśaḥ ##shivarahasyaM saptAMshaH##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}