% Text title : Kashisthitan Panchavinayakapujopadesham % File name : kAshIsthitAnpanchavinAyakapUjopadesham.itx % Category : ganesha, upadesha, advice, shiva, shivarahasya % Location : doc\_ganesha % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 12 | 83-98|| % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kashisthitan Panchavinayakapujopadesham ..}## \itxtitle{.. kAshIsthitAn pa~nchavinAyakapUjopadesham ..}##\endtitles ## \- shivapArvatIsaMvAde \- pUjanIyAH prayatnena sarvathA modakapriyAH | shivaprItikarA nityaM shuddhAH pa~nchavinAyakAH || 83|| kShiprasiddhikaraM kShipraM gaNeshaM suravanditam | sampUjya pUrvavatsamyagjagadIshaM vinAyakam || 84|| AshAvinAyakaM samyakpUjayitvA tataH param | arkavighneshvaraM(raH) samyakpUjanIyaH prayatnataH || 85|| pUrvavatpUjayitvA tu tatra siddhivinAyakam | pUjanIyastataH samyak chintAmaNivinAyakaH || 86|| senAvinAyako.apyevaM sampUjya tadanantaram | durgAvinAyakasyApi pUjA kAryA tataH param || 87|| evaM sampUjya vidhivadbhaktishraddhAsamanvitaiH | shaivAH sha~Nkaratattvaj~nA bhojanIyAH prayatnataH || 88|| evaM sampUjitAH samyakprItAste gaNanAyakAH | kAshIvAsaM prayachChantti nirvighnenaiva sAdaram || 89|| Ajyena kApilenaiva sArdhalakShatrayAhutIH | hutvaitannAbhiH samyaksarvavidyAdhipo bhavet || 90|| etAni divyanAmAni prativAsaramAdarAt | paThitvA gaNanAthasya pUjA kAryA prayatnataH || 91|| yasya kasyApi santuShTo gaNapaH sarvasiddhidaH | ata eva sadA pUjyo gaNanAtho vichakShaNaiH || 92|| gaNeshAdaparo loke vighnahartA na vidyate | tasmAdanvahamArAdhyo gaNeshaH sarvasiddhidaH || 93|| kAshInivAsasidhyarthaM viShNunA pUjitaH purA | purA vighneshvaraH samyakpUjito daNDapANinA || 94|| kArkoTakeNa nAgena gaNesha pUjitaH purA | sheSheNa pUjitaH pUrvaM gaNeshaH siddhidAyakaH || 95|| kAshIyAtrArthamudyukto vidhirvighnakulAkulaH | pUjayAmAsa vighneshaM vidhivadbhaktipUrvakam || 96|| sUryeNAbhyarchitaM pUrvaM chandreNendreNa cha priye | devairanyaishcha vidhivatpUjito gaNanAyakaH || 97|| martyAnAmamarANAM cha munInAM cha varAnane | na sidhyantyeva kAryANi gaNeshAbhyarchanaM vinA || 98|| || iti shivarahasyAntargate kAshIsthitAn pa~nchavinAyakapUjopadeshaM sampUrNam || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 12 | 83\-98|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 12 . 83-98.. Notes: Śiva ##shiva## tells Pārvatī ##pArvatI## about the importance of worshiping Pañcavināyaka-s ##pa~nchavinAyakAH## of Kaśī ##kAshI##; viz., Arkavighneśvara ##arkavighneshvara##, Āśāvināyaka ##AshAvinAyaka##, Siddhivināyaka ##siddhivinAyaka##, Senāvināyaka ##senAvinAyaka##, Durgāvināyaka ##durgAvinAyaka##. Kaśī ##kAshI## harbors several TīrthaKṣetra ## tIrthakShetra## that are outlined in ŚivaRahasyam saptāṃśaḥ ##shivarahasyaM saptAMshaH##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}