लम्बोदरस्तुतिः देवर्षिभिः प्रोक्ता

लम्बोदरस्तुतिः देवर्षिभिः प्रोक्ता

ब्रह्मोवाच - एवं क्रोधासुरं शान्तं दृष्ट्वा देवर्षयोऽमलाः । हर्षयुक्ता विशेषेण पुपूजुर्गणनायकम् ॥ १॥ पूजयित्वा विधानेन नेमुर्लम्बोदरं पुनः । ततस्तं तुष्टुवुः सर्वे भक्ति नम्रात्मकन्धराः ॥ २॥ देवर्षय ऊचुः श्रेष्ठं प्रधानं सकलादिभूतं सर्वान्तगं पूर्णमनन्तभावम् । नित्यं निजात्मानमचिन्त्यसंस्थं लम्बोदरं तं च वयं नताः स्मः ॥ ३॥ बोधेन हीनं स्वसुखे निमग्नं बीजात्मकं साङ्ख्यमनन्तवेद्यम् । वैदेहयोगेन च लभ्यमेवं लम्बोदरं तं च वयं नताः स्मः ॥ ८॥ जीवं परानन्दमयं परेशं बोधस्वरूपं प्रकृतेर्लयस्थम् । देहैर्विहीनं च तदात्महीनं लम्बोदरं तं च वयं नताः स्मः ॥ ५॥ सोऽहं सदा भेदविवर्जितं वै देहात्मयोगं सकलावभासम् । नित्यं पुराणं पुरुषं गणेशं लम्बोदरं तं च वयं नताः स्मः ॥ ६॥ बिन्दुस्वरूपं मनसाऽथ गम्यं पादैर्विहीनं च चतुष्पदं यम् । नानात्मभेदाश्रितमेकदन्तं लम्बोदरं तं च वयं नताः स्मः ॥ ७॥ नादस्वरूपं च गुणेशमेकं सर्वत्र चक्षुःश्रुतितुण्डभूतम् । सर्वत्र हस्तोदरपादपद्मं लम्बोदरं तं च वयं नताः स्मः ॥ ८॥ संस्थं सुषुप्तौ समभावदं वै द्वन्द्वज्ञमाद्यं द्विविधावभासम् । आनन्दकन्दं तमसा विभान्तं लम्बोदरं तं च वयं नताः स्मः ॥ ९॥ सूक्ष्मस्वरूपं च तथान्तरस्थं सर्वज्ञमाद्यं गणनायकं यम् । विज्ञानकोशस्थविहारकारं लम्बोदरं तं च वयं नताः स्मः ॥ १०॥ स्थूलस्वरूपं सकलाभिमानं श्रेष्ठं रजोयुक्तमनन्तमाद्यम् । अन्नात्मभोगेषु विहारसिद्धं लम्बोदरं तं च वयं नताः स्मः ॥ ११॥ अध्यात्मरूपं तमसा चरन्तं द्रव्यप्रकाशं परमार्थभूतम् । देहेन्द्रियज्ञानमयं च ढुण्ढिं लम्बोदरं तं च वयं नताः स्मः ॥ १२॥ नित्यं रजोदेहविकारगं वै कर्मस्वरूपं विविधेन्द्रियस्थम् । तज्जाधिभूतात्मकमप्रमेयं लम्बोदरं तं च वयं नताः स्मः ॥ १३॥ ज्ञानस्वरूपं सकलामरस्थं सर्वेन्द्रियज्ञानकरं प्रभुं वै । तज्जाधिदैवप्रचुरं महान्तं लम्बोदरं तं च वयं नताः स्मः ॥ १४॥ आकाशरूपं सकलावभासं नादप्रपूरं सकलाभिभूतम् । भूतैः सदा खेलकमादिनाथं लम्बोदरं तं च वयं नताः स्मः ॥ १५॥ वायुस्वरूपं जगदेकचालं प्राणादिसंस्थं स्वविभागदं यम् । देहप्रचारं दशनामभिश्च लम्बोदरं तं च वयं नताः स्मः ॥ १६॥ तेजःस्वरूपं सकलावभासं द्वन्द्वप्रचारं जठरे सुसंस्थम् । सन्धौ सदा व्याप्य विभागकारं लम्बोदरं तं च वयं नताः स्मः । १७ जलस्वरूपं रसयुक्तमेव पुष्टिप्रदं षड्रसगं परेशम् । नित्यार्द्रभावस्य प्रकाशदं यं लम्बोदरं तं च वयं नताः स्मः ॥ १८॥ पृथ्वीस्वरूपं च धराधरेशं सर्वान्नमूलं विविधौषधिस्थम् । आकाररूपं च गजाननं वै लम्बोदरं तं च वयं नताः स्मः ॥ १९॥ विराट्स्वरूपस्थमनन्तपारं सर्वत्र नेत्रं च सहस्रशीर्षम् । सर्वत्र हस्ताननपादकादिं लम्बोदरं तं च वयं नताः स्मः ॥ २०॥ रजोयुतं सृष्टिकरं द्विजेशं आदिस्वरूपं प्रपितामहं यम् । समानभावेन सुरासुरस्थं लम्बोदरं तं च वयं नताः स्मः ॥ २१॥ सत्वप्रचारं हरिरूपधारं यं तामसं शङ्करवेषसंस्थम् । सूर्यप्रचारं जगदम्बिकागं लम्बोदरं तं च वयं नताः स्मः ॥ २२॥ इत्यादिभेदैः सुविराजमानं सर्वैर्विहीनं तु कथं वयं स्तुमः । देवाः शिवाद्याश्च विकुण्ठिता वै लम्बोदरं तं च वयं नताः स्मः ॥ २३॥ ब्रह्मोवाच - स्तुत्वा देवर्षयस्त्वेवं प्रणेमुस्ते गजाननम् । लम्बोदरस्तान् उवाच महाभागान् सुसिद्धिदः ॥ २४॥ भवत्कृतमिदं स्तोत्रं भवेन्मत्प्रीतिवर्धनम् । पठतां श‍ृण्वतां सद्यः सर्वसिद्धिप्रदायकम् ॥ २५॥ धर्मार्थकाममोक्षाणां साधनं ब्रह्मदं परम् । भविष्यति सदा मान्यं सर्वकार्येषु सर्वदा ॥ २६॥ मारणोच्चातनादीनि स्तोत्रेणैव सुरर्षयः । भविष्यति न सन्देहः परकृत्यविनाशनम् ॥ २७॥ पुत्रपौत्रादिकं सर्वं लभते स्तोत्रपाठतः । धनधान्यकलत्रादि सुखं विन्दति मानवः ॥ २८॥ कारागृहगतं सद्यो मोचयेत् स्तोत्रपाठतः । हृदीप्सितं लभेत् सर्वमेकविंशतिवारत ॥ २९॥ एकविंशतिपाठांश्च स्तोत्रस्यास्य करिष्यति । स सद्यो हि फलं भुक्तं एकविंशद्दिनावधि ॥ ३०॥ इति देवर्षिभिर्प्रोक्ता लम्बोदरस्तुतिः समाप्ता । ५.९ Encoded by Ajit Krishnan Proofread by Ajit Krishnan, PSA Easwaran
% Text title            : Lambodara Stuti by Devarshi
% File name             : lambodarastutiHdevarShibhiHproktA.itx
% itxtitle              : lambodarastutiH devarShibhiH proktA (mudgalapurANAntargatA)
% engtitle              : lambodarastutiH devarShibhiH proktA
% Category              : ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ajit Krishnan
% Proofread by          : Ajit Krishnan, PSA Easwaran
% Description/comments  : Mudgalapurana, Khanda 5, Adhyaya 9
% Indexextra            : (mudgalapurANa)
% Latest update         : April 23, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org