% Text title : Mahaganapati Kavacham % File name : mahAgaNapatikavacham.itx % Category : ganesha, kavacha % Location : doc\_ganesha % Proofread by : Sreenivasa Rao Bhagavatula % Description-comments : From stotrArNavaH 01-06 % Latest update : February 13, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Mahaganapati Kavacham ..}## \itxtitle{.. shrImahAgaNapatikavacham ..}##\endtitles ## श्रीगणाधिपतये नमः । श्रीमहागणपतये नमः । शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ 1॥ श्रीगुरुभ्यो नमः । श्रियं गणपतिं दुर्गां वटुकं शिवमच्युतम् । ब्रह्माणं गिरिजां लक्ष्मीं वाणीं वन्दे विभूतये ॥ 2॥ वन्दे गुरुपदद्वन्द्वमवासनमगोचरम् । रक्तशुक्लप्रभा मिश्रमतर्क्यं त्रैपुरं महः ॥ 3॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलनं येन तस्मै श्रीगुरवे नमः ॥ 4॥ अस्मत्\-श्रीगुरुपादुकाभ्यो नमः । श्रीशिवाय नमः । OM वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ 5॥ अगजाननपद्मार्कं गजाननमहर्निशम् । अनेकदं तं भक्तानामेकदन्तमुपास्महे ॥ 6॥ अचिन्त्याव्यक्तरूपाय निर्गुणाय गुणात्मने । समस्तजगदाधारमूर्तये ब्रह्मणे नमः ॥ 7॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरू रुद्रो महेश्वरः । गुरुः सदाशिवः सर्व स्तस्मै श्रीगुरवे नमः ॥ 8॥ गुरवे सर्वलोकानां भिषजे भवरोगिणाम् । निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥ 9॥ यं ब्रह्म वेदान्तविदो वदन्ति परं प्रधानं पुरुषं तथान्ये । विश्वोद्गतेः कारणमीश्वरं वा तस्मै नमो विघ्नविनायकाय ॥ 10॥ उमासुतं देववरप्रसादं हरस्य पुत्रं गणवृन्दसेव्यम् । सुरासुराणां परमं पवित्रं विनायकं शूरमहं प्रपद्ये ॥ 1॥ (शरणमहम्) श्रीपार्वत्युवाच\- OM मन्नाथ जगतां नाथ मम प्रेरणकारण । गणेशस्य तु यन्मन्त्रं श्रुतं देव महेश्वर ॥ 2॥ इदानीं श्रोतुमिच्छामि कवचं तस्य दुर्लभम् । तद्वदस्व दयासिन्धो कृपया मम शङ्कर ॥ 3॥ श्री ईश्वर उवाच\- शृणु देवि महाभागे गणेशकवचं परम् । यद्धृत्वा पठनात् सद्यो विघ्ननाशो भविष्यति ॥ 4॥ विष्णुना कथितं पुण्यं कवचं ब्रह्मणे मुदा । पठित्वा कृतवान् सृष्टिमेकभावः पितामहः ॥ 5॥ कवचस्यास्य देवस्य ऋषिर्देवो महेश्वरः । छन्दो विराट् देवता च गणेशो विघ्ननायकः । धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः ॥ 6॥ श्रीमहागणपतये नमः OM अस्य श्रीमहागणपतिकवचस्तोत्रमहामन्त्रस्य, श्रीमहेश्वर ऋषिः, विराट् छन्दः, श्रीमहागणपतिर्देवता । श्रीमहागणपतिप्रसादसिद्ध्यर्थे धर्मार्थकाममोक्ष\- चतुर्विधफलपुरुषार्थसिद्ध्यर्थे जपे विनियोगः । OM गं पातु मस्तकं देवो गणनाथो महाबलः । एकाक्षरो महामन्त्रो सर्वदेवनमस्कृतः ॥ 7॥ OM श्रीं ह्रीं क्लीं में च वदनं ग्लौं गं गणपते हृदयम् । वरद वरद मे नाभिदेशं सर्वजनं मे वशमानय ॥ 8॥ वसु बीजाक्षरो मन्त्रो वह्निजायात्मकस्तथा । सर्वाङ्गं मे सदा पातु सर्वदेवसुपूजितः ॥ 9॥ ह्रीं विरितिरि गणपति चैवावर वर वरद सर्वलोकं तथा । पातु मूलाधार नियतं मे वशमानय स्वाहा ॥ 10॥ षड् विंशत्यक्षरो मन्त्रो (नॄणां) शीघ्रकालफलपदः । पातु मां परितो देवः सर्वधर्मसमावृतम् ॥ 11॥ ह्रीं गं ह्रीं मम सर्व टङ्गं पातु श्रीमहागणपतये । वह्निजायात्मको मन्त्रो द्वादशाक्षरसंयुतः ॥ 12॥ राजद्वारेजले मध्ये शून्ये गेहे श्मशानके । (श्री) महागणपतिः पातु सर्वशत्रुनिबर्हणः ॥ 13॥ ह्रीं गं श्रीं वशमानय द्वयेन समाद्यतः । (?) दशाक्षरो महामन्त्रो सर्वकार्येषु रक्षतु ॥ 14॥ गं क्षिप्रप्रसादनाय नमोऽन्तश्च महामनुः । दशाक्षरो मन्त्रराजो दशदिक्षु सदावतु ॥ 15॥ हूं वक्रतुण्डाय नमः पातु मां दुर्गमेषु च । हुं वक्रतुण्डाय हुं च पातु मे नृहमेधयोः(?) ॥ 16॥ OM ग्रं नमः पातु नित्यं वेदवर्णात्मको मनुः । सर्वकार्येषु सर्वत्र पातु मां पार्वतीसुतः ॥ 17॥ इति ते कथितं भद्रे कवचं परमाद्भुतम् । पठित्वा धारयित्वा च सर्वमाशु समालभेत् ॥ 18॥ सकृद्वा यस्तु पठति कवचं देवदुर्लभम् । (पठितः) सर्वसिद्धियुतो भूत्वा देवतुल्यो भवेन्नरः ॥ 19॥ ब्रह्मास्त्रादीनि चास्त्राणि तद्गात्रं प्राप्य पार्वति । माल्यानि चम्पकान्येव भविष्यन्ति न संशयः ॥ 20॥ रामोऽपि कवचं धृत्वा जघानाशु निशाचरान् । (कृत्वा) धृत्वा तु कवचं लोके कुबेरोऽपि धनेश्वरः ॥ 21॥ (कृत्वा) इन्द्रोऽमरावतीं लब्ध्वा पठनात् कवचस्य तु । देवनामाधिपत्यं वै तथावाप महेश्वरि ॥ 22॥ सृष्टिं वितनुते ब्रह्मा स्थितिं वितनुते हरिः । संहारं तनुते रुद्रोऽप्यहमेव न संशयः ॥ 23॥ भजेद्विलिरूप कवचं धारयेद्भक्तितः परम् । यं यं चिन्तयते लोके तं तं प्राप्नोति सर्वदा ॥ 24॥ गन्धर्वो गायते धीरः सर्वलोकवशङ्करः । कामतुल्योऽपि नारीणां योगी योगपतिर्यथा ॥ 25॥ न देयं परशिष्येभ्यो देयं शिष्येभ्य एव च । अप्रशिष्याय दुष्टाय कृतघ्नाय दुरात्मने ॥ 26॥ भक्तिश्रद्धाविहीनाय परनिन्दापराय च । यो ददाति निषिद्धेभ्यो कवचं परमाद्भुतम् ॥ 27॥ तस्य नश्यन्ति देवेशि पुत्रायुःकीर्तिसम्पदः । शिष्याय भक्तियुक्ताय गुरुभक्तिरताय च ॥ 28॥ शान्ताय विष्णुभक्ताय शिवपूजापराय च । देव्यर्चनपरायास्मै स्वजनाय महात्मने ॥ 29॥ ददाति चेद्यत् कवचं शीघ्रसिद्धिप्रदं भवेत् । एतत् कवचमज्ञात्वा यो जपेच्च गणाधिपम् ॥ 30॥ दारिद्रं परमं लब्ध्वा सोऽचिरान्मृत्युमाप्नुयात् । (योऽचिरान्) ज्ञात्वा तु कवचं यो वै जपेद्भक्तिपुरःसरम् ॥ 31॥ जगान्ते कवचं दिव्यं पठेन्नित्यं नियन्त्रितः । सर्वान् कामान् समासाद्य गणेशस्य प्रियो भवेत् ॥ 32॥ ॥ इति श्रीरुद्रयामले श्रीपार्वतीपरमेश्वरसंवादे श्रीमहागणपतिकवचं समाप्तम् ॥ ## Proofread by Sreenivasa Rao Bhagavatula \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}