% Text title : Mahaganapati Sahasranama Stotram 2 Varada Ganesha Sahasra Nama stotram % File name : mahAgaNapatisahasranAmastotra.itx % Category : sahasranAma, ganesha % Location : doc\_ganesha % Transliterated by : DPD, help from Alex % Proofread by : DPD, NA, PSA Easwaran % Description-comments : Rudrayamala shrIdevIrahasya % Latest update : March 25, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mahaganapati Sahasranama Stotram 2 Varada Ganesha Sahasra Nama stotram ..}## \itxtitle{.. महागणपतिसहस्रनामस्तोत्रं 2 अथवा वरदगणेशसहस्रनामस्तोत्रम् ..}##\endtitles ## श्रीगणेशाय नमः । श्रीभैरव उवाच \- शृणु देवि रहस्यं मे यत्पुरा सूचितं मया । तव भक्त्या गणेशस्य वक्ष्ये नामसहस्रकम् ॥ 1॥ श्रीदेव्युवाच \- भगवन् गणनाथस्य वरदस्य महात्मनः । श्रोतुं नामसहस्रं मे हृदयं प्रोत्सुकायते ॥ 2॥ श्रीभैरव उवाच \- प्राङ् मे त्रिपुरनाशे तु जाता विघ्नकुलाः शिवे । मोहेन मुह्यते चेतस्ते सर्वे बलदर्पिताः ॥ 3॥ तदा प्रभुं गणाध्यक्षं स्तुत्वा नामसहस्रकैः । विघ्ना दूरात् पलायन्त कालरुद्रादिव प्रजाः ॥ 4॥ तस्यानुग्रहतो देवि जातोऽहं त्रिपुरान्तकः । तमद्यापि गणेशानं स्तौमि नामसहस्रकैः ॥ 5॥ तमद्य तव भक्त्याहं साधकानां हिताय च । महागणपतेर्वक्ष्ये दिव्यं नामसहस्रकम् ॥ 6॥ ##(##पाठकानां च दातॄणां सुखसम्पत्प्रदायकम् । दुःखापहं च श्रोतॄणां मन्त्रनामसहस्रकम्##)## ॥ 7॥ अस्य श्रीवरदगणेशसहस्रनामस्तोत्रमन्त्रस्य श्रीभैरव ऋषिः । गायत्री छन्दः । श्रीमहागणपतिर्देवता । गं बीजम् । ह्रीं शक्तिः । कुरु कुरु कीलकम् । धर्मार्थकाममोक्षार्थे सहस्रनामस्तवपाठे विनियोगः । ध्यानम्\- ओंह्रींश्रींक्लीं\-गणाध्यक्षो ग्लौंगं\-गणपतिर्गुणी । गुणाद्यो निर्गुणो गोप्ता गजवक्त्रो विभावसुः ॥ 8॥ विश्वेश्वरो विभादीप्तो दीपनो धीवरो धनी । सदाशान्तो जगत्तातो विष्वक्सेनो विभाकरः ॥ 9॥ विस्रम्भी विजयी वैद्यो वारान्निधिरनुत्तमः । अणीयान् विभवी श्रेष्ठो ज्येष्ठो गाथाप्रियो गुरुः ॥ 10॥ सृष्टिकर्ता जगद्धर्ता विश्वभर्ता जगन्निधिः । पतिः पीतविभूषाङ्गो रक्ताक्षो लोहिताम्बरः ॥ 11॥ विरूपाक्षो विमानस्थो विनयः सनयः सुखी । सुरूपः सात्त्विकः सत्यः शुद्धः शङ्करनन्दनः ॥ 12॥ नन्दीश्वरो सदानन्दी वन्दिस्तुत्यो विचक्षणः । दैत्यमर्दी मदाक्षीबो मदिरारुणलोचनः ॥ 11॥ सारात्मा विश्वसारश्च विश्वचारी विलेपनः । परं ब्रह्म परं ज्योतिः साक्षी त्र्यक्षो विकत्थनः ॥ 14॥ वीरेश्वरो वीरहर्ता सौभाग्यो भाग्यवर्धनः । भृङ्गिरीटी भृङ्गमाली भृङ्गकूजितनादितः ॥ 15॥ विनर्तको विनेतापि विनतानन्दनोऽर्चितः । वैनतेयो विनम्राङ्गो विश्वनेता विनायकः ॥ 16॥ विराटको विराटश्च विदग्धो विधिरात्मभूः । पुष्पदन्तः पुष्पहारी पुष्पमालाविभूषणः ॥ 17॥ पुष्पेषुर्मथनः पुष्टो विकर्ता कर्तरीकरः । अन्त्योऽन्तकश्चित्तगणश्चित्तचिन्तापहारकः ॥ 18॥ अचिन्त्योऽचिन्त्यरूपश्च चन्दनाकुलमुण्डकः । लिपितो लोहितो लुप्तो ##(##100##)## लोहिताक्षो विलोभकः ॥ 19॥ लुब्धाशयो लोभरतो लाभदोऽलङ्घ्यगात्रकः । सुन्दरः सुन्दरीपुत्रः समस्तासुरघातनः ॥ 20॥ नूपुराढ्यो विभवदो नरो नारायणो रविः । विचारी वान्तदो वाग्मी वितर्की विजयेश्वरः ॥ 21॥ सुप्तो बुद्धः सदारूपः सुखदः सुखसेवितः । विकर्तनो वियच्चारी विनटो नर्तको नटः ॥ 22॥ नाट्यो नाट्यप्रियो नादोऽनन्तोऽनन्तगुणात्मकः । विश्वमूर्विश्वघाती च विनतास्यो विनर्तकः ॥ 23॥ करालः कामदः कान्तः कमनीयः कलाधरः । कारुण्यरूपः कुटिलः कुलाचारी कुलेश्वरः ॥ 24॥ विकरालो गणश्रेष्ठः संहारो हारभूषणः । रुरू रम्यमुखो रक्तो रेवतीदयितो रसः ॥ 25॥ महाकालो महादंष्ट्रो महोरगभयापहः । उन्मत्तरूपः कालाग्निरग्निसूर्येन्दुलोचनः ॥ 26॥ सितास्यः सितमाल्यश्च सितदन्तः सितांशुमान् । असितात्मा भैरवेशो भाग्यवान् भगवान् भगः ॥ भर्गात्मजो भगावासो भगदो भगवर्धनः । शुभङ्करः शुचिः शान्तः श्रेष्यः श्रव्यः शचीपतिः ॥ 28॥ वेदाद्यो वेदकर्ता च वेदवेद्यः सनातनः । विद्याप्रदो वेदसारो वैदिको वेदपारगः ॥ 29॥ वेदध्वनिरतो वीरो वरो वेदागमार्थवित् । तत्त्वज्ञः सवर्गः साधुः सदयः सद् ##(##200##)## असन्मयः ॥ 30॥ निरामयो निराकारो निर्भयो नित्यरूपभृत् । | निर्वैरो वैरिविध्वंसी मत्तवारणसन्निभः ॥ 31॥ शिवङ्करः शिवसुतः शिवः सुखविवर्धनः । श्वैत्यः श्वेतः शतमुखो मुग्धो मोदकभोजनः ॥ 32॥ देवदेवो दिनकरो धृतिमान् द्युतिमान् धवः । शुद्धात्मा शुद्धमतिमाञ्छुद्धदीप्तिः शुचिव्रतः ॥ 33॥ शरण्यः शौनकः शूरः शरदम्भोजधारकः । दारकः शिखिवाहेष्टः शीतः शङ्करवल्लभः ॥ 34॥ शङ्करो निर्भवो नित्यो लयकृल्लास्यतत्परः । निर्भयो लूतो लीलारसोल्लासी विलासी विभ्रमो भ्रमः ॥ 35॥ भ्रमणः शशभृत् सूर्यः शनिर्धरणिनन्दनः । बुद्धो विबुधसेव्यश्च बुधराजो बलन्धरः ॥ 36॥ जीवो जीवप्रदो जैत्रः स्तुत्यो नुत्यो नतिप्रियः । जनको जिनमार्गज्ञो जैनमार्गनिवर्तकः ॥ 37॥ गौरीसुतो गुरुरवो गौराङ्गो गजपूजितः । परं पदं परं धाम परमात्मा कविः कुजः ॥ 38॥ राहुर्दैत्यशिरश्छेदी केतुः कनककुण्डलः । ग्रहेन्द्रो ग्राहितो ग्राह्योऽग्रणीर्घुर्घुरनादितः ॥ 39॥ पर्जन्यः पीवरो पोत्री पीनवक्षाः परार्जितः । वनेचरो वनपतिर्वनवासः स्मरोपमः ॥ 40॥ पुण्यं पूतः पवित्रं च परात्मा पूर्णविग्रहः । पूर्णेन्दुशकलाकारो मन्युः पूर्णमनोरथः ॥ 41॥ युगात्मा युगभृद् यज्वा ##(##300##)## याज्ञिको यज्ञवत्सलः । योगभृद् यशस्वी यजमानेष्टो व्रजभृद् वज्रपञ्जरः ॥ 42॥ मणिभद्रो मणिमयो मान्यो मीनध्वजाश्रितः । मीनध्वजो मनोहारी योगिनां योगवर्धनः ॥ 43॥ द्रष्टा स्रष्टा तपस्वी च विग्रही तापसप्रियः । तपोमयस्तपोमूर्तिस्तपनश्च तपोधनः ॥ 44॥ रुचको मोचको रुष्टस्तुष्टस्तोमरधारकः । दण्डी चण्डांशुरव्यक्तः कमण्डलुधरोऽनघः ॥ 45॥ कामी कर्मरतः कालः कोलः क्रन्दितदिक्तटः । भ्रामको जातिपूज्यश्च जाड्यहा जडसूदनः ॥ 46॥ जालन्धरो जगद्वासी हासकृद् हवनो हविः । हविष्मान् हव्यवाहाक्षो हाटको हाटकाङ्गदः ॥ 47॥ सुमेरुर्हिमवान् होता हरपुत्रो हलङ्कषः । हालप्रियो हृदाशान्तः कान्ताहृदयपोषणः ॥ 48॥ शोषणः क्लेशहा क्रूरः कठोरः कठिनाकृतिः । कूवरो धीमयो ध्याता ध्येयो धीमान् दयानिधिः ॥ दविष्ठो दमनो द्युस्थो दाता त्राता सितः समः । निर्गतो नैगमी गम्यो निर्जेयो जटिलोऽजरः ॥ 50॥ जनजीवो जितारातिर्जगद्व्यापी जगन्मयः । चामीकरनिभोऽनाद्यो नलिनायतलोचनः ॥ 51॥ रोचनो मोचनो मन्त्री मन्त्रकोटिसमाश्रितः । पञ्चभूतात्मकः पञ्चसायकः पञ्चवक्त्रकः ॥ 52॥ पञ्चमः पश्चिमः पूर्वः ##(## 400##)## पूर्णः कीर्णालकः कुणिः । कठोरहृदयो ग्रीवालङ्कृतो ललिताशयः ॥ 53॥ लोलचित्तो बृहन्नासो मासपक्षर्तुरूपवान् । ध्रुवो द्रुतगतिर्धर्म्यो धर्मी नाकिप्रियोऽनलः ॥ 54॥ अगस्त्यो ग्रस्तभुवनो भुवनैकमलापहः । सागरः स्वर्गतिः स्वक्षः सानन्दः साधुपूजितः ॥ 55॥ सतीपतिः समरसः सनकः सरलः सुरः । सुराप्रियो वसुपतिर्वासवो वसुपूजितः ॥ 56॥ वित्तदो वित्तनाथश्च धनिनां धनदायकः । राजी राजीवनयनः स्मृतिदः कृत्तिकाम्बरः ॥ 57॥ आश्विनोऽश्वमुखः शुभ्रो भरणो भरणीप्रियः । कृत्तिकासनगः कोलो रोही रोहणपादुकः ॥ 58॥ ऋभुवेष्टोऽरिमर्दी च रोहिणीमोहनोऽमृतम् । मृगराजो मृगशिरा माधवो मधुरध्वनिः ॥ 59॥ आर्द्राननो महाबुद्धिर्महोरगविभूषणः । भ्रूक्षेपदत्तविभवो भ्रूकरालः पुनर्मयः ॥ 60॥ पुनर्देवः पुनर्जेता पुनर्जीवः पुनर्वसुः । तित्तिरिस्तिमिकेतुश्च तिमिचारकघातनः ॥ 61॥ तिष्यस्तुलाधरो जम्भ्यो विश्लेषोऽश्लेष एणराट् । मानदो माधवो माघो वाचालो मघवोपमः ॥ 62॥ मेध्यो मघाप्रियो मेघो महामुण्डो महाभुजः । पूर्वफाल्गुनिकः स्फीतः फल्गुरुत्तरफाल्गुनः ॥ 63॥ फेनिलो ब्रह्मदो ब्रह्मा सप्ततन्तुसमाश्रयः । घोणाहस्तश्चतुर्हस्तो हस्तिवक्त्रो हलायुधः ॥ 64॥ चित्राम्बरो##(##500##)##.अर्चितपदः स्वादितः स्वातिविग्रहः । विशाखः शिखिसेव्यश्च शिखिध्वजसहोदरः ॥ 65॥ अणू रेणुः कलास्फारोऽनूरू रेणुसुतो नरः । अनुराधाप्रियो राध्यः श्रीमाञ्छुक्लः शुचिस्मितः ॥ 66॥ ज्येष्ठः श्रेष्ठार्चितपदो मूलं त्रिजगतो गुरुः । शुचिः पूर्वस्तथाषाढश्चोत्तराषाढ ईश्वरः ॥ 67॥ श्रव्योऽभिजिदनन्तात्मा श्रवो वेपितदानवः । श्रावणः श्रवणः श्रोता धनी धन्यो धनिष्ठकः ॥ 68॥ शातातपः शातकुम्भः शतंज्योतिः शतम्भिषक् । पूर्वाभाद्रपदो भद्रश्चोत्तराभाद्रपादितः ॥ 69॥ रेणुकातनयो रामो रेवतीरमणो रमी । अश्वियुक् कार्तिकेयेष्टो मार्गशीर्षो मृगोत्तमः ॥ 70॥ पुष्यशौर्यः फाल्गुनात्मा वसन्तश्चित्रको मधुः । राज्यदोऽभिजिदात्मीयस्तारेशस्तारकद्युतिः ॥ 71॥ प्रतीतः प्रोज्झितः प्रीतः परमः पारमो हितः । परहा पञ्चभूः पञ्चवायुः पूज्यः परं महः ॥ 72॥ पुराणागमविद् योग्यो महिषो रासभोऽग्रगः । ग्राहो मेषो वृषो मन्दो मन्मथो मिथुनार्चितः ॥ 73॥ कल्कभृत् कटको दीनो मर्कटः कर्कटो घृणी । कुक्कुटो वनजो हंसः परहंसः शृगालकः ॥ 74॥ सिंहः सिंहासनो मूषो मोह्यो मूषकवाहनः ##(##600##)## | पुत्रदो नरकत्राता कन्याप्रीतः कुलोद्वहः ॥ 75॥ अतुल्यरूपो बलदस्तुलाभृत् तुल्यसाक्षिकः । अलिचापधरो धन्वी कच्छपो मकरो मणिः ॥ 76॥ स्थिरः प्रभुर्महाकर्मी महाभोगी महायशाः । वसुमूर्तिधरो व्यग्रोऽसुरहारी यमान्तकः ॥ 77॥ देवाग्रणीर्गणाध्यक्षो ह्यम्बुजालो महामतिः । अङ्गदी कुण्डली भक्तिप्रियो भक्तविवर्धनः ॥ 78॥ गाणपत्यप्रदो मायी वेदवेदान्तपारगः । कात्यायनीसुतो ब्रह्मपूजितो विघ्ननाशनः ॥ 79॥ संसारभयविध्वंसी महोरस्को महीधरः । विघ्नान्तको महाग्रीवो भृशं मोदकमोदितः ॥ 80॥ वाराणसीप्रियो मानी गहन आखुवाहनः । गुहाश्रयो विष्णुपदीतनयः स्थानदो ध्रुवः ॥ 81॥ परर्द्धिस्तुष्टो विमलो मौलिमान् वल्लभाप्रियः । चतुर्दशीप्रियो मान्यो व्यवसायो मदान्वितः ॥ 82॥ अचिन्त्यः सिंहयुगलनिविष्टो बालरूपधृत् । धीरः शक्तिमतां श्रेष्ठो महाबलसमन्वितः ॥ 83॥ सर्वात्मा हितकृद् वैद्यो महाकुक्षिर्महामतिः । करणं मृत्युहारी च पापसङ्घनिवर्तकः ॥ 84॥ उद्भिद् वज्री महादैत्यसूदनो दीनरक्षकः । भूतचारी प्रेतचारी बुद्धिरूपो मनोमयः ॥ 85॥ अहङ्कारवपुः साङ्ख्यपुरुषस्त्रिगुणात्मकः । तन्मात्ररूपो भूतात्मा इन्द्रियात्मा वशीकरः ॥ 86॥ मलत्रयबहिर्भूतो ह्यवस्थात्रयवर्जितः । नीरूपो बहुरूपश्च किन्नरो नागविक्रमः ॥ 87॥ एकदन्तो महावेगः सेनानी स्त्रिदशाधिपः । विश्वकर्ता विश्वबीजं ##(##700##)## श्रीः सम्पदह्रीर्धृतिर्मतिः ॥ 88॥ सर्वशोषकरो वायुः सूक्ष्मरूपः सुनिश्चलः । संहर्ता सृष्टिकर्ता च स्थितिकर्ता लयाश्रितः ॥ 89॥ सामान्यरूपः सामास्योऽथर्वशीर्षा यजुर्भुजः । ऋगीक्षणः काव्यकर्ता शिक्षाकारी निरुक्तवित् ॥ 90॥ शेषरूपधरो मुख्यः शब्दब्रह्मस्वरूपभाक् । विचारवाञ्शङ्खधारी सत्यव्रतपरायणः ॥ 91॥ महातपा घोरतपाः सर्वदो भीमविक्रमः । सर्वसम्पत्करो व्यापी मेघगम्भीरनादभृत् ॥ 92॥ समृद्धो भूतिदो भोगी वेशी शङ्करवत्सलः । शम्भुभक्तिरतो मोक्षदाता भवदवानलः ॥ 93॥ सत्यस्तपा ध्येयमूर्तिः कर्ममूर्तिर्महांस्तथा । समष्टिव्यष्टिरूपश्च पञ्चकोशपराङ्मुखः ॥ 94॥ तेजोनिधिर्जगन्मूर्तिश्चराचरवपुर्धरः । प्राणदो ज्ञानमूर्तिश्च नादमूर्तियुतोऽक्षरः ॥ 95॥ भूताद्यस्तैजसो भावो निष्कलश्चैव निर्मलः । कूटस्थश्चेतनो रुद्रः क्षेत्रवित् पुरुषो बुधः ॥ 96॥ अनाधारोऽप्यनाकारो धाता च विश्वतोमुखः । अप्रतर्क्यवपुः स्कन्दानुजो भानुर्महाप्रभः ॥ 97॥ यज्ञहर्ता यज्ञकर्ता यज्ञानां फलदायकः । यज्ञगोप्ता यज्ञमयो दक्षयज्ञविनाशकृत् ॥ 98॥ वक्रतुण्डो महाकायः कोटिसूर्यसमप्रभः । एकदंष्ट्रः कृष्णपिङ्गो विकटो धूम्रवर्णकः ॥ 99॥ टङ्कधारी जम्बुकश्च नायकः शूर्पकर्णकः । सुवर्णगर्भः सुमुखः श्रीकरः सर्वसिद्धिदः ॥ 100॥ सुवर्णवर्णो हेमाङ्गो महात्मा चन्दनच्छविः । स्वङ्गः स्वक्षः ##(##800##)## शतानन्दो लोकविल्लोकविग्रहः ॥ 101॥ इन्द्रो जिष्णुर्धूमकेतुर्वह्निः पूज्यो दवान्तकः । पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः ॥ 102॥ कुम्भभृत् कलशी कुब्जो मीनमांससुतर्पितः । राशिताराग्रहमयस्तिथिरूपो जगद्विभुः ॥ 103॥ प्रतापी प्रतिपत्प्रेयान् द्वितीयोऽद्वैतनिश्चितः । त्रिरूपश्च तृतीयाग्निस्त्रयीरूपस्त्रयीतनुः ॥ 104॥ चतुर्थीवल्लभो देवो पारगः पञ्चमीरवः । षड्रसास्वादकोऽजातः षष्ठी षष्टिकवत्सरः ॥ 105॥ सप्तार्णवगतिः सारः सप्तमीश्वर ईहितः । अष्टमीनन्दनोऽनार्तो नवमीभक्तिभावितः ॥ 106॥ दशदिक्पतिपूज्यश्च दशमी द्रुहिणो द्रुतः । एकादशात्मा गणपो द्वादशीयुगचर्चितः ॥ 107॥ त्रयोदशमनुस्तुत्यश्चतुर्दशसुरप्रियः । चतुर्दशेन्द्रसंस्तुत्यः पूर्णिमानन्दविग्रहः ॥ 108॥ दर्शादर्शो दर्शनश्च वानप्रस्थो मुनीश्वरः । मौनी मधुरवाङ्मूलं मूर्तिमान् मेघवाहनः ॥ 109॥ महागजो जितक्रोधो जितशत्रुर्जयाश्रयः । रौद्रो रुद्रप्रियो रुक्मो रुद्रपुत्रोऽघतापनः ॥ 110॥ भवप्रियो भवानीष्टो भारभृद् भूतभावनः । गान्धर्वकुशलोऽकुण्ठो वैकुण्ठो विष्णुसेवितः ॥ 111॥ वृत्रहा विघ्नहा सीरः समस्तदुरितापहः । मञ्जुलो मार्जनो मत्तो दुर्गापुत्रो दुरालसः ॥ 112॥ अनन्तचित्सुधाधारो वीरो वीर्यैकसाधकः । भास्वन्मुकुटमाणिक्यः कूजत्किङ्किणिजालकः ॥ 113॥ शुण्डाधारी तुण्डचलः कुण्डली मुण्डमालकः । पद्माक्षः पद्महस्तश्च ##(##900##)## पद्मनाभसमर्चितः ॥ 114॥ उद्गीथो नरदन्ताढ्यमालाभूषणभूषितः । नारदो वारणो लोलश्रवणः शूर्पकश्रवाः ॥ 115॥ बृहदुल्लासनासाढ्यव्याप्तत्रैलोक्यमण्डलः । इलामण्डलसम्भ्रान्तकृतानुग्रहजीवकः ॥ 116॥ बृहत्कर्णाञ्चलोद्भूतवायुवीजितदिक्तटः । बृहदास्यरवाक्रान्तभीमब्रह्माण्डभाण्डकः ॥ 117॥ बृहत्पादसमाक्रान्तसप्तपातालवेपितः । बृहद्दन्तकृतात्युग्ररणानन्दरसालसः ॥ 118॥ बृहद्धस्तधृताशेषायुधनिर्जितदानवः । स्फुरत्सिन्दूरवदनः स्फुरत्तेजोऽग्निलोचनः ॥ 119॥ उद्दीपितमणिस्फूर्जन्नूपुरध्वनिनादितः । चलत्तोयप्रवाहाढ्यनदीजलकणाकुलः ॥ 120॥ भ्रमत्कुञ्जरसङ्घातवन्दिताङ्घ्रिसरोरुहः । ब्रह्माच्युतमहारुद्रपुरःसरसुरार्चितः ॥ 121॥ अशेषशेषप्रभृतिव्यालजालोपसेवितः । गूर्जत्पञ्चाननारावप्राप्ताकाशधरातलः ॥ 122॥ हाहाहूहूकृतात्युग्रसुरविभ्रान्तमानसः । पञ्चाशद्वर्णबीजाढ्यमन्त्रमन्त्रितविग्रहः ॥ 123॥ वेदान्तशास्त्रपीयूषधाराप्लावितभूतलः । शङ्खध्वनिसमाक्रान्तपातालादिनभस्तलः ॥ 124॥ चिन्तामणिर्महामल्लो भल्लहस्तो बलिः कलिः । कृतत्रेतायुगोल्लासभासमानजगत्त्रयः ॥ 125॥ द्वापरः परलोकैककर्मध्वान्तसुधाकरः । सुधासिक्तवपुर्व्याप्तब्रह्माण्डादिकटाहकः ॥ 126॥ अकारादिक्षकारान्तवर्णपङ्क्तिसमुज्ज्वलः । अकाराकारप्रोद्गीततारनादनिनादितः ॥ 127॥ इकारेकारमन्त्राढ्यमालाभ्रमणलालसः । उकारोकारप्रोद्गारिघोरनागोपवीतकः ॥ 128॥ ऋवर्णाङ्कितॠकारपद्मद्वयसमुज्ज्वलः । लृकारयुतलॄकारशङ्खपूर्णदिगन्तरः ॥ 129॥ एकारैकारगिरिजास्तनपानविचक्षणः । ओकारौकारविश्वादिकृतसृष्टिक्रमालसः ॥ 130॥ अंअःवर्णावलीव्याप्तपादादिशीर्षमण्डलः । कर्णतालकृतात्युच्चैर्वायुवीजितनिर्जरः ॥ 131॥ खगेशध्वजरत्नाङ्ककिरीटारुणपादकः । गर्विताशेषगन्धर्वगीततत्परश्रोत्रकः ॥ 132॥ घनवाहनवागीशपुरःसरसुरार्चितः । ङवर्णामृतधाराढ्यशोभमानैकदन्तकः ॥ 133॥ चन्द्रकुङ्कुमजम्बाललिप्तसुन्दरविग्रहः । छत्रचामररत्नाढ्यमुकुटालङ्कृताननः ॥ 134॥ जटाबद्धमहानर्घमणिपङ्क्तिविराजितः । झाङ्कारिमधुपव्रातगाननादनिनादितः ॥ 135॥ ञवर्णकृतसंहारदैत्यासृक्पूर्णमुद्गरः । टङ्कारुकफलास्वादवेपिताशेषमूर्धजः ॥ 136॥ ठकाराढ्यडकाराङ्कढकारानन्दतोषितः । णवर्णामृतपीयूषधाराधरसुधाधरः ॥ 137॥ ताम्रसिन्दूरपुञ्जाढ्यललाटफलकच्छविः । थकारधनपङ्क्त्याढ्यसन्तोषितद्विजव्रजः ॥ 18॥ दयामयहृदम्भोजधृतत्रैलोक्यमण्डलः । धनदादिमहायक्षसंसेवितपदाम्बुजः ॥ 139॥ नमिताशेषदेवौघकिरीटमणिरञ्जितः । परवर्गापवर्गादिमार्गच्छेदनदक्षकः ॥ 140॥ फणिचक्रसमाक्रान्तगलमण्डलमण्डितः । बद्धभ्रूयुगभीमोग्रसन्तर्जितसुरासुरः ॥ 141॥ भवानीहृदयानन्दवर्धनैकनिशाकरः । मदिराकलशस्फीतकरालैककराम्बुजः ॥ 142॥ यज्ञान्तरायसङ्घातघातसज्जीकृतायुधः । रत्नाकरसुताकान्तकान्तिकीर्तिविवर्धनः ॥ 143॥ लम्बोदरमहाभीमवपुर्दीनीकृतासुरः । वरुणादिदिगीशानरचितार्चनचर्चितः ॥ 144॥ शङ्करैकप्रियप्रेमनयनानन्दवर्धनः । षोडशस्वरितालापगीतगानविचक्षणः ॥ 145॥ समस्तदुर्गतिसरिन्नाथोत्तारणकोडुपः । हरादिब्रह्मवैकुण्ठब्रह्मगीतादिपाठकः ॥ 146॥ क्षमापूरितहृत्पद्मसंरक्षितचराचरः । ताराङ्कमन्त्रवर्णैकविग्रहोज्ज्वलविग्रहः ॥ 147॥ अकारादिक्षकारान्तविद्याभूषितविग्रहः । ओंश्रींविनायको ओंह्रींविघ्नाध्यक्षो गणाधिपः ॥ 148॥ हेरम्बो मोदकाहारो वक्त्रतुण्डो विधिस्मृतः । वेदान्तगीतो विद्यार्थी शुद्धमन्त्रः षडक्षरः ॥ 149॥ गणेशो वरदो देवो द्वादशाक्षरमन्त्रितः । सप्तकोटिमहामन्त्रमन्त्रिताशेषविग्रहः ॥ 150॥ गाङ्गेयो गणसेव्यश्च ओंश्रीन्द्वैमातुरः शिवः । ओंह्रींश्रींक्लींग्लौंगंदेवो महागणपतिः प्रभुः ##(##1000##)## || 151|| इदं नाम्नां सहस्रं ते महागणपतेः स्मृतम् । गुह्यं गोप्यतमं गुप्तं सर्वतन्त्रेषु गोपितम् ॥ 152॥ सर्वमन्त्रनिधिं दिव्यं सर्वविघ्नविनाशनम् । ग्रहतारामयं राशिवर्णपङ्क्तिसमन्वितम् ॥ 153॥ सर्वविद्यामयं ब्रह्मसाधनं साधकप्रियम् । गणेशस्य च सर्वस्वं रहस्यं त्रिदिवौकसाम् ॥ 154॥ यथेष्टफलदं लोके मनोरथप्रपूरणम् । अष्टसिद्धिमयं साध्यं साधकानां जयप्रदम् ॥ 155॥ विनार्चनं विना होमं विना न्यासं विना जपम् । अणिमाद्यष्टसिद्धीनां साधनं स्मृतिमात्रतः ॥ 156॥ चतुर्थ्यामर्धरात्रे तु पठेन्मन्त्री चतुष्पथे । लिखेद्भूर्जे रवौ देवि पुण्यं नाम्नां सहस्रकम् ॥ 157॥ धारयेत्तु चतुर्दश्यां मध्याह्ने मूर्ध्नि वा भुजे । योषिद्वामकरे बद्ध्वा पुरुषो दक्षिणे भुजे ॥ 158॥ स्तम्भयेदपि ब्रह्माणं मोहयेदपि शङ्करम् । वशयेदपि त्रैलोक्यं मारयेदखिलान् रिपून् ॥ 159॥ उच्चाटयेच्च गीर्वाणान् शमयेच्च धनञ्जयम् । वन्ध्या पुत्रांल्लभेच्छीघ्रं निर्धनो धनमाप्नुयात् ॥ 160॥ त्रिवारं यः पठेद्रात्रौ गणेशस्य पुरः शिवे । नग्नः शक्तियुतो देवि भुक्त्वा भोगान् यथेप्सितान् ॥ 161॥ प्रत्यक्षं वरदं पश्येद्गणेशं साधकोत्तमः । य एनं पठते नाम्नां सहस्रं भक्तिपूर्वकम् ॥ 162॥ तस्य वित्तादिविभवो दारायुःसम्पदः सदा । रणे राजभये द्यूते पठेन्नाम्नां सहस्रकम् ॥ 163॥ सर्वत्र जयमाप्नोति गणेशस्य प्रसादतः । इतीदं पुण्यसर्वस्वं मन्त्रनामसहस्रकम् ॥ 164॥ महागणपतेर्गुह्यं गोपनीयं स्वयोनिवत् । ॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये महागणपतिसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ## Proofread by DPD, NA, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}