महागणपतिस्तोत्रम्

महागणपतिस्तोत्रम्

योगं योगविदां विधूत-विविध-व्यासंगशुद्धाशय- प्रादुर्भूत-सुधारस-प्रसृमर-ध्यानास्पदाध्यासिनाम् । आनन्दप्लवमान-बोधमधुरा-ऽऽमोदच्छटामेदुरं तं भूमानमुपास्महे परिणतंं दन्तावलास्यात्मना ॥ १॥ तारश्री-परशक्तिकामवसुधा-रूपानुगं यं विदुस्तस्मै स्तात्प्रणतिर्गणाधिपतये यो रागिणाऽभ्यर्थ्यते । आमन्त्र्य प्रथमं वरेति वरदेत्यार्तेन सर्वं जनं स्वामिन् मे वशमानयेति सततं स्वाहादिभिः पूजितः ॥ २॥ कल्लोलांचल-चुम्बिताम्बुद-तताविक्षुद्रवाम्भोनिधौ द्वीपे रत्नमये सुरद्रुमवनामोदैकमेदस्विनि । मूले कल्पतरोर्महामणिमये पीठेऽक्षराम्भोरूहे षट्कोणा कलित-त्रिकोणरचना-सत्कर्णिकेऽमुं भजे ॥ ३॥ चक्रप्रास-रसाल-कार्मुक-गदा-सद्बीजपूरद्विज- व्रीह्यग्रोत्पल-पाशपंकजकरं शुण्डाग्रजाग्रद्घटम् । आश्लिष्टं प्रियया सरोजकरया रत्नस्फुरद् भूषया माणिक्यप्रतिमं महागणपतिं विश्वेशमाशास्महे ॥ ४॥ दानाम्भः-परिमेदुर-प्रसृमर-व्यालम्बिरोलम्बभृत् सिन्दूरारूण-गण्डमण्डलयुग-व्याजात् प्रशस्तिद्वयम् । त्रैलोक्येष्ट विधानवर्णसुभगं यः पद्मरागोपमं धत्ते स श्रियमातनोतु सततं देवो गणानां पतिः ॥ ५॥ भ्राम्यन् मन्दरघूर्णनापरवश-क्षीराब्धिवीचिच्छटा- सच्छायाश्चल-चामर-व्यतिकर-श्रीगर्वसर्वङ्कषाः । दिक्कान्ताघन-सारचन्दनरसा-साराःश्रयन्तां मनः स्वच्छन्दप्रसर-प्रलिप्तवियतो हेरम्बदन्तत्विषः ॥ ६॥ मुक्ताजालकरम्बित-प्रविकसन्-माणिक्यपुंजच्छटा- कान्ताः कम्बुकदम्ब-चुम्बितघनाम्भोज-प्रवालोपमाः । ज्योत्स्नापूर-तरंग-मन्थरतरत्-सन्ध्यावयस्याश्चिरं हेरम्बस्य जयन्ति दन्तकिरणाकीर्णाः शरीरत्विषः ॥ ७॥ शुण्डाग्राकलितेन हेमकलशेनावर्जितेन क्षरन् नानारत्नचयेन साधकजनान् सम्भावयन् कोटिशः । दानामोद-विनोदलुब्ध-मधुप-प्रोत्सारणाविर्भवत् कर्णान्दोलनखेलनो विजयते देवो गणग्रामणीः ॥ ८॥ हेरम्बं प्रणमामि यस्य पुरतः शाण्डिल्यमूले श्रिया बिभ्रत्याम्बुरूहे समं मधुरिपुस्ते शङ्खचक्रे वहन् । न्यग्रोधस्य तले सहाद्रिसुतया शम्भुस्तथा दक्षिणे बिभ्राणः परशुं त्रिशूलमितया पाशाङ्कुशाभ्यां सह ॥ ९॥ पश्चात् पिप्पलमाश्रितो रतिपतिर्देवस्य रत्योत्पले बिभ्रत्या सममैक्षवं धनुरिषून् पौष्पान् वहन् पञ्च च । वामे चक्रगदाधरः स भगवान्क्रोडः प्रियङ्गोस्तले हस्तोद्यच्छुकशालिमंजरिकया देव्या धरण्या सह ॥ १०॥ षट्कोणाश्रिषु षट्सु षड्गजमुखाः पाशाङ्कुशाभीवरान् बिभ्राणाः प्रमदासखाः पृथुमहाशोणाश्म-पुञ्जत्विषः । आमोदः पुरतः प्रमोदसुमुखौ तं चाभितो दुर्मुखः पश्चात् पार्श्वगतोऽस्य विघ्न इति यो यो विघ्नकर्तेति च ॥ ११॥ आमोदादिगणेश्वर-प्रियतमास्तत्रैव नित्यं स्थिताः कान्ताश्लेषरसज्ञ-मन्थरदृशः सिद्धिः समृद्धिस्ततः । कान्तिर्या मदनावतीत्यपि तथा कल्पेषु या गीयते साऽन्या यापि मदद्रवा तदपरा द्राविण्यमूः पूजिताः ॥ १२॥ आश्लिष्टौ वसुधेत्यथो वसुमती ताभ्यां सितालोहितौ वर्षन्तौ वसुपार्श्वयोर्विलसतस्तौ शंखपद्मौ निधी । अंगान्यन्वथ मातरश्च परितः शक्रादयोऽब्जाश्रया- स्तद्बाह्येः कुलिशादयः परिपतत्काला नलज्योतिषः ॥ १३॥ इत्थं विष्णु-शिवादि-तत्वतनवे श्रीवक्रतुण्डाय हुंकाराक्षिप्त-समस्तदैत्य पृतनाव्राताय दीप्तत्विषे । आनन्दैक-रसावबोधलहरी विध्वस्तसर्वोर्मये सर्वत्र प्रथमानमुग्धमहसे तस्मै परस्मै नमः ॥ १४॥ सेवा हेवाकिदेवा-सुरनरनिकर-स्फार-कोटीर-कोटि- काटिव्याटीकमान-द्युमणिसममणि-श्रेणिभावेणिकानाम् । राजन्नीराजनश्री-सखचरणनख-द्योतविद्योतमानः श्रेयः स्थेयः स देयान् मम विमलदृशो बन्धुरं सिन्धुरास्यः ॥ १५॥ एतेन प्रकटरहस्यमन्त्रमाला-गर्भेण स्फुटतरसंविदा स्तवेन । यः स्तौति प्रचुरतरं महागणेशं तस्येयं भवति वशंवदा त्रिलोकी ॥ १६॥ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्य- श्रीराघवचैतन्यविरचितं महागणपतिस्तोत्रं समाप्तम् ॥ Proofread by Ravin Bhalekar ravibhalekar at hotmail.com
% Text title            : mahAgaNapati stotram 1
% File name             : mahAgaNapatistotra.itx
% itxtitle              : mahAgaNapatistotram 1 (yogaM yogavidAM)
% engtitle              : mahAgaNapatistotram 1
% Category              : ganesha, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Texttype              : stotra
% Author                : shriiraaghavvchaitanya
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Available at webdunia.com
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Latest update         : April 23, 2004
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org