पंचश्लोकिगणेशपुराणम्

पंचश्लोकिगणेशपुराणम्

श्रीविघ्नेशपुराणसारमुदितं व्यासाय धात्रा पुरा तत्खण्डं प्रथमं महागणपतेश्चोपासनाख्यं यथा । संहर्तुं त्रिपुरं शिवेन गणपस्यादौ कृतं पूजनं कर्तुं सृष्टिमिमां स्तुतः स विधिना व्यासेन बुद्ध्याप्तये ॥ १॥ सङ्कष्ट्याश्च विनायकस्य च मनोः स्थानस्य तीर्थस्य वै दूर्वाणां महिमेति भक्तिचरितं तत्पार्थिवस्यार्चनम् । तेभ्यो यैर्यदभीप्सितं गणपतिस्तत्तत्प्रतुष्टो ददौ ताः सर्वा न समर्थ एव कथितुं ब्रह्मा कुतो मानवः ॥ २॥ क्रीडाकाण्डमथो वदे कृतयुगे श्वेतच्छविः काश्यपः सिंहाङ्कः स विनायको दशभुजो भूत्वाथ काशीं ययौ । हत्वा तत्र नरान्तकं तदनुजं देवान्तकं दानवं त्रेतायां शिवनन्दनो रसभुजो जातो मयूरध्वजः ॥ ३॥ हत्वा तं कमलासुरं च सगणं सिन्धुं महादैत्यपं पश्चात् सिद्धिमती सुते कमलजस्तस्मै च ज्ञानं ददौ । द्वापारे तु गजाननो युगभुजो गौरीसुतः सिन्दुरं सम्मर्द्य स्वकरेण तं निजमुखे चाखुध्वजो लिप्तवान् ॥ ४॥ गीताया उपदेश एव हि कृतो राज्ञे वरेण्याय वै तुष्टायाथ च धूम्रकेतुरभिधो विप्रः सधर्मर्धिकः । अश्वाङ्को द्विभुजो सितो गणपतिर्म्लेच्छान्तकः स्वर्णदः क्रीडाकाण्डमिदं गणस्य हरिणा प्रोक्तं विधात्रे पुरा ॥ ५॥ एतच्छ्लोकसुपञ्चकं प्रतिदिनं भक्त्या पठेद्यः पुमान् । निर्वाणं परमं व्रजेत् स सकलान् भुक्त्वा सुभोगानपि ॥ ॥ इति श्रीपंचश्लोकिगणेशपुराणम् ॥ Proofread by Ravin Bhalekar ravibhalekar at hotmail.com
% Text title            : pa.nchashlokIgaNeshapurANam
% File name             : panchashlokigaNeshapurANa.itx
% itxtitle              : panchashlokIgaNeshapurANam
% engtitle              : pa.nchashlokIgaNeshapurANam
% Category              : panchaka, ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Indexextra            : (Scan)
% Latest update         : May 6, 2004
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org