% Text title : sarvasiddhipradaM puShTipatistotram % File name : sarvasiddhipradaMpuShTipatistotram.itx % Category : ganesha, stotra % Location : doc\_ganesha % Author : Traditional % Transliterated by : Karthik Chandan.P (kardan5380 at yahoo.com) : Amith K Nagaraj) % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Description-comments : mudgalapurANa % Latest update : September 16, 2004, July 5, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. सर्वसिद्धिप्रदं पुष्टिपतिस्तोत्रम् ..}## \itxtitle{.. सर्वसिद्धिप्रदं पुष्टिपतिस्तोत्रम् ..}##\endtitles ## श्री गणेशाय नमः । राधाकृष्णावूचतुः । पुष्टिपते नमस्तुभ्यं नमः शङ्करसूनवे । ब्रह्मभूताय देवाय सर्वसिद्धिप्रदाय ते ॥ 1॥ स्वानन्दवासिने तुभ्यं ब्रह्मपुत्राय ते नमः । सिद्धिबुद्धिपते ते वै गणेशाय नमो नमः ॥ 2॥ हेरम्बाय नमस्तुभ्यं नमो योगमयाय च । सर्वादये च सर्वेश सर्वज्ञाय नमो नमः ॥ 3॥ निर्गुणाय नमस्तुभ्यं सगुणाय नमो नमः । गजाननाय वै तुभ्यमभेदाय नमो नमः ॥ 4॥ शान्तिरूपाय शान्ताय शान्तिदाय महोदर । मूषकवाहनायैव गाणपत्यप्रियाय ते ॥ 5॥ अनन्तानन्तरूपाय भक्तसंरक्षणाय च । भक्तिप्रियाय देवाय भक्त्यधीनाय ते नमः ॥ 6॥ चतुर्बाहुधरायैव नागयज्ञोपवीतिने । शूर्पकर्णाय शूराय परशुधर ते नमः ॥ 7॥ विष्णुपुत्राय सर्वेषां पित्रे मात्रे नमो नमः । विनायकाय विप्राणां पुत्राय ते नमो नमः ॥ 8॥ सर्वेषां गर्वहन्त्रे च सर्वेभ्यः सुखदाय ते । लम्बोदराय विघ्नेश ब्रह्मनायक ते नमः ॥ 9॥ किम् स्तुवस्त्वां गणाधीश यत्र वेदादयः प्रभो । शुकशम्भ्वादयश्चैव बभूवुः कुण्ठिताः परम् ॥ 10॥ आवां गर्वयुतौ जातौ ब्रह्माकारौ वृथा प्रभो । तत्र त्वया च विघ्नेन कृतं गर्वस्य खण्डनम् ॥ 11॥ साधूनां विघ्नहर्ता त्वं शान्तियोगार्थमञ्जसा । असाधूनां विनाशाय ह्यतस्त्वां प्रणमामहे ॥ 12॥ विघ्नयुक्ततया ढुण्ढे आवाभ्यां योगसेवया । साक्षात्कारः कृतस्त्वं वै समीचीनमिदं कृतम् ॥ 13॥ हृदि चिन्तामणिं त्वां च पश्यावः सततं प्रभो । अतः सुशुभदो विघ्नः सञ्जातो नो गजानन ॥ 14॥ अधुना देहि विघ्नेश भक्तिं ते चरणाम्बुजे । दृढां यया च गर्वेण न भवावः समायुतौ ॥ 15॥ इत्युक्त्वा तं प्रणम्यैव ननृततुर्मुदान्वितौ । धन्यौ प्रब्रुवतौ धन्यौ दर्शनाद्गणपस्य तौ ॥ 16॥ ब्रह्मोवाच । ततस्तौ गणनाथो वै जगाद भक्तिभावतः । दृष्ट्वा प्रेमरसाह्लादयुक्तौ राधाजनार्दनौ ॥ 17॥ श्रीपुष्टिपतिरुवाच । भो राधे कृष्ण मे वाक्यं शृणुतं जगदीश्वरौ । मदीयां भक्तिमत्यन्तं करिष्येथे न संशयः ॥ 18॥ सङ्कटे स्मरणेनैव प्रकटः सम्भवाम्यहम् । यं यमिच्छथ आनन्दं सफलं तं भविष्यति ॥ 19॥ भवत्कृतमिदं स्तोत्रं पठनाच्छ्रवणान्नृणाम् । सर्वसिद्धिप्रदं पूर्णं भविष्यति सुरैश्वरौ ॥ 20॥ मत्प्रीतिवर्धनं नित्यं वाञ्छितार्थकरं भवेत् । अन्ते स्वानन्ददं कृष्ण भविष्यति न संशयः ॥ 21॥ इति मौद्गले पुष्टिपतिस्तोत्रं सम्पूर्णम् । ## Encoded by Karthik Chandan.P (kardan5380@yahoo.com) and Amith K Nagaraj (amithkn@rediffmail.com) Proofread by Ravin Bhalekar ravibhalekar@hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}