% Text title : shAradeshasahasranAma % File name : shAradeshasahasranaama.itx % Category : sahasranAma, ganesha % Location : doc\_ganesha % Transliterated by : Ravin Bhalekar ravibhalekar at hotmail.com % Proofread by : Ravin Bhalekar, PSA Easwaran % Source : Vinayakatantra % Latest update : August 25, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIshAradeshasahasranAmastotram ..}## \itxtitle{.. shrIshAradeshasahasranAmastotram ..}##\endtitles ## देव्युवाच । देवदेव महादेव गिरीश जगतां पते । सहस्रनामस्तोत्रं मे कृपयास्य वद प्रभो ॥ 1॥ शिव उवाच । ब्रह्मणस्पतिसूक्तस्थं मन्त्रादिवर्णसम्भवम् । सहस्रनामस्तोत्रं तु वैदिकं ते ब्रवीम्यहम् ॥ 2॥ शारदेशमन्त्रवच्च ऋष्यादिकमुदीरितम् । सरस्वतीपतिस्सोमराजस्सोमप्रपूजितः ॥ 3॥ सोमार्धशेखरस्सिद्धस्सिद्धेशस्सिद्धिनायकः । सिद्धवन्द्यस्सिद्धपूज्यस्सर्वविद्याप्रदायकः ॥ 4॥ सर्वात्मा सर्वदेवात्मा सदसद्व्यक्तिदायकः । संसारवैद्यस्सर्वज्ञस्सर्वभेषजभेषजम् ॥ 5॥ सृष्टिस्थितिलयक्रीडो यदुनाथवरप्रदः । योगगम्यो योगमयो योगशान्तिप्रदायकः ॥ 6॥ योगाचार्यो योगदाता योगब्रह्म युगाधिपः । यज्ञेश्वरो यज्ञमूर्तिर्यजमानेष्टदायकः ॥ 7॥ यज्ञकर्ता यज्ञधर्ता यज्ञभोक्ता यमीश्वरः । मयूरेशो मयूरेशपुराधीशो मयूरपः ॥ 8॥ मयूरवाहनो मायी मायिको मधुरप्रियः । मन्त्रो मन्त्रप्रियो मन्त्री मदमत्तमनोरमः ॥ 9॥ मन्त्रसिद्धिप्रदो मन्त्रज्ञानदो मुक्तिदायकः । मन्दाकिनीतीरवासी मुद्गरायुधधारकः ॥ 10॥ स्वानन्दवासी स्वानन्दनायकस्सुखदायकः । स्वस्वानन्दप्रदस्स्वस्वानन्दयोगसुलभ्यकः ॥ 11॥ स्वानन्दभवनाधीशस्स्वर्गस्वानन्दनायकः । स्वर्गस्वानन्दनिलयस्स्वर्गस्वानन्दसौख्यदः ॥ 12॥ सुखात्मा सुरसम्पूज्यस्सुरेन्द्रपददायकः । सुरेन्द्रपूजितस्सोमराजपुत्रस्सुरार्चितः ॥ 13॥ सुरेन्द्रात्मा तत्त्वमयस्तरुणस्तरुणीप्रियः । तत्पदस्तत्पदाराध्यस्तपस्वीजनसेवितः ॥ 14॥ तापसस्तापसाराध्यस्तपोमार्गप्रकाशकः । तत्त्वमस्याकृतिधरस्तत्त्वमस्यार्थबोधकः ॥ 15॥ तत्त्वानां परमं तत्त्वं तारकान्तरसंस्थितः । तारकस्तारकमुखस्तारकान्तकपूजितः ॥ 16॥ तत्त्वातीतस्तत्त्वमयस्तरुणादित्यपाटलः । उपेन्द्र उडुभृन्मौलिरुण्डेरकबलिप्रियः ॥ 17॥ उच्छिष्टगण उच्छिष्ट उच्छिष्टगणनायकः । उपेन्द्रपूजितपद उपेन्द्रवरदायकः ॥ 18॥ उन्नतानन उत्तुङ्ग उदारत्रिदशाग्रणी । उमापूजितपादाब्ज उमाङ्गमलसम्भवः ॥ 19॥ उमावाञ्छितसन्दाता उमेशपरिपूजितः । उमापुत्र उमापुत्रपूज्य उमेशविग्रहः ॥ 20॥ तुरीयस्तुर्यपदगस्तुरीयमूर्तिसंयुतः । तुम्बुरुस्तोत्रसन्तुष्टस्तुरीयवेदसंस्तुतः ॥ 21॥ तुरीयात्मा तुर्यपददस्तुम्बुरुगानतोषितः । तुष्टिप्रियस्तुण्डवक्रस्तुषारहिमसन्निभः ॥ 22॥ तुरीयलोकनिलयस्तुरीयगुणधारकः । तुरीयमूर्तिसम्पूज्यः परमात्मा परात्परः ॥ 23॥ परञ्ज्योतिः परन्धाम पूर्णप्रणवविग्रहः । प्रणवः प्रणवाराध्यः प्रणवातीतविग्रहः ॥ 24॥ प्रणवास्यः परम्ब्रह्म पुरुषः प्रकृतेः परः । पुराणपुरुषः पूतः पुण्यापुण्यफलप्रदः ॥ 25॥ पद्मप्रसन्ननयनः पद्मजार्चित पादुकः । ययातिपूजनप्रीतो ययातिवरदायकः ॥ 26॥ यमीष्टवरसन्दाता यमीसौभाग्यदायकः । यमीभुक्तिमुक्तिदाता यमीज्ञानप्रदायकः ॥ 27॥ योगमुद्गलसम्पूज्यो योगमुद्गलसिद्धिदः । योगमुद्गलविज्ञाता योगमुद्गलदेशिकः ॥ 28॥ योगियोगप्रदो योगिज्ञानदो योगशास्त्रकृत् । योगभूमिधरो योगमायिको योगमार्गवित् ॥ 29॥ पद्मेश्वरः पद्मनाभः पद्मनाभप्रपूजितः । पद्मापतिः पशुपतिः पशुपाशविमोचकः ॥ 30॥ पाशपाणिः पर्शुधरः पङ्कजासनसंस्थितः । पङ्कजासनसम्पूज्यः पद्ममालाधरः पतिः ॥ 31॥ पन्नगाभरणः पन्नगेशः पन्नगभूषणः । पन्नगेशसुतः पन्नगेशलोकनिवासकृत् ॥ 32॥ तमोहर्ता तामसीशस्तमोभर्ता तमोमयः । स्तव्यस्तुतिप्रियस्तोत्रं स्तोत्रराजप्रतोषितः ॥ 33॥ स्तवराजप्रियः स्तुत्यस्तुरुष्कसङ्घनाशकः । स्तोमयज्ञप्रियः स्तोमफलदः स्तोमसिद्धिदः ॥ 34॥ स्नानप्रियस्स्नानभर्ता स्नातकाभीष्टदायकः । कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥ 35॥ कमण्डलुनदीतीरनिवासी कटिसूत्रभृत् । कदम्बगोलकाकारः कूष्माण्डगणनायकः ॥ 36॥ कस्तूरितिलकोपेतः कामेशः कामपूजितः । कमण्डलुधरः कल्पः कपर्दी कलभाननः ॥ 37॥ कारुण्यदेहः कपिलः कपिलाभीष्टदायकः । उग्र उग्रायुधधरो उग्ररुद्रप्रपूजितः ॥ 38॥ उग्रहर्ता उग्रभर्ता उग्रशासनकारकः । उग्रपाण्ड्यसुसम्पूज्य उग्रपाण्ड्येष्टदायकः ॥ 39॥ उम्बीजजपसुप्रीत उदीचीदिशि संस्थितः । उदङ्मुख उदग्देशनिवासी उचितप्रियः ॥ 40॥ उचितज्ञो गणेशानो गणक्रीडो गणाधिपः । गणनाथो गजमुखो गुणेशो गणनायकः ॥ 41॥ गुणाधारो गुणमयो गुणशान्तिप्रधारकः । गँ बीजो गँ पदाराध्यो गजाकारो गजेश्वरः ॥ 42॥ गङ्गाधरसमाराध्यो गङ्गातीरविहारकृत् । दक्षयज्ञप्रमथनो दहराकाशमध्यगः ॥ 43॥ दक्षो दक्षभक्तितुष्टो दक्षयज्ञवरप्रदः । देवेशो दण्डनीतिस्थो दैत्यदानवमोहनः ॥ 44॥ दयावान् दिव्यविभवो दक्षिणामूर्तिनन्दनः । दक्षिणामूर्तिसन्ध्यातपदो देवसुरक्षकः ॥ 45॥ दक्षिणावर्तक्षेत्रस्थो देवेन्द्रपूजनप्रियः । द्वैमातुरो द्विवदनो द्विपास्यो द्वीपरक्षकः ॥ 46॥ द्विरदो द्विरदेशान आधारशक्ति मूर्ध्निगः । आखुकेतन आशापूरक आखुमहारथः ॥ 47॥ आधारपीठ आधार आधाराधेयवर्जितः । आश्रिताभीष्टसन्दाता आमोदामोददायकः ॥ 48॥ आनन्दभवनाधीश आनन्दमूर्तिधारकः । आनन्दमय आनन्द आनन्दकोशसंस्थितः ॥ 49॥ आखुध्वज आखुवाह आनन्दातीतविग्रहः । सुधाप्रियस्सुधामूर्तिस्सुधासागरमध्यगः ॥ 50॥ सुधापानरतस्सिन्धुदैत्यहा सिन्धुदेशगः । सामगानप्रियस्साधुस्साधुसिद्धिप्रदायकः ॥ 51॥ सप्ताश्वपूजितपदस्सप्ताश्वरथमध्यगः ॥ सप्तलोकशरीराढ्यस्सप्तद्वीपनिवासकृत् ॥ 52॥ समुद्रराजसम्पूज्यो नागास्यो नगजासुतः । नन्द्यो नन्दिप्रियो नादो नादमध्ये प्रतिष्ठितः ॥ 53॥ निर्मलो निष्कलो नित्यो निरवद्यो निरञ्जनः । नारदादिसुसंसेव्यो नित्यानित्यो निरामयः ॥ 54॥ नामपारायणप्रीतो निर्गुणो निजलोकगः । तन्नामजपसुप्रीतस्तत्त्वातत्त्व विवेकदः ॥ 55॥ तद्भक्तजनसंसेव्यस्तदाज्ञा परिपालकः । तिन्त्रिण्यन्नप्रियतमस्तन्त्रशास्त्रविशारदः ॥ 56॥ तन्त्रगम्यस्तन्त्रवेद्यस्तन्त्रमार्गप्रकाशकः । तन्त्राराधनसन्तुष्टस्तन्त्रसिद्धिप्रदायकः ॥ 57॥ तन्त्रमुद्राप्रमुदितस्तन्त्रन्यासप्रतोषितः । तन्त्राभासमार्गहर्ता तन्त्रपाषण्डखण्डकः ॥ 58॥ तन्त्रयोगमार्गगम्य ऊहापोहदुरासदः । ऊर्जस्वानूष्मलमद ऊनषोडशवार्षिकः ॥ 59॥ ऊडापूजनसन्तुष्ट ऊहापोहविवर्जितः । उमास्नुषासुसंश्लिष्ट ऊडाबालामनोरमः ॥ 60॥ उमेशपूजितपद उमेशाभीष्टदायकः । ऊतिप्रिय ऊतिनुत ऊतिकृद्वरदायकः ॥ 61॥ ऊतित्रयीगानवर ऊतित्रिवेदकारणम् । ऊतिभङ्गिप्रियतमः त्राता त्रिवेदनायकः ॥ 62॥ त्रिगुणात्मा त्रिलोकादिः त्रिवक्त्रस्त्रिपदान्वितः । त्रिमूर्तिजनकस्त्रेता त्रिकरस्त्रिविलोचनः ॥ 63॥ त्रिमूर्तिजपसन्तुष्टः त्रिमूर्तिवरदायकः । त्रिवेणीतीरसंवासी त्रिवेणीस्नानतोषितः ॥ 64॥ त्रिवेणीक्षेत्रनिलयः त्रिवेणीमुण्डनप्रियः । त्रिवेणीसङ्गमस्थायी त्रिवेणीक्षेत्रसिद्धिदः ॥ 65॥ त्रिसन्ध्याक्षेत्रनिलयस्त्रिसन्ध्याक्षेत्रपालकः । त्रिसन्ध्याक्षेत्रजनकस्त्रिसन्ध्यागतदैत्यहा ॥ 66॥ त्रिसन्ध्यागमुनीशानपाता त्रिसन्धिक्षेत्रगः । त्रिसन्ध्यातापसाराध्यस्त्रिसन्ध्यामुनिपालकः ॥ 67॥ त्रिसन्ध्यामुनिदर्पघ्नस्त्रिपुराभीष्टदायकः । त्रिपुरापूजनप्रीतस्त्रिपुरान्तकपूजितः ॥ 68॥ त्रिपुरेशीसमाराध्यस्त्र्यम्बकस्त्रिपुरान्तकः । अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः ॥ 69॥ अनाविलोऽप्रतिरथ अष्टात्रिंशत्कलातनुः अलम्पटो मितो क्षय्योऽधनांशोऽप्रतिमाननः ॥ 70॥ अष्टसिद्धिसमृद्धि श्रीरष्टभैरवसेवितः । अष्टादशौषधी सृष्टिरष्टद्रव्यहविः प्रियः ॥ 71॥ अष्टमूर्तिध्येयमूर्तिरष्टमात्रसमावृतः । अष्टपत्राम्बुजासीन अष्टप्रकृतिकारणम् ॥ 72॥ अष्टचक्रस्फुरन्मूर्तिरष्टैश्वर्यप्रदायकः । अष्टपीठोपपीठश्रीरष्टदिक्पतिवन्दितः ॥ 73॥ अग्निरक्षमालिकाढ्यो व्ययोऽष्टवसुवन्दितः । अष्टादशपुराणेड्य अष्टादशविधिस्मृतः ॥ 74॥ अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः । भवाब्धितारको भाषाजनको भारतीपतिः ॥ 75॥ भीमो भीमविघ्नहर्ता भयत्राता भवोद्भवः । भवानीतनयो भक्तिप्रियो भक्तप्रवालकः ॥ 76॥ भक्ताधीनो भक्तिवश्यो भुवनेशीवरप्रदः । भूपतिर्भुवनपतिर्भूतेशो भुवनेश्वरः ॥ 77॥ तेजोवतीशिरोरत्नस्तेजोमण्डलमध्यगः । तेजोमयलोकवासी तेजोमयकलेवरः ॥ 78॥ तेजोरूपी तैजसेशस्तेजःपुञ्जस्वरूपवान् । तेजस्तत्त्वेशसम्पूज्यस्तेजस्तत्त्वेष्टदायकः ॥ 79॥ तिथिमातृसमुद्भूतस्तिथिमातृवरप्रदः । तिथिमातृसमाराध्यस्तिथिमातृप्रतोषितः ॥ 80॥ तिथिमात्रव्रतप्रीतस्तिथिमात्रेष्टदायकः । ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥ 81॥ बृहत्तमो ब्रह्मवरो ब्रह्मण्यो ब्रह्मवित्तमः । बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ॥ 82॥ ब्रह्मेशो ब्रह्मलोकस्थो ब्रह्मपुत्रीसमन्वितः । बृहदारण्यसंवेद्यो ब्रह्मविद्यामदोत्कटः ॥ 83॥ ब्रह्माण्डकुन्दो ब्रह्मीशो ब्रह्मावर्तनिवासकृत् । ब्रह्मानन्दमयो ब्रह्मतनयो ब्रह्मणस्पतिः ॥ 84॥ मन्दारवृक्षसम्भूतो मन्दारकुसुमप्रियः । मन्दारभक्तवरदो मन्दारभक्तितोषितः ॥ 85॥ मन्दारपूजनप्रीतो मन्दारमणिधारकः । मन्दारमणिसुप्रीतो मुनिमण्डलमध्यगः ॥ 86॥ मुनिपुत्रो मुनीशानो मुनिमानसहंसिकः । मुनिपुत्रसहचरो मुनिबालसमावृतः ॥ 87॥ मुनिबालाभीष्टदाता मुनिबालसमर्चितः । मुनिबालभक्तितुष्टो मुनिबालेप्सितप्रदः ॥ 88॥ विनायको विघ्नराजो विनतातनयप्रियः । वरेण्यो वेदजनको वेदवेदाङ्ग तत्त्ववित् ॥ 89॥ वेदान्तशास्त्रसंवेद्यो वेदान्तागमगोचरः । वन्द्यो वागीशसंसेव्यो वामनो वामनार्चितः ॥ 90॥ वागीश्वरीपतिर्वाणीनायको वरदायकः । विद्याप्रदो विभवदो वरेण्यतनयो वशी ॥ 91॥ स्तनन्धयः स्तन्यपानरतः स्तन्यप्रवर्धकः । स्तनन्धयप्रियस्तुर्यशक्तिपुत्रस्तुरीयपः ॥ 92॥ तौलिस्नानपरस्तौलिमासस्नानप्रतोषितः । तौलिमासजपप्रीतस्तौलिदानफलप्रदः ॥ 93॥ तुङ्गभद्रातीरसंस्थस्तुङ्गास्नानफलप्रदः । तुङ्गाजलपानरतः तुङ्गशैलनिवासकृत् ॥ 94॥ तरङ्गकेलिसंसक्तस्तरङ्गाब्धिप्रभेदकः । ब्राह्मणस्पत्ययज्ञेशो ब्राह्मणस्पत्यहोमभुक् ॥ 95॥ ब्राह्मणस्पत्येष्टिभोक्ता ब्रह्मसूत्रप्रबन्धकृत् । बृहज्जाबालसंवेद्यो ब्रह्मविद्याप्रदायकः ॥ 96॥ बृहन्मायो बृहत्सेनो बृहद्विद्यो बृहद्धनः । बृहद्गणो बृहत्कुक्षिर्बृहद्भानुर्बृहद्बलः ॥ 97॥ बृहद्राज्यप्रदो ब्रह्मसूत्रधृक् बृहदीश्वरः । सवितृमण्डलमध्यस्थस्सविता सवितार्चितः ॥ 98॥ सावित्रस्सविताराध्यस्सूरस्सूर्योऽथ सूरजः । सावित्रीतनयस्सूर्यमूर्तिस्सौरप्रपूजितः ॥ 99॥ सूरसूतसमाराध्यस्सौरमार्गप्रकाशकः । सुरवृक्षमूलसंस्थस्सुरद्रुमसुमप्रियः ॥ 100॥ सुरचन्दनदिग्धाङ्गः स्वर्गसौख्यप्रदायकः । योगाग्निकुण्डसञ्जातो योगाग्निज्योतिरूपवान् ॥ 101॥ योनिपीठसन्निषण्णो योनिमुद्राप्रतोषितः । यास्कप्रियो यास्कपूज्यो यास्केष्टफलदायकः ॥ 102॥ योनिसंस्थपुष्कराढ्यो योगिनीगणसेवितः । योगिनीसेवितपदो योगिनीशक्तिसंवृतः ॥ 103॥ योगाङ्गवेद्यचरणो योगसाम्राज्यदायकः । योगगीताप्रदो योगमन्त्रदो योगविग्रहः ॥ 104॥ तरातललोकवासी तरातलजनावृतः । तरुणादित्यसङ्काशस्तरुणेन्दुसमर्चितः ॥ 105॥ तालीवनसमासीनस्तालीफलसुभक्षकः । तालीमधुरसप्रीतस्तालीगुळसुभक्षकः ॥ 106॥ तालीवनदेवतेड्यस्तालीदेवीवरप्रदः । तालजङ्घदैत्यहरस्तालजङ्घारिपूजितः ॥ 107॥ तमालश्यामलाकारस्तमालकुसुमप्रियः । तमालवनसञ्चारी तमालदेवताप्रियः ॥ 108॥ अनन्तनामानन्तश्रीरनन्तानन्तसौख्यदः । अनन्तवदनोऽनन्तलोचनोऽनन्तपादुकः ॥ 109॥ अनन्तमकुटोपेत अनन्तश्रुतिमण्डितः । अनन्तकुक्षिपृष्ठाढ्य अनन्तजानुमण्डितः ॥ 110॥ अनन्तोरुभ्राजमानोऽनन्तस्कन्धगलान्वितः । अनन्तबाहुपाण्याढ्य अनन्तगुह्यलिङ्गकः ॥ 111॥ अनन्तोदारगुणवाननन्तोदारविक्रमः । अनन्तसूर्यसङ्काश अनन्तेन्दुसुशीतलः ॥ 112॥ सदाशिवसमाराध्यस्सदाशिवसुवीर्यजः । सदाशिवगणेशानस्सदाशिवपदप्रदः ॥ 113॥ सदाशिवविघ्नहरस्सदाशिववरप्रदः । सदाशिवहास्यहेतुः सदाशिवविमोहकः ॥ 114॥ सदाशिवचन्द्रहर्ता सदाशिवहृदिस्थितः । सदाशिवरूपधरः सदाशिवसमीपगः ॥ 115॥ सदाशिवशक्तिपुत्रस्सदाशिवसुताग्रजः । अश्वास्यमुनीसंसेव्य अश्वास्यभक्तितोषितः ॥ 116॥ अश्वास्यज्ञानसन्दाता अश्वास्ययोगदायकः । अश्वास्यजपसुप्रीत अश्वास्यशास्त्रतोषितः ॥ 117॥ अश्वास्यविघ्नसंहर्ता अश्वास्यसिद्धिदायकः । अश्वास्यदैत्यसंहर्ता अश्विनीऋक्षसम्भवः ॥ 118॥ अश्विनीदेवताराध्य अश्विनीशास्त्रतोषितः । अम्बिकायज्ञसन्तुष्ट अम्बिकाभीष्टदायकः ॥ 119॥ अम्बासुतोऽम्बिकालोकसंस्थोऽम्बागणसेवितः । ऋग्यजुस्सामसम्भूति ऋद्धिसिद्धिप्रवर्तकः ॥ 120॥ ऋद्धिप्रदो ऋद्धिनाथो ऋणत्रयविमोचकः । ऋग्वेदसूक्तसन्तुष्टो ऋग्वेदमन्त्रतोषितः ॥ 121॥ ऋग्वेदब्राह्मणप्रीतो ऋग्वेदारण्यहर्षितः । ऋग्वेदब्राह्मणस्पत्यसूक्तोपनिषदीरितः ॥ 122॥ ऋतो ऋग्वेदजनको ऋणहा ऋद्धिपूजितः । ऋतम्भराप्रज्ञयाज्यो ऋद्धिनाथप्रतोषितः ॥ 123॥ ऋवर्णचक्रमध्यस्थो ऋवर्णजपतोषितः । ऋवर्णमात्रकाधिशो ऋवर्णशक्तिनायकः ॥ 124॥ ऋतप्रियो ऋताधीशो ऋतज्ञो ऋतपालकः । ऋतदेवसमाराध्यो ऋतलोकनिवासकृत् ॥ 125॥ ऋतम्भरापीठसंस्थो ऋताधीनसुविग्रहः । ऋतम्भरामार्गवासी ऋतपालकपालकः ॥ 126॥ ऋतवाक् ऋतसङ्कल्पो ऋतसङ्कल्पदायकः । ससन्नयः सविनयः सुब्रह्मण्यगणेश्वरः ॥ 127॥ सुष्ठुस्रष्टा सुष्ठुपाता सुरकुञ्जरभेदनः । सुरमात्रतृसमाराध्यस्सुरमातृवरप्रदः ॥ 128॥ सुरमातृसुतस्सुष्ठु नरदेवप्रपालकः । सुरान्तको दैत्यहरस्सुरवर्गप्रपालकः ॥ 129॥ सुपर्वाणस्सिद्धिदाता सुपर्वाणगणावृतः । सिंहारूढस्सिंहवाहस्सिंहास्यस्सिंहदर्पहा ॥ 130॥ विभुर्विभुगणाधीशो विश्वनाथसमर्चितः । विश्वातीतो विश्वकर्ता विश्वपाता विराट्पतिः ॥ 131॥ विश्वनाथसुतो विश्वनाथशक्तिसमुद्भवः । विश्वनाथक्षेत्रदाता विश्वनाथप्रपालकः ॥ 132॥ विश्वनाथपूजिताङ्घ्रियुगलो विश्ववन्दितः । विश्वेश्वरो वीतिहोत्रो वीतिहोत्रसमर्चितः ॥ 133॥ युद्धकृद्युद्धवीरेशो युद्धमण्डलसंस्थितः । युद्धेश्वरो युद्धनाथो युद्धे सिद्धिप्रदायकः ॥ 134॥ युद्धवीरो युद्धशूरो युद्धेशजयदायकः । युद्धकालीश्वरो योधनाथो योधगणावृतः ॥ 135॥ योधाग्रगण्यो योधेशो योधेशजयदायकः । योधविघ्नप्रशमनो योधसिद्धिप्रदायकः ॥ 136॥ वसिष्ठदेवो वासिष्ठो वसिष्ठकुलभूषणः । विश्वामित्रप्रियकरो विश्वामित्राभयप्रदः ॥ 137॥ विश्वामित्रसिद्धिदाता विश्वामित्राश्रमे स्थितः । विश्वामित्रतपस्तुष्टो विश्वामित्रेप्सितप्रदः ॥ 138॥ विश्वामित्रज्ञानदाता विश्वामित्रसुयोगदः । विश्वामित्रवंशदेवो विश्वामित्रेष्टदैवतम् ॥ 139॥ वामदेवसमाराध्यो वाममार्गप्रतोषितः । उरुक्रमसमाराध्य उरुक्रमवरप्रदः ॥ 140॥ उरुक्रमयज्ञदाता उरुक्रममखोद्भवः । उरुक्रमेन्द्रपदद उरुक्रमसुरक्षकः ॥ 141॥ उरुक्रमवंशदेव उरुभीमपराक्रमः । ऊर्वशीनटनप्रीतः ऊर्वशीगानलोलुपः ॥ 142॥ ऊर्वशीपुत्रसुखद ऊर्वशीनाथपूजितः । ऊर्वशीनाथेप्सितद ऊर्वशीलोकदायकः ॥ 143॥ ब्राह्मणो ब्राह्मणेशान ब्राह्मणेन्द्रसुपूजितः । ब्राह्मण्यकर्मसन्तुष्टो ब्राह्मण्यमन्त्रतोषितः ॥ 144॥ ब्राह्मणब्रह्मयज्ञेशो ब्राह्मणवरदायकः । ब्राह्मणाय वेददाता ब्राह्मणायार्थदायकः ॥ 145॥ ब्राह्मणाय कामदाता ब्राह्मणाय सुमुक्तिदः । ब्रह्ममेधयज्ञतुष्टो ब्रह्ममेधहविःप्रियः ॥ 146॥ ब्रह्ममेधसंस्कृताय ब्रह्मलोकप्रदायकः । ब्रह्मप्रियगणेशानो ब्रह्मप्रियगणार्चितः ॥ 147॥ ब्रह्मप्रियभक्तितुष्टो ब्रह्मप्रियवरप्रदः । ब्रह्मप्रियमुक्तिदाता ब्रह्मप्रियकृतोद्यमः ॥ 148॥ ब्रह्मप्रियप्रभुर्ब्रह्मप्रियत्राणकृतोद्यमः । ब्रह्मप्रियेड्यचरितो ब्रह्मप्रियनमस्कृतः ॥ 149॥ ब्रह्मप्रियभयहरो ब्रह्मप्रियनमस्कृतः । ब्रह्मप्रियसंशयघ्नो बर्ह्मविद्ब्रह्मदायकः ॥ 150॥ ब्रह्मप्रियार्तिशमनो ब्रह्मप्रियफलप्रदः । इन्दिरानायकश्चेन्दुभूषणश्चेन्दिराप्रियः ॥ 151॥ इन्दीवरकर्णिकास्थ इन्दीवरविलोचनः । इन्दीवरसमप्रख्य इन्दीवरशयानकृत् ॥ 152॥ इन्दीवरासनारूढ इन्दिरातनयापतिः । इन्दिराद इन्दिरेश इन्दिरागणनायकः ॥ 153॥ इन्दिराष्टकसन्दाता इन्दिराबीजतोषितः । इन्दिराबीजसंयुक्तबीजमन्त्रमनुप्रभुः ॥ 154॥ वीरपाण्ड्यसमाराध्यो वीरपाण्ड्यवरप्रदः । वीरचोलसमाराध्यो वीरचोलेष्टदायकः ॥ 155॥ वीरब्रबाहुपूजिताङ्घ्रिर्वीरमाहेन्द्रवन्दितः । वीरमाहेशवरदो वीरराक्षसशत्रुहा ॥ 156॥ वीरशूरशौर्यदाता वीरान्तकबलप्रदः । वीरधीरधैर्यदाता वीरपुरन्दरेष्टदः ॥ 157॥ वीरमार्ताण्डवरदो वज्रबाह्विष्टसिद्धिदः । वज्रबाहुनुतो वज्रबाहुवीर्यजयप्रदः ॥ 158॥ सङ्कष्टहारकस्सङ्कष्टहरतिथिसम्भवः । सङ्कष्टहरमन्त्रात्मा सर्वसङ्कष्टनाशनः ॥ 159॥ सङ्कष्टिहरदिनराट् सङ्कष्टिमातृपूजितः । सङ्कष्टिव्रतसन्तुष्टस्सङ्कष्टिपूजनप्रियः ॥ 160॥ सङ्कष्टिवृतवरदस्सार्वभौमवरप्रदः । सार्वभौमगर्वहरस्सार्वभौमारिभञ्जकः ॥ 161॥ सार्वभौमगीतगुणस्सार्वभौमधनप्रदः । सार्वभौमकामदाता सार्वभौमसुमुक्तिदः ॥ 162॥ तारापतिस्तारेशेड्यस्तारादोषनिवारकः । तारापुत्रसमाराध्यस्तारागणनिषेवितः ॥ 163॥ तारापुत्राभीष्टदाता तारापुत्रवरप्रदः । तारापुत्रज्ञानदाता तारापुत्रसुसिद्धिदः ॥ 164॥ तारेशचूडस्तारेशवरदस्तारकार्चितः । ताराकर्ता तारकेशस्ताराभर्ता तमीप्रियः ॥ 165॥ तलवकारसङ्गीतस्तमीनाथस्तमीप्रियः । तमीपूजनसन्तुष्टस्तमीजपवरप्रदः ॥ 166॥ तमीहवनसन्तुष्टस्तमीयजनतोषितः । तमप्रकृतिसंयुक्तस्तमप्रकृतिपूजितः ॥ 167॥ तमप्रकृतिसञ्जातब्रह्माण्डगणधारकः । तामसीमायासंयुक्तस्तामसीस्तुतवैभवः ॥ 168॥ तामसीनायकेशानस्तामसीनायकेष्टदः । ऋणीजनसमाराध्य ऋणीसंस्तुतवैभवः ॥ 169॥ ऋणीनाथो ऋणीगीतो ऋणीजनसुरक्षकः । ऋणीभर्ता ऋणीधर्ता ऋणीऋणहरः क्षणात् ॥ 170॥ ऋणीवन्द्यो ऋणीजप्यो ऋणीस्तुत्यो ऋणीप्रियः । ऋणीधामा ऋणीगोप्ता ऋणीगणनिषेवितः ॥ 171॥ यमीजनसमाराध्यो यमीसंस्तुतवैभवः । यमीनाथो यमीगीतो यमीजनसुरक्षकः ॥ 172॥ यमीभर्ता यमीधर्ता यमीभयहरः क्षणात् । यमीवन्द्यो यमीजप्यो यमीस्तुत्यो यमीप्रियः ॥ 173॥ यमीधामा यमीगोप्ता यमीगणनिषेवितः । सृणिहस्तस्सृणिधरः सृणीशानस्सृणिप्रियः ॥ 174॥ संज्ञापतिसमाराध्यस्संज्ञापतिस्तुतिप्रियः । संज्ञापतिगणेशानस्संज्ञापतिस्वरूपधृक् ॥ 175॥ संज्ञापतिवन्द्यपादस्संज्ञेशगीतसद्गुणः । संज्ञेशगर्वसञ्छेत्ता संज्ञेशवरदर्पहा ॥ 176॥ संज्ञेशप्रवणस्वान्तस्संज्ञेशगणसंस्तुतः । संज्ञेशार्चितपादाब्जो संज्ञेशभयहारकः ॥ 177॥ योगिगेयगुणो योगिचरितो योगतत्त्ववित् । योगीन्द्रत्रासहा योगग्रन्थतत्त्वविवेचकः ॥ 178॥ योगानुरागो योगाङ्गो योगगङ्गाजलोद्वहः । योगावगाढजलधिर्योगप्रज्ञो युगन्धरः ॥ 179॥ योगीगीतसुचारित्रो योगीन्द्रगणसेवितः । योगधाता योगभर्ता योगारातिनिषूदनः ॥ 180॥ तरणिस्तरणीशानस्तरणीप्रीतिवर्धनः । तरणीगर्वसञ्छेत्रा तरणीगीतसद्गुणः ॥ 181॥ तरणिप्रवणस्वान्तो तरणीवरदायकः । तरणित्राणसन्नद्धस्तरणीसमरक्षमः ॥ 182॥ तरणीगीतचरितस्तरणीगीतसद्गुणः । तरणीप्रियकर्ता च तरण्यागमसारवित् ॥ 183॥ तरणीसेवितपादाब्जस्तरणीप्रियनन्दनः । तरणीप्रियासमाराध्यस्तरणिमार्गकोविदः ॥ 184॥ इलापतिरिलानाथ इलानाथवरप्रदः । इलावृतखण्डवासी इलावृतजनप्रियः ॥ 185॥ इलावृतगिरिस्थायी इलावृतगणार्चितः । इलावृतेष्टवरद इलावृतसुखप्रदः ॥ 186॥ इलावृतधर्मदाता इलावृतधनप्रदः । इलावृतकामपूर इलावृतसुमुक्तिदः ॥ 187॥ इलावृतगीततत्त्व इलावृतजनाश्रितः । चण्ड चण्डेशसुहृच्चण्डीशश्चण्डविक्रमः ॥ 188॥ चराचरपतिश्चिन्तामणिचर्वणलालसः । चिन्तामणिश्चिन्तितार्थदायकश्चित्तसंस्थितः ॥ 189॥ चिदाकाशश्चिदाभासश्चिदात्मा चिच्चिदीश्वरः । चित्तवृत्तिमयीनाथश्चित्तशान्तिप्रदायकः ॥ 190॥ अम्बिकेशेष्टवरद अम्बिकेशभयापहः । अम्बिकेशगुरुरम्बापतिध्यातपदाम्बुजः ॥ 191॥ अम्बापतिस्तुतश्चाम्बानाथाराध्योऽम्बिकासुतः । अम्बाविद्यासुतत्त्वज्ञ अम्बाप्रीतिविवर्धनः ॥ 192॥ अम्बाङ्गमलसम्भूत अम्बाजठरसम्भवः । अम्बिकेशवीर्यजात अम्बिकेशेक्षणोद्भवः ॥ 193॥ अम्बिकेशहास्यजात अम्बिकाकोपसम्भवः । अम्बिकेशध्यानजात अम्बिकेशगणावृतः ॥ 194॥ अम्बिकेशसैन्यनाथ अम्बिकेशजयप्रदः । अम्बिकेशशिरोहर्ता अम्बिकेशेन्दुहारकः ॥ 195॥ अम्बिकेशहृदारूढ अम्बिकेशस्थलाभितः । अम्बिकोत्सङ्गनिलय अम्बिकाज्ञाप्रपालकः ॥ 196॥ अम्बिकागणसंवीत अम्बिकामार्गकोविदः । अम्बिकागीतचरित अम्बारिसैन्यनाशकः ॥ 197॥ अम्बिकेशपार्श्वसंस्थ अम्बालोकनिवासकृत् । निरोधाचित्तवृत्तिस्थो निजानन्दप्रदायकः ॥ 198॥ नैजकर्ता नैजभर्ता नैजधर्ता निरोधगः । नैजवासी नैजदाता नैजशक्तिसमन्वितः ॥ 199॥ नैजयोगप्रदो नैजज्ञानदो निजलोकदः । नैजधर्मप्रदो नैजविद्यादो निजकामदः ॥ 200॥ अपर्णापूजितपद अपर्णेशप्रपूजितः । अपर्णेशेष्टवरद अपर्णेशभयापहः ॥ 201॥ अपर्णेशध्यातपद अपर्णेशगणावृतः । अपर्णेशध्यानजात अपर्णाहास्यसम्भवः ॥ 202॥ इदं नाम्नां सहस्रन्तु ब्रह्मणां ब्रह्मणस्पतेः । सूक्तमन्त्राक्षरजातं ब्रह्मणस्पतितोषदम् ॥ 203॥ य इदं प्रयतः प्रातः त्रिसन्ध्यं वा पठेन्नरः । वाञ्छितं समवाप्नोति गणनाथप्रसादतः ॥ 204॥ धर्मार्थी धर्ममाप्नोति धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात् ॥ 205॥ पुत्रार्थी लभते पुत्रान् कामार्थी काममाप्नुयात् । निष्कामो यः पठेदेतद्गणेशान परायणः ॥ 206॥ सप्रतिष्ठां परां प्राप्य निजलोकमवाप्नुयात् । ॥ इति श्रीविनायकतन्त्रे श्रीशारदेशसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ## Encoded by Ravin Bhalekar ravibhalekar at hotmail.com Proofread by Ravin Bhalekar, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}