% Text title : gaNeshaaparAdhaxamApanastotram % File name : shrIgaNeshaaparAdhaxamApanastotram.itx % Category : aparAdhakShamA, ganesha % Location : doc\_ganesha % Author : Traditional % Transliterated by : Karthik Chandan.P (kardan5380 at yahoo.com) : Amith K Nagaraj) % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Description-comments : mudgalapurANe % Latest update : September 17, 2004 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Aparadhaxamapanastotram ..}## \itxtitle{.. श्रीगणेशापराधक्षमापणस्तोत्रम् ..}##\endtitles ## श्रीगणेशाय नमः । सुमुखो मखभुङ्मुखार्चितः सुखवृद्ध्यै निखिलार्तिशान्तये। अखिलश्रुतिशीर्षवर्णितः सकलाद्यः स सदाऽस्तु मे हृदि ॥ 1॥ प्रणवाकृतिमस्तके नयः प्रणवो वेदमुखावसानयोः। अयमेव विभाति सुस्फुटं ह्यवतारः प्रथमः परस्य सः ॥ 2॥ प्रथमं गुणनायको बभौ त्रिगुणानां सुनियन्त्रणाय यः। जगदुद्भवपालनात्ययेष्वजविष्ण्वीशसुरप्रणोदकः ॥ 3॥ विधिविष्णुहरेन्द्रदेवतादिगणानां परिपालनाद्विभुः। अपि चेन्द्रियपुञ्जचालनाद्गणनाथः प्रथितोऽर्थतः स्फुटम् ॥ 4॥ अणिमामुखसिद्धिनायका भजतः साधयतीष्टकामनाः। अपवर्गमपि प्रभुर्धियो निजदासस्य तमो विहृत्य यः ॥ 5॥ जननीजनकः सुखप्रदो निखिलानिष्टहरोऽखिलेष्टदः। गणनायक एव मामवेद्रदपाशाङ्कुशमोदकान् दधत् ॥ 6॥ शरणं करुणार्णवः स मे शरणं रक्ततनुश्चतुर्भुजः। शरणं भजकान्तरायहा शरणं मङ्गलमूर्तिरस्तु मे ॥ 7॥ सततं गणनायकं भजे नवनीताधिककोमलान्तरम्। भजनाद्भवभीतिभञ्जनं स्मरणाद्विघ्ननिवारणक्षमम् ॥ 8॥ अरुणारुणवर्णराजितं तरुणादित्यसमप्रभं प्रभुम्। वरुणायुधमोदकावहं करुणामूर्तिमहं प्रणौमि तम् ॥ 9॥ क्व नु मूषकवाहनं प्रभुं मृगये त्वज्ञतमोऽवनीतले। विबुधास्तु पितामहादयस्त्रिषु लोकेष्वपि यं न लेभिरे ॥ 10॥ शरणागतपालनोत्सुकं परमानन्दमजं गणेश्वरम्। वरदानपटुं कृपानिधिं हृदयाब्जे निदधामि सर्वदा ॥ 11॥ सुमुखे विमुखे सति प्रभौ न महेन्द्रादपि रक्षणं कदा। त्वयि हस्तिमुखे प्रसन्नताऽभिमुखेनापि यमाद्भयं भवेत् ॥ 12॥ सुतरां हि जडोऽपि पण्डितः खलु मूकोऽप्यतिवाक्पतिर्भवेत्। गणराजदयार्द्रवीक्षणादपि चाज्ञः सकलज्ञातामियात् ॥ 13॥ अमृतं तु विषं विषं सुधा परमाणुस्तु नगो नगोऽप्यणुः। कुलिशं तु तृणं तृणं पविर्गणनाथाशु तवेच्छया भवेत् ॥ 14॥ गतोऽसि विभो विहाय मां ननु सर्वज्ञ न वेत्सि मां कथम्। किमु पश्यसि विश्वदृङ् न मां न दया किमपि ते दयानिधे ॥ 15॥ अयि दीनदयासरित्पते मयि नैष्ठुर्यमिदं कुतः कृतम्। निजभक्तिसुधालवोऽपि यन्न हि दत्तो जनिमृत्युमोचकः ॥ 16॥ नितरां विषयोपभोगतः क्षपितं त्वायुरमूल्यमेनसा। अहहाज्ञतमस्य साहसं सहनीयं कृपया त्वया विभो ॥ 17॥ भगवन्नहि तारकस्य ते वत मन्त्रस्य जपः कृतस्तथा। न कदैकधियापि चिन्तनं तव मूर्तेस्तु मयातिपाप्मना ॥ 18॥ भजनं न कृतं समर्चनं तव नामस्मरणं न दर्शनम्। हवनं प्रियमोदकार्पणं नवदूर्वा न समर्पिता मया ॥ 19॥ नच साधुसमागमः कृतस्तव भक्ताश्च मया न सत्कृताः। द्विजभोजनमप्यकारि नो वत दौरात्म्यमिदं क्षमस्व मे ॥ 20॥ न विधिं तव सेवनस्य वा नच जाने स्तवनं मनुं तथा। करयुग्मशिरःसुयोजनं तव भूयाद्गणनाथपूजनम् ॥ 21॥ अथ का गणनाथ मे गतिर्नहि जाने पतितस्य भाविनी। इति तप्ततनुं सदाऽव मामनुकम्पार्द्रकटाक्षवीक्षणैः ॥ 22॥ इह दण्डधरस्य सङ्गमेऽखिलधैर्यच्यवने भयङ्करे। अविता गणराज को नु मां तनुपातावसरे त्वया विना ॥ 23॥ वद कं भवतोऽन्यमिष्टदाच्छरणं यामि दयाधनादृते। अवनाय भवाग्निभर्जितो गतिहीनः सुखलेशवर्जितः ॥ 24॥ श्रुतिमृग्यपथस्य चिन्तनं किमु वाचोऽविषयस्य संस्तुतिम्। किमु पूजनमप्यनाकृतेरसमर्थो रचयामि देवते ॥ 25॥ किमु मद्विकलात्स्वसेवनं किमु रङ्कादुपचारवैभवम्। जडवाङ्मतितो निजस्तुतिं गणनाथेच्छसि वा दयानिधे ॥ 26॥ अधुनापि च किं दया न ते मम पापातिशयादितीश चेत्। हृदये नवनीतकोमले न हि काठिन्यनिवेशसम्भवः ॥ 27॥ व्यसनार्दितसेवकस्य मे प्रणतस्याशु गणेश पादयोः। अभयप्रदहस्तपङ्कजं कृपया मूर्ध्नि कुरुष्व तावकम् ॥ 28॥ जननीतनयस्य दृक्पथं मुहुरेति प्रसभं दयार्द्रधीः। मम दृग्विषयस्तथैव भो गणनाथाशु भवनुकम्पया ॥ 29॥ गजराजमुखाय ते नमो मृगराजोत्तमवाहनाय ते। द्विजराजकलाभृते नमो गणराजाय सदा नमोऽस्तु ते ॥ 30॥ गणनाथ गणेश विघ्नराट् शिवसूनो जगदेकसद्गुरो। सुरमानुषगीतमद्यशः प्रणतं मामव संसृतेर्भयात् ॥ 31॥ जय सिद्धिपते महामते जय बुद्धीश जडार्तसद्गते। जय योगिसमूहसद्गुरो जय सेवारत कल्पनातरो ॥ 32॥ तनुवाग् हृदयैरसच्च सद्यदनस्थात्रितये कृतं मया। जगदीश करिष्यमाणमप्यखिलं कर्म गणेश तेऽर्पितम् ॥ 33॥ इति कृष्णमुखोद्गतं स्तवं गणराजस्य पुरः पठेन्नरः। सकलाधिविवर्जितो भवेत्सुतदारादिसुखी स मुक्तिभाक् ॥ 34॥ इति मुद्गलपुराणन्तर्वर्ति श्रीगणेशापराधक्षमापणस्तोत्रं सम्पूर्णम् । ## Encoded by Karthik Chandan.P (kardan5380@yahoo.com) and Amith K Nagaraj (amithkn@rediffmail.com) Proofread by Ravin Bhalekar ravibhalekar@hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}