% Text title : siddhivinAyaka stotram % File name : siddhivinaayaka.itx % Category : ganesha, stotra % Location : doc\_ganesha % Transliterated by : M Suresh msuresh at altavista.net % Proofread by : M Suresh msuresh at altavista.net % Latest update : December 25, 1998 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrI siddhivinAyaka stotram ..}## \itxtitle{.. shrIsiddhivinAyakastotram ..}##\endtitles ## जयोऽस्तु ते गणपते देहि मे विपुलां मतिम् । स्तवनम् ते सदा कर्तुं स्फूर्ति यच्छममानिशम् ॥ 1॥ प्रभुं मंगलमूर्तिं त्वां चन्द्रेन्द्रावपि ध्यायतः । यजतस्त्वां विष्णुशिवौ ध्यायतश्चाव्ययं सदा ॥ 2॥ विनायकं च प्राहुस्त्वां गजास्यं शुभदायकम् । त्वन्नाम्ना विलयं यान्ति दोषाः कलिमलान्तक ॥ 3॥ त्वत्पदाब्जाङ्कितश्चाहं नमामि चरणौ तव । देवेशस्त्वं चैकदन्तो मद्विज्ञप्तिं शृणु प्रभो ॥ 4॥ कुरु त्वं मयि वात्सल्यं रक्ष मां सकलानिव । विघ्नेभ्यो रक्ष मां नित्यं कुरु मे चाखिलाः क्रियाः ॥ 5॥ गौरिसुतस्त्वं गणेशः शॄणु विज्ञापनं मम । त्वत्पादयोरनन्यार्थी याचे सर्वार्थ रक्षणम् ॥ 6॥ त्वमेव माता च पिता देवस्त्वं च ममाव्ययः । अनाथनाथस्त्वं देहि विभो मे वांछितं फलम् ॥ 7॥ लम्बोदरस्वम् गजास्यो विभुः सिद्धिविनायकः । हेरम्बः शिवपुत्रस्त्वं विघ्नेशोऽनाथबांधवः ॥ 8॥ नागाननो भक्तपालो वरदस्त्वं दयां कुरु । सिन्दूरवर्णः परशुहस्तस्त्वं विघ्ननाशकः ॥ 9॥ विश्वास्यं मङ्गलाधीशं विघ्नेशं परशूधरम् । दुरितारिं दीनबन्धूं सर्वेशं त्वां जना जगुः ॥ 10॥ नमामि विघ्नहर्तारं वन्दे श्रीप्रमथाधिपम् । नमामि एकदन्तं च दीनबन्धू नमाम्यहम् ॥ 11॥ नमनं शम्भुतनयं नमनं करुणालयम् । नमस्तेऽस्तु गणेशाय स्वामिने च नमोऽस्तु ते ॥ 12॥ नमोऽस्तु देवराजाय वन्दे गौरीसुतं पुनः । नमामि चरणौ भक्त्या भालचन्द्रगणेशयोः ॥ 13॥ नैवास्त्याशा च मच्चित्ते त्वद्भक्तेस्तवनस्यच । भवेत्येव तु मच्चित्ते ह्याशा च तव दर्शने ॥ 14॥ अज्ञानश्चैव मूढोऽहं ध्यायामि चरणौ तव । दर्शनं देहि मे शीघ्रं जगदीश कृपां कुरु ॥ 15॥ बालकश्चाहमल्पज्ञः सर्वेषामसि चेश्वरः । पालकः सर्वभक्तानां भवसि त्वं गजानन ॥ 16॥ दरिद्रोऽहं भाग्यहीनः मच्चित्तं तेऽस्तु पादयोः । शरण्यं मामनन्यं ते कृपालो देहि दर्शनम् ॥ 17॥ इदं गणपतेस्तोत्रं यः पठेत्सुसमाहितः । गणेशकृपया ज्ञानसिध्धिं स लभते धनम् ॥ 18॥ पठेद्यः सिद्धिदं स्तोत्रं देवं सम्पूज्य भक्तिमान् । कदापि बाध्यते भूतप्रेतादीनां न पीडया ॥ 19॥ पठित्वा स्तौति यः स्तोत्रमिदं सिद्धिविनायकम् । षण्मासैः सिद्धिमाप्नोति न भवेदनृतं वचः गणेशचरणौ नत्वा ब्रूते भक्तो दिवाकरः ॥ 20॥ इति श्री सिद्धिविनायक stotram । ## Encoded by Suresh Vyas (mltipure at twrol.com) Date: Fri, 25 Dec 1998 \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}