उच्छिष्टगणपति-उच्छिष्टचाण्डालिन्युपासना पञ्चाङ्गम्

उच्छिष्टगणपति-उच्छिष्टचाण्डालिन्युपासना पञ्चाङ्गम्

अङ्गः विषयाः १ उच्छिष्टगणपतिपटलम् । उच्छिष्टगणपतिनवार्णमन्त्रप्रयोगः । उच्छिष्टगणपतिनवार्णयन्त्रम् । रुद्रयामलतन्त्रे प्रयोगविशेषः । द्वादशाक्षरोच्छिष्टगणेशमन्त्रप्रयोगः । एकोनविंशत्यक्षरोच्छिष्टगणेशमन्त्रप्रयोगः । सप्तत्रिंशदक्षरोच्छिष्टगणेशमन्त्रप्रयोगः । प्रकारान्तरेणैकाधिकचत्यारिंशदक्षरभेदो रुद्रयामले । मन्त्रमहोदधौ द्वात्रिंशदक्षरमन्त्रभेदः । एकत्रिंशदक्षरमन्त्रभेदः । २ श्रीमदुच्छिष्टगणपतिपूजापद्धतिः । ३ श्रीमदुच्छिष्टगणपतिकवचम् । ४ श्रीमदुच्छिष्टगणपतिसहस्रनामस्तोत्रम् । ५ श्रीमदुच्छिष्टगणपतिस्तवराजः । श्रीमदुच्छिष्टचाण्डालिन्युपासना । उच्छिष्टचाण्डालिनीमन्त्राः । उच्छिष्टचाण्डालिनीचेटकम् । समाप्तेयमनुक्रमणिका । श्रीगणेशाय नमः ॥ अथ श्रीमदुच्छिष्टगणपति पञ्चरत्नप्रारम्भः ॥ तत्रादौ श्रीमदुच्छिष्टगणपति पटलं प्रारभ्यते ॥ श्रीमहादेव उवाच ॥ हस्तिपदं समुच्चार्य पिशाचीतिपदं ततः ॥ देवराजं सनेत्रं च कान्तमीशस्वरान्वितम् ॥ वह्निजायावधिर्मन्त्रस्ताराद्यः सर्वकामदः ॥ प्रणवस्थाने गमिति केचित् ॥

उच्छिष्टगनपतिनवार्णमन्त्रप्रयोगः

अथोच्छिष्टगनपतिनवार्णमन्त्रप्रयोगः ॥ (मन्त्रमहोदधौ) मन्त्रो यथा । हस्तिपिशाचिलिखे स्वाहा । इति नवार्णमन्त्रः । अस्य विधानं - विनियोगः - ॐ अस्य श्रीमदुच्छिष्टगणेशनवार्णमन्त्रस्य कङ्कोल ऋषिः । विराट्छन्दः । उच्छिष्टगणपतिर्देवता । अखिलाप्तये जपे विनियोगः ॥ ॐ कङ्कोलर्षये नमः शिरसि । ॐ विराट्छन्दसे नमः मुखे । ॐ उच्छिष्टगणपतिर्देवतायै नमः हृदि । ॐ विनियोगाय नमः सर्वाङ्गे । इति ऋष्यादिन्यासः ॥ ॐ हस्ति अङ्गुष्टाभ्यां नमः । ॐ पिशाचि तर्जनीभ्यां नमः । ॐ लिखे मध्यमाभ्यां नमः । ॐ स्वाहा अनामिकाभ्यां नमः । ॐ हस्तिपिशाचिलिखे कनिष्ठिकाभ्यां नमः । ॐ हस्तिपिशाचिलिखे स्वाहा करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥ ॐ हस्ति हृदयाय नमः । ॐ पिशाचि शिरसे स्वाहा । ॐ लिखे शिखायै वषट् । ॐ स्वाहा कवचाय हुँ । ॐ हस्तिपिशाचि लिखे स्वाहा अस्त्राय फट् । इति हृदयादिपञ्चाङ्गन्यासः ॥ एवं न्यासं कृत्वा ध्यायेत् ॥ अथ ध्यानं - चतुर्भुजं रक्ततनुं त्रिनेत्रं पाशाङ्कुशौ मोदकपात्रदन्तौ । करैर्दधानं सरसीरुहस्थमुन्मत्तमुच्छिष्टगणेशमीडे ॥ १॥ इति ध्यायेत् ॥ ततः पीठादौ रचिते सर्वतोभद्रमण्डले गणेशमण्डले वा मण्डूकादिपरतत्वान्तपीठदेवताः पद्धतिमार्गेण संस्थाप्य ॐ मँ मण्डूकादिपरतत्त्वान्तपीठदेवताभ्यो नमः । इति सम्पूज्य नव पीठशक्तीः पूजयेत् ॥ तद्यथा । पूर्वादिक्रमेण । ॐ तीव्रायै नमः । १। ॐ चालिन्यै नमः । २। ॐ नन्दायै नमः । ३ ॐ भोगदायै नमः । ४। ॐ कामरूपिण्यै नमः । ५। ॐ उग्रायै नमः । ६ ॐ तेजोवत्यै नमः । ७। ॐ सत्यायै नमः । ८। ॐ विघ्ननाशिन्यै नमः । ९। इति पूजयेत् ॥ ततः स्वर्णादिनिर्मितं यन्त्रं मूर्तिं वा ताम्रपात्रे निधाय घृतेनाभ्यज्य तदुपरि दुग्धधारां च दत्त्वा स्वच्छवस्त्रेणाशोष्य ॥ ॐ ह्रीँ सर्वशक्ति कमलासनाय नमः । इति मन्त्रेण पुष्पाद्यासनं दत्त्वा पीठमध्ये संस्थाप्य पद्धतिमार्गेण प्रतिष्ठां च कृत्वा मूलेन मूर्त्तिं प्रकल्प्य पाद्यादिपुष्पान्तैरूपचारैः सम्पूज्य देवाज्ञां गृहीत्वा आवरणपूजां कुर्यात् ॥ तत्र क्रमः ॥ पुष्पाञ्जलिमादाय ``ॐ संविन्मयः परो देव परामृतरसप्रिय । अनुज्ञां देहि गणप परिवारार्चनाय मे ॥ १॥'' इति पठित्वा पुष्पाञ्जलिं गणेशोपरि दत्त्वा पूजितस्तर्पितोऽस्तु इति वदेत् । इत्याज्ञां गृहीत्वा षट्कोणे (तन्त्रसारे तु ॐ हस्तिपिशाचिलिखे स्वाहा गँ हस्तिपिशाचिलिखे स्वाहा नवार्णभेदेन दशाक्षरीमन्त्रः ॥ तन्त्र प्रणवस्थान गँ बीजं वदेत् । इति पुस्तकान्तरे ।) षडङ्गानि पूजयेत् ॥ तथा च । अग्निकोणे ॐ गां हस्ति हृदयाय नमः (१)॥ हृदयश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि । इति सर्वत्र पठेत् ॥ नैरृत्ये । ॐ गीँ पिशचि शिरसे स्वाहा (२) शिरः श्री पादुकां पूजयामि तर्पयामि नमः ॥ वायव्ये । ॐ गूँ लिखे शिखायै वषट् (३) शिखाश्री पादुकां पूजयामि तर्पयामि नमः ॥ ऐशान्ये । ॐ गैँ स्वाहा कवचाय हुँ (४) कवचश्रीपादुकां पूजयामि तर्पयामि नमः ॥ मध्ये । ॐ गौँ हस्तिपिशाचिलिखे स्वाहा नेत्रत्रयाय वौषट् (५) नेत्रत्रय श्रीपादुकां पूजयामि तर्पयामि नमः ॥ दिक्षु । ॐ गः हस्तिपिशाचिलिखे स्वाहा अस्त्राय फट् (६) अस्त्रश्रीपादुकां पूजयामि तर्पयामि नमः । इति पूजयेत् ॥ ततः पुष्पाञ्जलिमादाय मूलं पठित्वा । ``अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥ १॥'' इति पुष्पाञ्जलिं दत्त्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य पूजितास्तर्पिताः सन्तु । इति वदेत् ॥ इति प्रथमावरणम् ॥ १॥ तथोऽष्टदले पूज्यपूजकयोरन्तरालं प्राची तदनुसारेण अन्या दिशः प्रकल्प्य दक्षहस्ते तर्जन्यङ्गुष्ठाभ्यां गन्धाक्षतपुष्पाणि गृहीत्वा प्राच्यादिक्रमेण अष्टसु दिक्षु ॥ प्राच्यां ॐ ब्राह्म्यै (७) नमः ब्राह्मी श्रीपादुकां पूजयामि तर्पयामि नमस्करोमि १॥ आग्नेयां ॐ माहेश्वर्यै (८) नमः मोहेश्वरीश्रीपादुकां पूजयामि तर्पयामि नमः २॥ दक्षिणे ॐ कौमार्यै (९) नमः कौमारीश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ३॥ नैरृत्ये ॐ वैष्णव्यै (१०) नमः वैष्णवीश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ४॥ पश्चिमे ॐ वाराह्यै (११) नमः वाराहीश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ५॥ वायव्ये ॐ इन्द्राण्यै (१२) नमः इन्द्राणीश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ६॥ उत्तरे ॐ चामुण्डायै (१३) नमः चामुण्डाश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ७॥ ऐशान्ये ॐ महालक्ष्म्यै (१४) नमः महालक्ष्मीश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ८॥ इत्यष्टौ शक्तीः पूजयेत् ॥ ततः पुष्पाञ्जलिमादाय मूलं पठित्वा ``अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥ १॥'' इत्युक्ता पुष्पाञ्जलिं च दत्त्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य पूजितास्तर्पिताः सन्तु इति वदेत् । इति द्वितीयावरणम् ॥ २॥ ततः अष्टदलाद्बिहिः चतुरस्राभ्यन्तरे प्राच्यां ॐ वक्रतुन्डाय (१५) नमः वक्रतुण्डाश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि १॥ आग्नेयां ॐ एकदंष्ट्राय (१६) नमः एकदंष्ट्रश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि २॥ दक्षिणे ॐ लम्बोदराय (१७) नमः लम्बोदरश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ३॥ नैरृत्ये ॐ विकटाय (१८) नमः विकटश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ४॥ पश्चिमे ॐ धूम्रवर्णाय (१९) नमः धूम्रवर्णश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ५॥ वायव्ये ॐ विघ्नराजाय (२०) नमः विघ्नराजश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ६॥ उत्तरे ॐ गजाननाय (२१) नमः गजाननश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ७॥ ऐशान्ये ॐ विनायकाय (२२) नमः विनायकश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ८॥ प्राच्येशानयोर्मध्ये ॐ गणपतये (२३) नमः गणपतिश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ९॥ पश्चिमनैरृत्योर्मध्ये ॐ हस्तिदन्ताय (२४) नमः हस्तिदन्तश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि १०॥ इति पूजयेत् ॥ ततः पुष्पाञ्जलिमादाय मूलं पठित्वा ``अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥ १॥'' इत्युक्ता पुष्पाञ्जलिं च दत्त्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य पूजितास्तर्पिताः सन्तु इति वदेत् । इति तृतीयावरणम् ॥ ३॥ भूपुराद्बहिः पूर्वादिक्रमेण पूर्वे ॐ लँ इन्द्राय (२५) नमः इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमस्करोमि १॥ आग्नेयां ॐ रँ आग्नेय (२६) नमः अग्निश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि २॥ दक्षिणे ॐ मँ यमाय (२७) नमः यमश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ३॥ नैरृत्ये ॐ क्षँ निरृतये (२८) नमः निरृतिश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ४॥ पश्चिमे ॐ वँ वरुणाय (२९) नमः वरुणश्री पादुकां पूजयामि तर्पयामि नमस्करोमि ५॥ वायव्ये ॐ यँ वायव्ये (३०) नमः वायुश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ६॥ उत्तरे ॐ कुँ कुबेराय (३१) नमः कुबेरश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ७॥ ऐशान्ये ॐ हँ ईशानाय (३२) नमः ईशानश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ८॥ इन्द्रेशानयोर्मध्ये ॐ आँ ब्रह्मणे (३३) नमः ब्रह्मश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि ९॥ वरुणनैरृतयोर्मध्ये ॐ ह्रीँ अनन्ताय (३४) नमः अनन्तश्रीपादुकां पूजयामि तर्पयामि नमस्करोमि १०॥ इति दशदिक्पालान्सम्पूज्य पुष्पाञ्जलिमादाय मूलमुच्चार्य ``ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं चतुर्थावरणार्चनम् ॥ १॥'' इत्युक्ता पुष्पाञ्जलिं च तत्त्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य पूजितस्तर्पिताः सन्तु इति वदेत् । इति चतुर्थावरणम् ॥ ४॥ ततः पूर्वादिक्रमेण तत्तत्समीपे ॐ वँ वज्राय (३५) नमः १॥ ॐ शँ शक्तये (३६) नमः २॥ ॐ दँ दण्डाय (३७) नमः ३॥ ॐ खँ खड्गाय (३८) नमः ४॥ ॐ पाँ पाशाय (३९) नमः ५॥ ॐ अँ अङ्कुशाय (४०) नमः ६॥ ॐ गँ गदायै (४१) नमः ७॥ ॐ त्रिँ त्रिशूलाय (४२) नमः ८॥ ॐ पँ पद्माय (४३) नमः ९॥ ॐ चँ चक्राय (४४) नमः १०॥ इत्यस्त्राणि पूजयेत् ॥ ततः पुष्पाञ्जलिं गृहीत्वा मूलमुच्चार्य्य ``अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥ १॥'' इत्युक्ता पुष्पाञ्जलिं च दत्त्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य पूजितास्तर्पिताः सन्तु इति वदेत् । इति पञ्चमावरणम् ॥ ५॥ इत्यावरणपूजां कृत्वा धूपादिनमस्कारान्तं सम्पूज्य पिशितं वा फलं मोदकं वा गुडपायसं वा बलिं दद्यात् ॥ तत्र मन्त्रः । ॐ गँ हँ क्लौँ ग्लौँ उच्छिष्टगणेशाय महायक्षायायं बलिः ॥ इति मन्त्रेण निवेदयेत् । ततोदेवतानिवेदितं मोदकं ताम्बूलं वा स्वयं भुक्त्वा उच्छिष्टमुखेन जपं कुर्य्यात् ॥ अस्य पुरश्चरणमेकलक्षजपः । तद्दशांशतस्तिलहोमः । तद्दशांशेन तर्पणमार्जनब्राह्मणभोजनानि च कुर्यात् ॥ एवं कृते मन्त्रः सिद्धो भवति । एवं सिद्धे मन्त्रे मन्त्री प्रयोगान्याधयेत् ॥ तथा च । लक्षमेकं जपेन्मन्त्रं दशांशं जुहुयात्तिलैः । एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्तुमर्हति ॥ १॥ स्वाङ्गुष्ठप्रतिमां कृत्वा कपिना (रक्तचन्दनेन) सितभानुना (श्वेतार्केन) । गणेशप्रतिमां रम्यामुक्तलक्षणलक्षिताम् ॥ २॥ प्रतिष्ठाप्य विधानेन मधुनास्नापयेच्च ताम् । आरभ्य कृष्णभूतादिं यावच्छुक्ला चतुर्दशी ॥ ३॥ सगुडं पायसं तस्मै निवेद्यप्रजपेन्मनुम् । सहस्रं प्रत्यहं तावज्जुहुयात्सघृतैस्तिलैः ॥ ४॥ गणेशोहमिति ध्यायन्नुच्छिष्टेनावृतो रहः । पक्षाद्राज्यमवाप्नोति नृपजोऽन्योपिवा नरः ॥ ५॥ कुलालमृत्स्नाप्रतिमा पूजितैवं सुराज्यदा । वल्मीकमृत्कृता लाभमेवमिष्टान्प्रयच्छति ॥ ६॥ गौडी सौभाग्यदा सैवं लावणीक्षोभयेदरीम् । निम्बजा नाशयेच्छत्रून्प्रतिमैवं समर्चिता ॥ ७॥ मध्वक्तैर्होमतो (घृतमधुशर्कराक्तैः) लाजैर्वशयेदखिलं जगत् । सुप्तोधिशय्यमुच्छिष्टो जपञ्छत्रून्वशं नयेत् ॥ ८॥ कटुतैलान्वितै राजीपुष्पैर्विद्वेषयेदरीन् । द्यूते विवादे समरे जप्तोयं जयमावहेत् ॥ ९॥ कुबेरोऽस्य मनोर्जापान्निधीनां स्वामितामयात् । लेभाते राज्यमनरिवानरेश बिभीषणौ ॥ १०॥ रक्तवस्त्राङ्गरागाढ्यस्ताम्बूलं निस्वदञ्जपेत् । यद्वा निवेदितं तस्मै मोदकं भक्षयञ्जपेत् ॥ ११॥ पिशितं वा फलं वापि तेनतेन बलिं हरेत् ॥ (रुद्रयामलतन्त्रे प्रयोगविशेषः) । कृष्णां चतुर्थीमारभ्य यावच्छुक्ला चतुर्थिका ॥ सहस्रं प्रजपेन्नित्यं योषिन्नियमपूर्वकम् ॥ स्नापयेन्मधुना नित्यं नैवेद्यं गुडपायसम् । भुक्तोच्छिष्टो जपेन्नित्यं गाणेशोयं सदा प्रियः ॥ १२॥ श्वेतार्केणाकृतिं कृत्वा रक्तचन्दनकेन वा । अङ्गुष्ठमात्रां संस्थाप्य द्विजाग्निगुरुसन्निधौ ॥ १३॥ जप्त्वा षोडशसाहस्रं सिद्धमन्त्रो भवेद्ध्रुवम् । सदोच्छिष्टोगणेशा नोयक्षराजेनधीमता ॥ १४॥ आराधितः सोपहारैः सम्यगिष्टफलप्रदः । एवं कृत्वा व्यवस्थां तु स धनेश्वरतां गतः ॥ १५॥ अपामार्गसमिद्धोमैः सौभाग्यं लभते ध्रुवम् । अष्टोत्तरशतैर्मन्त्री एतन्मन्त्राभिमन्त्रितैः ॥ १६॥ कीशाश्वास्थिसमुद्भूतं कीलं मन्त्राभिमन्त्रितम् । निखनेन्मन्दिरे यस्य भवेदुच्चाटनं परम् ॥ १७॥ मनुष्यास्थिसमुद्भूतं कीलं मन्त्राभिमन्त्रितम् । निखनेन्मन्दिरे यस्य मरणं तस्य निश्चितम् ॥ १८॥ उद्धृते तु भवेत्स्वास्थ्यमिति सर्वस्य निश्चितम् । यद्यन्नाम्ना जपेन्मन्त्रं सहस्रं स वशी भवेत् ॥ १९॥ पञ्चसाहस्रहोमेन उद्धरेच्चवरां स्त्रियम् । सहस्रदशहोमेन राजा सद्योवशी भवेत् ॥ २०॥ लक्षजाप्येन राजानो द्विलक्षाद्राजपङ्क्त्यः । दशलक्षेण तद्राष्ट्रं वश्यं तस्य च सर्वथा ॥ २१॥ अनिमादिमहासिद्धिः कोटिजाप्यान्न संशयः । खेचरत्वं भवेन्नित्यं सर्वज्ञत्वं च जायते ॥ २२॥ मन्त्रं लिखित्वा शिरसि कण्ठे वा धारयेद्धृदि । सौभाग्यं सर्वरक्षा च भवेत्तत्र सुनिश्चितम् ॥ २३॥ सारभूतमिदं मन्त्रं न देयं यस्य कस्यचित् । गुह्यं सर्वागमेष्वेवं हितबुद्ध्या प्रकाशितम् ॥ २४॥ नतिथिर्न च नक्षत्रं नोपवासो विधीयते । यथेष्टं चिन्तयेन्मन्त्रं सर्वकामफलप्रदम् ॥ २५॥ इत्युच्छिष्टगणपतिनवार्णमन्त्रप्रयोगः ॥ १॥

द्वादशाक्षरोच्छिष्टगणेशमन्त्रप्रयोगः

अथ द्वादशाक्षरोच्छिष्टगणेशमन्त्रप्रयोगः ॥ (मन्त्रमहोदधौ) मन्त्रो यथा ॥ ॐ ह्रीँ गँ हस्तिपिशाचिलिखेस्वाहा ॥ अस्य श्रीद्वादशाक्षरोच्छिष्टगणेशमन्त्रस्य मनुरृषिः विराट् छन्दः । उच्छिष्टगणपतिर्देवता । गँ बीजम् । स्वाहा शक्तिः । ह्रीँ कीलकम् । अखिलाप्तये जपे विनियोगः ॥ ॐ मनु ऋषये नमः शिरसि । ॐ विराट्छन्दसे नमः मुखे । ॐ उच्छिष्टगणपतिदेवतायै नमः हृदि । ॐ गँ बीजाय नमः गुह्ये । ॐ स्वाहाशक्तये नमः पादयोः । ॐ ह्रीँ कीलकाय नमः नाभौ । ॐ विनियोगाय नमः सर्वाङ्गे । इति ऋष्यादिन्यासः ॥ ॐ ह्रीँ अङ्गुष्ठाभ्यां नमः । ॐ गँ तर्जनीभ्यां नमः । ॐ हस्ति मध्यमाभ्यां नमः । ॐ पिशाचि अनामिकाभ्यां नमः । ॐ लिखे कनिष्ठिकाभ्यां नमः । ॐ स्वाहा करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥ ॐ ह्रीँ हृदयाय नमः । ॐ गँ शिरसे स्वाहा । ॐ हस्ति शिखायै वषट् । ॐ पिशाचिं कवचाय हुँ । ॐ लिखे नेत्रत्रयाय वौषट् । ॐ स्वाहा अस्त्राय फट् । एवं न्यासं कुर्य्यात् ॥ अन्यत्सर्वं पूर्ववत् ॥ इति द्वादशाक्षरोच्छिष्टगणेशमन्त्रप्रयोगः ॥

एकोनविंशत्यक्षरोच्छिष्टगणेशमन्त्रप्रयोग्ः

(मन्त्रमहोदधौ) मन्त्रो यथा ॥ ॐ नम उच्छिष्टगणेशाय हस्तिपिशाचि लिखे स्वाहा ॥ इत्येकोनविंशत्यक्षरो मन्त्रः ॥ अस्य विधानम् ॥ अस्य श्रीमदेकोनविंशत्यक्षरोच्छिष्टगणेशमन्त्रस्य कङ्कोल ऋषिः । विराट्छन्दः । उच्छिष्टगणपतिर्देवता । अखिलाप्तये जपे विनियोगः ॥ ॐ कङ्कोलऋषये नमः शिरसे । ॐ विराट्छन्दसे नमः मुखे । ॐ उच्छिष्टगणपतिर्देवतायै नमः हृदि । ॐ विनियोगाय नमः सर्वाङ्गे । इति ऋष्यादिन्यासः ॥ ॐ नमः अङ्गुष्ठाभ्यां नमः । ॐ उच्छिष्टगणेशाय तर्जनीभ्यां नमः । ॐ हस्ति मध्यमाभ्यां नमः । ॐ पिशाचि अनामिकाभ्यां नमः । ॐ लिखे कनिष्ठिकाभ्यां नमः । ॐ स्वाहा करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥ ॐ नमः हृदयाय नमः । ॐ उच्छिष्टगणेशाय शिरसे स्वाहा । ॐ हस्ति शिखायै वषट् । ॐ पिशाचि कवचाय हुँ । ॐ लिखे नेत्रत्रयाय वौषट् । ॐ स्वाहा अस्त्राय फट् । इति हृदयादिषडङ्गन्यासः ॥ एवं न्यासं कुर्य्यात् । अन्यत्सर्वं पूर्ववत् । इत्येकोनविंशत्यक्षरोच्छिष्टगणेशमन्त्रप्रयोगः ॥ ३॥

सप्तत्रिंशदक्षरोच्छिष्टगणेशमन्त्रप्रयोगः

अथ सप्तत्रिंशदक्षरोच्छिष्टगणेशमन्त्रप्रयोगः ॥ मन्त्रोयथा ॥ ``ॐ नमो भगवते एकदंष्ट्राय हस्तिमुखाय लम्बोदराय उच्छिष्टमहात्मने आँक्रोँह्रीँगँघेघे स्वाहा'' इति सप्तत्रिंशदक्षरो मन्त्रः ॥ अस्य विधानम् । अस्य श्रीसप्तत्रिंशाक्षरोच्छिष्टगणेशमन्त्रस्य गणक ऋषिः । गायत्री छन्दः । उच्छिष्टगणपतिर्देवता । गँ बीजम् । ह्रीँ शक्तिः । आँ क्रोँ कीलकम् । ममाभीष्ठसिद्धये जपे विनियोगः ॥ ॐ गणकर्षये नमः शिरसि । ॐ गायत्री छन्दसे नमः मुखे । ॐ उच्छिष्टगणपतिर्देवतायै नमः हृदि । ॐ गँ बीजाय नमो गुह्ये । ॐ ह्रीँ शक्तये नमः पादयोः । ॐ आँ क्रोँ कीलकाय नमो नाभौ । ॐ विनियोगाय नमः सर्वाङ्गे । इति ऋष्यादिन्यासः ॥ ॐ नमो भगवते एकदंष्ट्राय अङ्गुष्ठाभ्यां नमः । हस्तिमुखाय तर्जनीभ्यां नमः । ॐ लम्बोदराय मध्यमाभ्यां नमः । ॐ उच्छिष्टमहात्मने अनामिकाभ्यां नमः । ॐ आँ क्रोँ ह्रीँ गँ कनिष्ठिकाभ्यां नमः । ॐ घेघे स्वाहा करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥ ॐ नमो भगवते एकदंष्ट्राय हृदयाय नमः । ॐ हस्तिमुखाय शिरसे स्वाहा । ॐ लम्बोदराय शिखायै वषट् । ॐ उच्छिष्टमहात्मने कवचाय हुँ । ॐ आँ क्रोँ ह्रीँ गँ नेत्रत्रयाय वौषट् । ॐ घे घे स्वाहा अस्त्राय फट् । इति हृदयादिषडङ्गन्यासः ॥ एवं न्यासं कृत्वा ध्यायेत् ॥ अथ ध्यानं - ॐ शरान्धनुः पाशासृणी स्वहस्तैर्दधानमारक्तसरोरुहस्थम् । विवस्त्रपत्न्यां सुरतप्रवृत्तमुच्छिष्टमम्बासुतमाश्रयेऽहम् ॥ १॥ एवं ध्यात्वा पूर्वोक्तपीठपूजां विधाय पूर्वोक्ता वरणपूजां च कृत्वा जपं कुर्य्यात् ॥ अस्य पुरश्चरणमेकलक्षजपः । तद्दशांशतो घृतहोमः । तत्तद्दशांशेन तर्पणमार्जनब्राह्मणभोजनानि च कुर्यात् । एवं कृते मन्त्रः सिद्धो भवति ॥ सिद्धे मन्त्रे मन्त्री प्रयोगान् साधयेत् ॥ तथा च । लक्षं जपेद्धृतैर्हुत्वा तद्दशांशं प्रपूजयेत् । पूर्वोक्तपीठेस्वाभीष्टसिद्धये पूर्ववद्विभुम् ॥ १॥ कृष्णाष्टम्यादि भूतान्त यावत्तावज्जपेन्मनुम् । प्रत्यहं साष्टसाहस्रं जुहुयात्तद्दशांशतः ॥ २॥ तर्पयेदपि मन्त्रोयं सिद्धिमैवं प्रयच्छति । धनं धान्यं सुतान्पौत्रान्सौभाग्यमतुलं यशः ॥ ३॥ मूर्तिं कुर्याद्गणेशस्य शुभाहे निम्बदारुणा । प्राणप्रतिष्ठां कृत्वाथ तदग्रे मन्त्रमाजपेत् ॥ ४॥ यं ध्यात्वा दासवत्सोऽपि वश्यो भवति निश्चितम् । नदीजलं समादाय सप्तविंशतिसङ्ख्यया ॥ ५॥ मन्त्रयित्वा मुखं तेन प्रक्षाल्येशसभां व्रजेत् । पश्येद्यं दृश्यते येन स वश्यो जायते क्षणात् ॥ ६॥ चतुःसहस्रं धत्तूरपुष्पाणिमनुनार्पयेत् । गणेशाय नृपादीनां जनानां वश्यताकृते ॥ ७॥ सुन्दरीवामपादस्य रेणुमादाय तत्र तु । संस्थाप्य गणनाथस्य प्रतिमां प्रजपेन्मनुम् ॥ ८॥ तां ध्यात्वा रविसाहस्रं सा समायातिदूरतः । श्वेतार्केणाथ निम्बेन कृत्वा मूर्तिं धृतां शुकाम् ॥ ९॥ चतुर्थां पूजयेद्रात्रौ रक्तैः कुसुमचन्दनैः । जपत्वा सहस्रं तां मूर्तिं क्षिपेद्रात्रौ सरित्तटे ॥ १०॥ स्वेष्टं कार्यं समाचष्टे स्वप्ने तस्यगणाधिपः । सहस्रं निम्बकाष्ठानां होमादुच्चाटयेदरीन् ॥ ११॥ वजिणासमिधा (हुरहुर) होमाद्रिपुर्यमपुरं व्रजेत् । वानरस्यास्थि सञ्जप्तं क्षिप्तमुच्चाटयेद्गृहे ॥ १२॥ जप्तं नरास्थि कन्याया गृहे क्षिप्तं तदाप्तिकृत् । कुलालस्य मृदा स्त्रीणां वामपादस्य रेणुना ॥ १३॥ कृत्वा पुत्तलिकां तस्या हृदि स्त्रीनाम संलिखेत् । निखनेन्मन्त्र सञ्जप्तैर्न्निम्ब काष्ठैः क्षिताविमाम् ॥ १४॥ सोन्मत्ता भवति क्षिप्रमुद्धृतायां सुखं भवेत् । शत्रोरेवं कृता सा तु लशुनेन समाचिता ॥ १५॥ शरावान्तगता सम्यक्पूजिता द्वारि विद्विषः । निखाता पक्षमात्रेण शत्रूच्चाटनकृत्स्मृता ॥ १६॥ विषमे समनुप्राप्ते सितार्कारिष्टदारुजम् । गणपं पूजितं सम्यक्कुसुमै रक्तचन्दनैः ॥ १७॥ मद्यभाण्डस्थितं हस्तमात्रे तं निखनेत्स्थले । तत्रोपविश्य प्रजेन्मन्त्री नक्तं दिवा मनुम् ॥ १८॥ सप्ताहमध्ये नश्यन्ति सर्वे घोरा उपद्रवाः । शत्रवो वश्यतां यान्ति वर्द्धन्ते धनसम्पदः ॥ १९॥ दुष्टस्त्रीवामपादस्य रजसा निजदेहजैः । मलैर्मूत्रपुरीषाद्यैः कुम्भकारमृदापि च ॥ २०॥ एतैः कृत्वा गणेशस्य प्रतिमां मद्यभाण्डगाम् । सम्पूज्य निखनेद्भूमौ हस्तार्द्धे पूरिते पुनः ॥ २१॥ संस्थाप्य वह्नि जुहुयात्कुसुमैर्हयमारजैः (करवीरोद्भवैः) । सहस्रं सा भवेद्दासी तन्वा च मनसा धनैः ॥ २२॥ एवमादिप्रयोगांस्तु नवार्णेनापि साधयेत् । परीक्षिताय शिष्याय प्रदेयानिजसूनवे ॥ २३॥ इति सप्तत्रिंशदक्षरमन्त्रप्रयोगः ॥

श्रीमद्दुच्छिष्टमहागणपतिमन्त्रप्रयोगः

(प्रकारान्तरेणैकाधिकचत्वारिंशदक्षरमन्त्रभेदो रुद्रयामलतन्त्रे) मन्त्रो यथा ॥ ॐ नमो भगवते एकदंष्ट्राय हस्तिमुखाय लम्बोदराय उच्छिष्टमहात्मने आँ क्रोँ ह्रीँ गँ घे घे उच्छिष्टाय स्वाहा ॥ इति मन्त्रः ॥ अस्य श्रीमद्दुच्छिष्टमहागणपतिमन्त्रस्य मतङ्गभगवान् ऋषिः । गायत्री छन्दः । उच्छिष्टमहागणपतिर्देवता । गँ बीजम् । स्वाहा शक्तिः । ह्रीँ कीलकम् । ममाभीष्टसिद्धये जपे विनियोगः । इति विनियोगं कुर्यात् ॥ अन्यत्सर्वं पूर्ववत् ॥ (मन्त्रमहोदद्धौ) द्वात्रिंशदक्षरमन्त्रभेदः ॥ मन्त्रोयथा । ॐ हस्तिमुखाय लम्बोदराय उच्छिष्टमहात्मने आँ क्रोँ ह्रीँ क्लीँ ह्रीँ हुँ घे घे उच्छिष्टाय स्वाहा ॥ अस्य श्रीमदुच्छिष्टगणपतिमन्त्रस्य गणक ऋषिः । गायत्री छन्दः । उच्छिष्टगणपतिर्देवता । ममाभीष्टसिद्धये जपे विनियोगः ॥ ॐ गणकऋषये नमः शिरसि । ॐ गायत्रीछन्दसे नमः मुखे । ॐ उच्छिष्टगणपतिर्देवतायै नमः हृदि । ॐ विनियोगाय नमः सर्वाङ्गे । इति ऋष्यादिन्यासः ॥ ॐ हस्तिमुखाय अङ्गुष्ठाभ्यां नमः । ॐ लम्बोदराय तर्जनीभ्यां नमः । ॐ उच्छिष्टमहात्मने मध्यमाभ्यां नमः । ॐ आँ क्रोँ ह्रीँ क्लीँ ह्रीँ हुँ अनामिकाभ्यां नमः । ॐ घे घे उच्छिष्टाय कनिष्ठिकाभ्यां नमः । ॐ स्वाहा करतलकरपृष्ठाभ्यां नमः । इति करन्न्यासः ॥ एवमेव हृदयादिषडङ्गन्यासं च कुर्यात् ॥ अन्यत्सर्वं पूर्ववत् ॥ तथा च ॥ द्वात्रिंशदक्षरो मन्त्रो यजनं पूर्ववत्स्मृतम् । उच्छिष्टगजवक्त्रस्य मन्त्रेष्वेषु न शोधयेत् ॥ १॥ सिद्धादिचक्रमासादेः प्राप्तास्ते सिद्धिदा गुरोः । मनवोमी सदा गोप्या न प्रकाश्या यतः कुतः । परीक्षिताय शिष्याय प्रदेया निजसूनवे ॥ २॥ इति ॥

एकत्रिंशदक्षरमन्त्रभेदः

अथैकत्रिंशदक्षरमन्त्रभेदः ॥ मन्त्रो यथा ॥ ॐ नमो हस्तिमुखाय लम्बोदराय उच्छिष्टमहात्मने क्राँ क्रोँ ह्रीँ घे घे उच्छिष्टाय स्वाहा ॥ अस्य विधानम् ॥ कटुनिम्बमूलस्य पर्वमानाङ्गणेशप्रतिमां कृत्वा कृष्णाष्टमी मारभ्यामावास्यापर्यन्तं पञ्चशतसङ्ख्याकं जपं प्रतिदिनं कुर्यात् ॥ स्वयमुच्छिष्टमुखे भूत्वा गणेशाग्रे स्थाल्यां रक्तचन्दनाक्षतपुष्पाणि धृत्वा समभ्यर्च्य स्वेच्छिष्टमुखेन जपः कर्तव्यः ॥ एवं दिनसप्तकं कृत्वाष्टमे दिवसे स्वयमुच्छिष्टमुखो भूत्वैवपञ्चखाद्येन पञ्चशतं जुहुयात् । ततोभिलषितं ददाति महिमा भवति ॥ १॥ अभिलषितबालाचित्रोपरिगणेशं संस्थाप्य प्रत्यहमष्टोत्तरशतं जपेत् । दिनत्रयादाकर्षयति । तं गणेशं तत्कपाले संस्थाप्य सा पुनर्गच्छति । पुनरानयनायाष्टोत्तरशतं जपेत् । यदिसा पुनर्नायाति तर्हि ॥ २॥ तं गणेशमुच्छिष्टमुखाग्रे निधायाष्टोत्तरशतं जपेत् । राजा वशी भवति ॥ ३॥ तं गणेशं नद्यां नीत्वा प्रक्षाल्य स्वमुखाद्वारचतुष्टयं प्रक्षाल्य तस्मात् पतितं किञ्चिदुदकं भाण्डे निक्षिपेत् । तदुदकं ये पिबन्ति ते सर्वे वश्या भवन्ति ॥ ४॥ तं गणेशं द्वारे तरुवरशाखायां निक्षिप्य सम्पूज्याष्टोत्तरशतं जपेत् । गृहे ह्यखण्डितमन्त्रं भवति ॥ ५॥ तं गणेशं ताम्रे रौप्ये वा निक्षिप्य कटिबम्धनात्स्त्रियो वश्या भवन्ति । शत्रुगणः स्तम्भीभवति ॥ ६॥ तं गणेशं करतले धृत्वा कनकपुष्पैरर्चयेत् पश्चात्करेण करवालं दृत्वा दशशतं जपति तदा सम्ग्रामे जयो भवति ॥ ७॥ तं गणेशमत्रोपरि संस्थाप्याष्टोत्तरशतं जपेत् । उदरपूरणार्थमत्रप्राप्तिर्भवति ॥ ८॥ तं गणेशं पाणौ प्रक्षाल्य तदुदकपानाच्छत्रुनामग्रहणाद्रि पुनाशः स्यात् ॥ १॥ इत्येकाधिकत्रिंशदक्षरोच्छिष्टगणेशमन्त्रप्रयोगः । इति श्रीमदुच्छिष्टगणपत्युपासनापञ्चरत्ने श्रीमदुच्छिष्टगणपति पटलनिरूपणन्नां प्रथमं रत्नम् ॥ १॥

उच्छिष्टगणपतिपूजापद्धतिः

अथ श्रीमदुच्छिष्टगणपतिपूजापद्धतिः ॥ तत्रादौ पूर्वकृत्यम् ॥ पुरश्चरणात्प्राक्तृतीयादिवसे क्षौरादिकं विधाय ततः प्रायश्चित्ताङ्गभूतविष्णु पूजां विष्णुतर्पणं विष्णुश्राद्धं होमं चान्द्रायणादि व्रतं च कुर्यात् । व्रताशक्तौ गोदानं द्रव्यदानं च कुर्यात् । यदि सर्वकर्माशक्तस्ततः प्रायस्चित्ताङ्गभूतपञ्चगव्यप्राशनं कुर्यात् । तत्र मन्त्रः । ``यत्त्वगस्थिगतं पापं देहे तिष्ठति मामके । प्राशनात्पञ्चगव्यस्य दहत्यग्निरिवेन्धनम् ॥ १॥'' इति पठित्वा प्रणवेन पञ्चगव्यं पिबेत् । तद्दिने उपवासं कृत्वा अशक्तश्चेत्पयःपानं हविष्यान्ने नैकभक्तव्रतं कृत्वा ततः पुरश्चरणात्पूर्वदिने स्वदेहशुद्ध्यर्थं पुरश्चरणाधिकारप्राप्त्यर्थं चायुतगायत्रीजपं कुर्यात् ॥ तद्यथा । देशकालौ सङ्कीर्त्यज्ञाताज्ञातपापक्षयार्थं करिष्यमाणोच्छिष्टगणेशपुरश्चरणाधिकारार्थममुकमन्त्रेण सिद्ध्यर्थं च गायत्र्ययुतजपमहं करिष्ये इति सङ्कल्प्य गायत्र्ययुतं जपेत् । ततः गायत्र्या आचार्य्यऋषिं विश्वामित्रं तर्पयामि १ गायत्रीछन्दस्तर्पयामि २ सवितारं देवतां तर्पयामि ३ इति तर्पणं कृत्वा ततोस्यां रात्रौ देवतोपास्तिं शुभाशुभस्वप्नं विचारयेत् ॥ तद्यथा । स्नानादिकं कृत्वा हरिपादाम्बुजं स्मृत्वा कुशासनादिशय्यायां यथासुखं स्थित्वा वृषभध्वजं प्रार्थयेत् ॥ तत्र मन्त्रः ॐ ``भगवन्देवदेवेश शूलभृद्वृषवाहन । इष्टानिष्टं समाचश्व मम सुप्तस्य शाश्वत ॥ १॥ ॐ नमोऽजाय त्रिनेत्राय पिङ्गलाय महात्मने । वामाय विश्वरूपाय स्वप्नाधिपतये नमः ॥ २॥ स्वप्ने कथय मे तथ्यं सर्वकार्येष्वशेषतः । क्रियासिद्धिं विधास्यामि त्वत्प्रसादान्महेश्वर ॥ ३॥'' इति मन्त्रेणाष्टोत्तरशतवारं शिवं प्रार्थ्य निद्रां कुर्यात् ॥ ततः स्वप्नं दृष्टं निशि प्रातर्गुरवे विनिवेदयेत् । अथवा (लिङ्गं चन्द्रार्कयोर्बिम्बं भारतीं जाह्नवीं गुरुम् । रक्ताब्धितरण सुद्धे जयोऽनलसमर्चनम् ॥ शिखिहंसरथांगाड्ये रथे स्थानं च मोहनम् । आरोहणं सारसस्य धरालाभश्च निम्रगाम् ॥ प्रासादः स्पन्दनं पद्मं छत्रं कन्या द्रुमः फली । नागोदीपो हयः पुष्पं वृषभोऽश्वश्च पर्वतः ॥ सुराघटो ग्रहस्तारा नारी सूर्योदयोऽप्सराः ॥ हर्म्यशैलविमानानामारोहो गगने गमः ॥ मद्यमांसादनं विष्ठालेपो रुधिरसेचनम् । दद्ध्योदनादनं राज्याभिषेको गोवृषध्वजाः ॥ सिंहः सिंहासनं शङ्खो वादिबं) स्वयं स्वप्नं विचारयेत् । इति पूर्वकृत्यम् । ततश्चन्द्रतारादिबलान्विते सुमुहूर्ते विविक्ते देशेजपस्थानं प्रकल्प्य पुरश्चरणदिवसे ब्राह्मे मुहूर्ते चोत्थाय प्रातःस्मरणं कुर्यात् ॥

गणेशाप्रातःस्मरणम्

अथ गणेशाप्रातःस्मरणम् । ``ॐ प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूर्णपरिशोभितगण्डयुग्मम् । उद्दण्डविघ्नपरिखण्डनचण्डदण्डमाखण्डलादिसुरनायकवृन्दवन्ध्यम् ॥ १॥ प्रातर्नमामि चतुराननवन्द्यमानमिच्छानुकूलमखिलं च वरं ददानम् । तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं पुत्रं विलासचतुरं शिव्योः शिवाय ॥ २॥ प्रातर्भजाम्यभयदं खलुभक्तशोकदावानलं गणविभुं वरकुञ्जरास्यम् । अज्ञानकाननविनाशनहव्यवाहमुत्साहवर्धनमहं सुतमीश्वरस्य ॥ ३॥'' श्लोकत्रयमिदं पुण्यं सदासाम्राज्यदायकम् । प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान् ॥ ४॥ इति स्मरणं कृत्वा भूमिं प्रार्थयेत् । तत्रमन्त्रः । ``समुद्रमेखले देवि पर्वतस्तनमण्डले । विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ १॥ इति भूमिं सम्प्रार्थ्य श्वासानुसारेण भूमौ पादं दत्त्वा बहिर्व्रजेत् ॥ इति प्रातःकृत्यम् । ततोग्रामाद्वाहिर्नैरृत्यकोणे जनवर्जिते उत्तराभिमुखः अनुपानत्को वस्त्रेण शिरः प्रावृत्य मलमोचनं कृत्वामृत्तिकया जलेन च यथासङ्ख्यं शौचं कृत्वाहस्तौ पादौ प्रक्षाल्य गण्डूषं कृत्वा दन्तधावनं च कुर्यात् ॥ तद्यथा ॥ आम्रचम्पकापामार्गद्यन्यतमं द्वादशाङ्गुलं दन्तकाष्ठं गृहीत्वा प्रार्थयेत् । तत्र मन्त्रः । ``आयुर्बलंयशोवर्चः प्रजापशुधनानि च । श्रियं प्रज्ञा च मेधां च त्वं नो देहि वनस्पते ॥ १॥'' इति सम्प्रार्थ्य ॐ ह्रीँ तडित्स्वाहा इति मन्त्रेण काष्ठं छित्त्वा ॐ क्लीँ कामदेवाय सर्वजनप्रियाय नमः इत्यनेन दन्तान् संशोध्य ऐँ इति बीजेन जिह्वामुल्लिख्य दन्तकाष्ठं क्षालयित्वा नैरृत्ये शुद्धदेशे निक्षिपेत् । मूलेन मखं प्रक्षाल्याचम्य स्नानं कुर्यात् ॥ इति शोचक्रिया ॥ ततः तीर्थस्नानं मङ्गलस्नानं च सर्वदेवोपयोगिपद्धतिमार्गेण कृत्वा गृहस्नानं कुर्यात् ।

गृहस्नानप्रयोगः

अथ गृहस्नानप्रयोगः । तात्कालिकोद्धृतोदकेन उष्णोदकेन वा कृत्वा त नु पर्युषितशीतोदकेन ताम्रादिबृहत्पात्रे जलं गृहीत्वा तीर्थान्यावाहयेत् ॥ तत्र मन्त्रः ॥ ``गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ १॥ ॐ पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा । आगच्छन्तु पवित्राणि स्नानकाले सदा मम ॥ २॥ ब्रह्माण्डोदरतीर्थानि करैःस्पृष्ठानि ते र वे । तेन सत्येन मे देव तीर्थं देहि दिवाकर ॥ ३॥'' इति तीर्थन्यावाह्य ॥ ऋतं च सत्यमिति मन्त्रेणाभिमन्त्र्य स्नानं कुर्य्यात् ॥ एवं स्नानं कृत्वा शुष्कं शुभ्रं रक्तं वा कार्पासवस्त्रं परिधाय सूर्यायार्घ्यं दद्यात् ॥ तत्र मन्त्रः ॥ ``एहि सूर्य्य सहस्रांशो तेजोराशे जगत्पते । अनुकम्पय मां देव गृहाणार्घ्यं नमोऽस्तुते ॥'' इत्यर्घ्यं दत्त्वा स्नानवस्त्रं परिपीड्य आचम्य पञ्चत्रिपुड्रं कृत्वा रुद्राक्षमालां धारयेत् ॥ ततो जपस्थाने गत्वा नित्यनैमित्तिकं समाप्य अश्वत्थोदुम्बरप्लक्षानामन्यतमान् वितस्तिमात्रान् दश कीलान् ॥ ॐ नमः सुदर्शनायास्त्राय फट् इति मन्त्रेणाष्टोत्तरशताभिमन्त्रिताम् ॥ ``ॐ ये चात्र विघ्नकर्तारो भुवि दिव्यतरिक्षगाः । विघ्नभूताश्च ये चान्ये मम मन्त्रस्य सिद्धिषु ॥ १॥ मयैतत्कीलितं क्षेत्रं परित्यज्य विदूरतः । अपसर्पन्तु ते सर्वेनिर्विघ्नं सिद्धिरस्तु मे ॥ २॥'' इति मन्त्रद्वयेन दशदिक्षु दश कीलान् निखनेत् ॥ ततस्तेषु ॥ ॐ सुदर्शनायास्त्राय फट् ॥ इति मन्त्रेण प्रत्येकं कीलकान् सम्पूज्य तद्बाह्ये भूतबलिं दद्यात् ॥ तत्र मन्त्रः ॥ ``ये रौद्रकर्माणो रौद्रस्थाननिवासिनः । मातरोप्युग्ररूपाश्च गणाधिपतयश्च ये ॥ १॥ विघ्नभूताश्च ये चान्ये दिग्विदिक्षु समाश्रिताः । ते सर्वे प्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् ॥ २॥ इति मन्त्रद्वयेन दशदिक्षु बाह्ये माषभक्तबलिं दद्यात् ॥ इति भूतेभ्यो बलिं दत्त्वा हस्तौ पादौ प्रक्षाल्याचामेत् ॥ ततः ``ॐ अपवित्रः पवित्रोवा सर्वावस्थां गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरःशुचिः ॥ १॥'' इति मन्त्रेण मण्डपान्तरं प्रोक्ष्य तत्र तावत् आसनभूमौ कूर्मशोधनं कार्यम् ॥ यत्र जपकर्ता एक एव तदा कूर्ममुखे उपविश्य जपं तत्रैव दीपस्थानं च कुर्यात् ॥ यत्र बहवः जापकास्तत्र कूर्ममुखोपरि दीपमेव स्थापयेत् ॥ एवं कूर्मशोधनं विधाय तत्रासनाधो जलादिना त्रिकोणं कृत्वा तत्र ॥ ॐ कूर्माय नमः ॥ ॐ ह्रीँ आधारशक्तिकमलासनाय नमः ॥ ॐ पृथिव्यै नमः ॥ इति गन्धाक्षतपुष्पैः सम्पूज्य तपदुरिकुशासनं तदुपरि मृगाजिनं तदुपरि कम्बलाद्यासनमास्तीर्य स्थापितानां त्रयाणामासनानामुपरि क्रमेण ॐ अनन्तासनाय नमः । ॐ विमलासनाय नमः । ॐ पद्मासनाय नमः । इति मन्त्रत्रयेण त्रीन् दर्भान् प्रत्येकं निदध्यात् ॥ एवमासनं संस्थाप्य तत्र प्राङ्मुख उदङ्मुखो वा उपविश्य आसनशोधनं कुर्यात् ॥ तत्र मन्त्रः ॥ पृथ्वीति मन्त्रस्य मेरुपृष्ठ ऋषिः । कूर्मो देवता । सुतलञ्छन्दः । आसने विनियोगः ॥ ``ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुनाधृता ॥ त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥'' इति मन्त्रेण आसनं प्रोक्ष्य ॥ ततो मूलमन्त्रेण शिखां बद्धा आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य श्रीमदुच्छिष्टगणपतिदेवताप्रीतये अमुकमन्त्रसिद्धये अमुकसङ्ख्याजपं तत्तद्दशांशहोमतर्पणमार्जनब्राह्मणभोजनरूपपुरश्चरणमहं करिष्ये ॥ इति सङ्कलप्य भूतशुद्धिं प्राणप्रतिष्ठामन्तर्मातृकाबहिर्मातृका- सृष्टिस्थितिसंहारमातृकान्यासं च सर्वदेवोपयोगिपद्धतिमार्गेण कृत्वा गणेशकलामातृकान्यासं च कुर्यात् ॥ तथा च तत्र क्रमः ॥ ॐ अस्य विघ्नेशादिकलामातृकान्यासस्य गणक ऋषिः । निचृद्गायत्री छन्दः । विनायको देवता । ह्लो बीजानि । स्वराः शक्तयः । सर्वेष्टसिद्धये न्यासे विनियोगः ॥ ॐ गाँ हृदयाय नमः । ॐ गीँ शिरसे स्वाहा । ॐ गूँ शिखायै वषट् । ॐ गैँ कवचाय हुँ । ॐ गौँ नेत्रत्रयाय वौषट् । ॐ गः अस्त्राय फट् । एवं षडङ्गन्यासं कृत्वा गजाननं ध्यायेत् ॥ अथ ध्यानम् । ``गुणाङ्कुशवराभीतिपाणिरक्ताब्जहस्तया । प्रिययालिङ्गितं रक्तं त्रिनेत्रं गणपं भजे ॥ १॥'' एवं ध्यात्वा न्यासं कुर्य्यात् ॥ तथा च तत्र क्रमः ॥ ॐ अँ विघ्नेशह्रीभ्यां नमः ललाटे । १। ॐ आँ विघ्नराजश्रीभ्यां नमः मुखवृत्ते । २। ॐ ईँ विनायकपुष्टिभ्यां नमः दक्षिणनेत्रे । ३। ॐ ईँ शिवोत्तमशान्तिभ्यां नमः वामनेत्रे । ४। ॐ उँ विघ्नकृत्स्वस्तिभ्यां नमः दक्षिणकर्णे । ५। ॐ ऊँ विघ्नहर्तृसरस्वतीभ्यां नमः वामकर्णे । ६। ॐ ऋँ गणस्वाहाभ्यां नमः दक्षिणनासापुटे । ७। ॐ ॠँ एकदन्तसुमेधाभ्यां नमः वामनासापुटे । ८। ॐ ऌँ द्विदन्तकान्तिभ्यां नमः दक्षिणगण्डे । ९। ॐ ॡँ गजवक्त्रकामिनीभ्यां नमः वामगण्डे । १०। ॐ एँ निरञ्जनमोहिनीभ्यां नमः ऊर्ध्वोष्ठे । ११। ॐ ऐँ कपर्दिनटीभ्यां नमः अधरोष्ठे । १२। ॐ ओँ दीर्घजिह्वपार्वतीभ्यां नमः ऊर्ध्वदन्तपङ्क्तौ । १३। ॐ औँ शङ्कुकर्णज्वालिनीभ्यां नमः अधोदन्तपङ्क्तौ । १४। ॐ अँ वषभध्वजनन्दाभ्यां नमः शिरसि । १५। ॐ अः गणेशसुरेशीभ्यां नमः मुखे । १६। ॐ कँ गजेन्द्रकामरूपिणीभ्यां नमः दक्षिणबाहुमूले । १७। ॐ खँ शूर्पकर्णोमाभ्यां नमः दक्षिणकूर्परे । १८। ॐ गँ त्रिलोचनतेजोवतीभ्यां नमः दक्षिणमणिबन्धे । १९। ॐ गँ लम्बोदरसत्याभ्यां नमः दक्षाङ्गुलिमूले । २०। ॐ ङँ महानन्दविघ्नेशीभ्यां नमः दक्षाङ्गुल्यग्रे । २१। ॐ चँ चतुर्मूर्तिस्वरूपिणीभ्यां नमः वामबाहुमूले । २२। ॐ छँ सदाशिवकामदाभ्यां नमः वामकूर्परे । २३। ॐ जँ आमोदमदजिह्वाभ्यां नमः वाममणिबन्धे । २४। ॐ झँ दुर्मुखभूतिभ्यां नमः वामाङ्गुलिमूले । २५। ॐ ञँ सुमुखभौतिकाभ्या नमः वामाङ्गुल्याग्रे । २६। ॐ टँ प्रमोदसिताभ्यां नमः दक्षपादमूले । २७। ॐ ठँ एकपादरमाभ्यां नमः दक्षिणजानुनि । २८। ॐ डँ द्विजिह्वमहिषीभ्यां नमः दक्षिणगुल्फे । २९। ॐ ढँ शूरभञ्जनीभ्यां नमः दक्षिणपादाङ्गुलिमूले । ३०। ॐ णँ वीरविकरणाभ्यां नमः दक्षिणपादाङ्गुल्यग्रे । ३१। ॐ तँ षण्मुखभृकुटीभ्यां नमः वामपादमूले । ३२। ॐ थँ वरदलज्जाभ्यां नमः वामजानुनि । ३३। ॐ दँ वामदेवदीर्घ घोणाभ्यां नमः वामगुल्फे । ३४। ॐ घँ वक्रतुण्ड धनुर्धराभ्यां नमः वामपादाङ्गुलिमूले । ३५। ॐ नँ द्विरदयामिनीभ्यां नमः वामपादाङ्गुल्यग्रे । ३६। ॐ पँ सेनानीरात्रिभ्यां नमः दक्षिणपार्श्वे । ३७। ॐ फँ कामान्धग्रामणीभ्यां नमः वामपार्श्वे । ३८। ॐ बँ मत्तशशिप्रभाभ्यां नमः पृष्ठे । ३९। ॐ भँ विमत्तलोललोचनाभ्यां नमः नाभौ । ४०। ॐ मँ मत्तवाहनचञ्चलाभ्यां नमः जठरे । ४१। ॐ यँ त्वगात्मभ्यां जटिदीप्तिभ्यां हृदि । ४२। ॐ रँ अमृगात्मभ्यां मुण्डिसुभगाभ्यां नमः दक्षांसे । ४३। ॐ लँ मांसात्मभ्यां खडिदुर्भगाभ्यां नमः ककुदि । ४४। ॐ वँ मेदात्मभ्यां नमः वरेण्यशिवाभ्यां नमः वामासे । ४५। ॐ शँ अस्थ्यात्मभ्यां वृषकेतनभगाभ्यां नमः हृदयादिदक्षहस्तान्तम् । ४६। ॐ षँ मज्जात्मभ्यां भक्तिप्रियभगिनीभ्यां नमः हृदयादिवामहस्तान्तम् । ४७। ॐ सँ शुक्रात्मभ्यां गणेशभोगिनीभ्यां नमः हृदयादिदक्षपादान्तम् । ४८। ॐ हँ प्राणात्मभ्यां मेघनादसुभगाभ्यां नमः हृदयादिवामपादान्तम् । ४९। ॐ ळँ शक्त्यात्मभ्यां व्याप्तिकालरात्रिभ्यां नमः जठरे । ५०। ॐ क्षँ परमात्मभ्यां गणेश्वरकालिकाभ्यां नमः मुखे५१॥ इति सर्वगणेशमन्त्राङ्गभूतविघ्नेशादिकलामातृकान्यासः ॥ एवं कलान्यासं कृत्वा प्रयोगोक्तन्यासादिकं कुर्य्यात् ॥ ततः पीठादौ रचिते सर्वतोभद्रमण्डले गणेशमण्डले वा मण्डूकादिपरतत्त्वान्तपीठदेवताः स्थापयेत् ॥ तथा च ॥ पुष्पाक्षतानादाय स्ववामभागे श्रीगुरुभ्यो नमः । १। दक्षिणे गणपतये नमः । २। मध्ये स्वेष्टदेवतायै नमः । ३। इति नत्वा पीठमध्ये ॐ मँ मण्डूकाय नमः । ४। ॐ कँ कालाग्निरुद्राय नमः । ५। ॐ आँ आधारशक्तये नमः । ६। ॐ कूँ कूर्माय नमः । ७। ॐ अँ अनन्ताय नमः । ८। ॐ पृँ पृथिव्यै नमः । ९। ॐ क्षीँ क्षीरसागराय नमः । १०। ॐ रँ रत्नद्वीपाय नमः । ११। ॐ रँ रत्नवेदिकायै नमः । १२। ॐ कँ कल्पवृक्षायै नमः । १३। ॐ रँ रत्नवेदिकायै नमः । १४। ॐ रँ रत्नसिंहासनाय नमः । १५। इत्युपर्युपरि सम्पूज्य ॥ आग्नेय्यां ॐ धँ धर्म्माय नमः । १६। नैरृत्यां ॐ ज्ञाँ ज्ञानाय नमः । १७। वायव्ये ॐ वैँ वैराग्याय नमः । १८। ऐशान्ये ॐ ऐँ ऐश्वर्याय नमः । १९। पूर्व ॐ अँ अधर्माय नमः । २०। दक्षिणे ॐ अँ अज्ञानाय नमः । २१। पश्चिमे ॐ अँ अवैराग्याय नमः । २२। उत्तरे ॐ अँ अनैश्वर्याय नमः । २३। इति पूजयेत् ॥ ततः पुनः पीठमध्ये ॥ ॐ आँ आनन्दकन्दाय नमः । २४। ॐ सँ संविन्नालाय नमः । २५। ॐ सँ सर्वतत्त्वकमलासनाय नमः । २६। ॐ प्रँ प्रकृतिमयपत्रेभ्यो नमः । २७। ॐ विँ विकारमयकेसरेभ्यो नमः । २८। ॐ पँ पञ्चाशद्वर्णाढ्यकर्णिकाभ्यो नमः । २९। ॐ अँ अर्कमण्डलाय द्वादशकलात्मने नमः । ३०। ॐ सोँ सोममण्डलाय षोडशकलात्मने नमः । ३१। ॐ वँ वह्निमण्डलाय दशकलात्मने नमः । ३२। ॐ सँ सत्त्वाय नमः । ३३। ॐ रँ रजसे नमः । ३४। ॐ तँ तमसे नमः । ३५। ॐ आँ आत्मने नमः । ३६। ॐ पँ परमात्मने नमः । ३७। ॐ यँ अन्तरात्मने नमः । ३८। ॐ ह्रीँ ज्ञानात्मने नमः । ३९। ॐ मँ मायातत्त्वाय नमः । ४०। ॐ कँ कलातत्त्वाय नमः । ४१। ॐ विँ विद्यातत्त्वाय नमः । ४२। ॐ पँ परतत्त्वाय नमः । ४३। एवं पीठदेवताः सम्पूज्य नवपीठशक्तीः पूजयेत् ॥ तद्यथा । पूर्वे ॐ तीव्रायै नमः । १। आग्नेय्यां ॐ चालिन्यै नमः । २। दक्षिणे ॐ नन्दायै नमः । ३। नैरृत्ये ॐ भोगदायै नमः । ४। पश्चिमे ॐ कामरूपिण्यै नमः । ५। वायव्ये ॐ उग्रायै नमः । ६। उत्तरे ॐ तेजोवत्यै नमः । ७। ऐशान्ये ॐ सत्यायै नमः । ८। पीठमध्ये ॐ विघ्ननाशिन्यै नमः । ९। इति पीठशक्तीः सम्पूज्य पात्रासादनं कुर्यात् ॥ अथ पात्रासादनप्रयोगः ॥ तत्र पात्रासादनं सर्वदेवोपयोगिपद्धतिमार्गेण सविस्तरं कृत्वा अशक्तश्चेत्साधारणं कुर्यात् ॥ तत्र क्रमः ॥ तत्रादौ गन्धाक्षतादिपूजोपकरणानिस्वदक्षिणपार्श्वे संस्थाप्य जलार्थं बृहत्पात्रं व्यजनं छत्रादर्शचामराणि वामपार्श्वे स्थापयित्वा कलशस्थापनं कुर्यात् ॥ अथ कलशस्थापनप्रयोगः ॥ स्ववामभागे त्रिकोणमण्डलं कृत्वा जलेन प्रोक्ष्य त्रिकोणान्तर्मायां विलिख्या ॥ ॐ ह्रीँ आधार्शक्तयै नमः । इति सम्पूज्य ततो मूलेन नमः । इति त्रिपदाधारं प्रक्षाल्य त्रिकोणमध्ये संस्थाप्य तत्रसुदर्शनायास्त्राय फट् इति मन्त्रेण कलशं प्रक्षाल्य आधारोपरि हस्तद्वयेन संस्थाप्य रक्तवस्त्रमाल्यादिना भूषयित्वा मूलेन नमः । इति जलेनापूर्य ॥ ॐ भूर्भुवः स्वः वरुण इहागच्छ इहतिष्ठ ॥ इति वरुणमावाह्य स्वेष्टदेवं ध्यात्वा गन्धपुष्पैः सम्पूजयेत् ॥ इति कलशस्थापनम् ॥ अथ शङ्खस्थापनप्रयोगः ॥ स्वदक्षिणे कलशोक्तविध्यानुसारेणाधारं संस्थाप्य ॐ सुदर्शनायास्त्राय फट् ॥ इति शङ्खं प्रक्षाल्य आधारोपरि संस्थाप्य मूलेन नमः इति जलेनापूर्य ॥ प्रणवेन गन्धादिभिः सम्पूज्याभिमन्त्रयेत् ॥ ``ॐ शङ्खादौ चन्द्रदैवत्यं कुक्षौ वरुणदेवता । पृष्ठे प्रजापतिश्चैवमग्रे गङ्गा सरस्वती ॥ १॥ त्रैलोक्ये तानि तीर्थानि वासुदेवस्य चाज्ञया । शङ्खे तिष्ठन्ति विप्रेन्द्र तस्माच्छङ्खं प्रपूजयेत् ॥'' इत्यभिमन्त्र्य प्रार्थयेत् ॥ ``ॐ त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । निर्मितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तु ते ॥ २॥ पाञ्चजन्याय विद्महे पावमानाय धीमहि । तन्नः शङ्खः प्रचोदयात् ॥'' इति प्रार्थ्य शङ्खमुद्रां प्रदर्शयेत् । इति शङ्खस्थापनम् ॥ घण्टास्थापनप्रयोगः अथ घण्टास्थापनप्रयोगः । स्ववामभागे घण्टां संस्थाप्य । ``आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् । घण्टानादं प्रकुर्वीत पश्चाद्धण्टां प्रपूजेत् ॥ १॥ ``ॐ भूर्भुवः स्वः गरुडाय नमः आवाहयामि । सर्वोपचारार्थं गन्धाक्षतपुष्पाणि समर्पयामि नमस्करोमि ॥ इत्यावाह्य ॥ ``ॐ जगद्ध्वनिमन्त्रमातः स्वाहा ॥'' इति मन्त्रेण घण्टास्थितगरुडं घण्टां च सम्पूज्य प्रणम्य गरुडमुद्रां प्रदर्शयेत् ॥ इति घण्टास्थापनम् ॥ ततः शङ्खात्पूर्वादिप्रादक्षिण्येन पाद्यार्घ्याचमनीयमधुपर्कस्नानार्थं पञ्चपात्राणि अशक्तश्चेत्तर्हि एकमेव पात्रं सन्थाप्य सामान्यविधिना पूजयेत् ॥ एवं पूजापात्राणि सम्पाद्य ॥

प्राणप्रतिष्ठां

प्रयोगोक्ते यन्त्रे मूर्तौ वा अग्न्युत्तारणपूर्वकं प्राणान्प्रतिष्ठापयेत् ॥ अथ प्राणप्रतिष्ठाप्रयोगः ॥ आचम्य देशकालौ सङ्कीर्त्य ममेत्यादिअमुकगणपतिर्देवतानूतनयन्त्रे (मूर्तौ वा) प्राणप्रतिष्ठां करिष्ये ॥ इति सङ्कल्प्य ॥ अस्य श्रीप्राणप्रतिष्टामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः । ऋग्यजुःसामानिच्छन्दांसि । त्रियामयवपुःप्राणाख्या देवता । आँ बीजम् । ह्रीँ शक्तिः । क्रोँ कीलकम् । अस्मिन्नूतनयन्त्रे अस्यां (नूतनमूर्तौ वा) प्राणप्रतिष्ठापने विनियोगः । इति जलं क्षिपेत् ॥ करेणाच्छाद्य । ॐ आँ ह्रीँ क्रोँ यँ रँ लँ वँ शँ षँ सँ हँ सः सोहँ । अस्य श्रीमदुच्छिष्टगणपतेः सपरिवारयन्त्रस्य (मूर्तेर्वा) प्राणा इह प्राणाः ॥ १॥ पुनः ॐ आँ ह्रीँ क्रोँ यँ रँ लँ वँ शँ षँ सँ हँ सः सोहँ । अस्य श्रीमदुच्छिष्टगणपतेः सपरिवारयन्त्रस्य (मूर्तेर्वा) जीव इह स्थितः ॥ २॥ ॐ आँ ह्रीँ क्रोँ यँ रँ लँ वँ शँ षँ सँ हँ सः सोहँ । अस्य श्रीमदुच्छिष्टगणपतेः सपरिवारयन्त्रस्य (मूर्तेर्वा) सर्वेन्द्रियाणीह स्थिथानि ॥ ३॥ ॐ आँ ह्रीँ क्रोँ यँ रँ लँ वँ शँ षँ सँ हँ सः सोहँ । अस्य श्रीमदुच्छिष्टगणपतेः सपरिवारयन्त्रस्य (मूर्तेर्वा) वाङ्मनस्त्वक्चक्षुः श्रोत्रजिह्वाघ्राणपाणिपादपायूपस्थानि इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा ॥ ४॥ इति प्राणान्प्रतिष्ठाप्य गर्भाधानादिपञ्चदशसंस्कारसिद्धये पञ्चदशप्रणवावृत्तीः कृत्वा । अनेन श्रीमदुच्छिष्टगणपतेः सपरिवारयन्त्रस्य (मूर्तेर्वा) गर्भाधानादिपञ्चदशसंस्कारान्सम्पादयामि इति वदेत् ॥ एवं प्राणप्रतिष्ठाप्रयोगः ॥ तत आवाहनादिपूजां कुर्यात् । तद्यथा ॥ अथावाहनम् । अक्षतानादाय ``देवेश भक्तिसुलभ परिवारसमन्वित । यावत्त्वां पूजयिष्यामि तावद्देव इहावह ॥ १॥ आगच्छ भगवन्देव स्थाने चात्र स्थितोभव । यावत्पूजां करिष्यामि तावत्त्वं सन्निधौ भव ॥ २॥'' मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतिर्देवतामावाहयामि । इत्यावाहनम् ॥ १॥'' ``तवेयं महिमामूर्तिस्तस्यां त्वां सर्वग प्रभो । भक्तिस्नेहसमाकृष्टदीपवत्स्थापयाम्यहम् ॥ १॥'' मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतिदेव इह तिष्ठ । इति स्थापनम् ॥ २॥ ``अनन्या तव देवेश मूर्तिशक्तिरियं प्रभो । सान्निध्यं कुरु तस्यां त्वं भक्तानुग्रहतत्पर ॥ १॥'' मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतिदेव इह सन्निधेहि । इति सन्निधापनम् ॥ ३॥ ``आज्ञया तव देवेश कृपाम्भोधे गुणाम्बुधे । आत्मानन्दैकतृप्तं त्वां निरुणध्मि पितर्गुरो ॥'' मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतिदेव इह सन्निरुध्य । इति सन्निरोधनम् ॥ ४॥ ``अज्ञानाद्दुर्मनस्त्वाद्वा वैकल्यात्साधनस्य च । यदपूर्णं भवेत्कृत्यं तदप्यभिमुखो भव ॥ १॥'' मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतिदेव इह सम्मुखो भव । इति सम्मुखीकरणम् ॥ ५॥ ``अभक्तवाङ्मनश्चक्षुः श्रोत्रदूरातिगद्युते । स्वतेजःपञ्जरेणाशु वेष्टितो भव सर्वतः ॥ १॥'' मूलं पटित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतिदेव अवगुण्ठिथो भवः । इत्यवगुण्ठनम् ॥ ६॥ ``यस्य दर्शनमिच्छन्ति देवाः स्वाभीष्टसिद्धये । तस्मै ते परमेशाय स्वागतं स्वागतं च ते ॥ १॥'' मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः सुस्वागतं समर्पयामि । इति सुस्वागतम् ॥ ७॥ ``देवदेव महाराजप्रियेश्वर प्रजापते । आसनं दिव्यमीशान दास्येऽहं परमेश्वर ॥ १॥ अपराधो भवत्येव सेवकस्य पदेपदे । कोऽपरः सहतां लोके केवलं स्वामिनं विना ॥ २॥'' मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः आसनं समर्पयामि । इत्यासनम् ॥ ८॥ ततः पार्थयेत् ॥ तत्र मन्त्रः ॥ ``स्वागतं देवदेवेश मद्भाग्यात्त्वमिहागतः । प्राकृतं त्वं च दृष्वा मां बालवत्परिपालय ॥ १॥'' मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः प्रार्थनां समर्पयामि नमस्करोमि । इति प्रार्थना ॥ ९॥ अथ पाद्यादिपूजाप्रयोगः ॥ ``यद्भक्तिलेशशसम्पर्कात्परमानन्दसम्भवः । तस्मै ते चरणाब्जाय पाद्यं शुद्धाय कल्पये ॥ १॥'' मूलं पठित्वा ॐ भूर् भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः पाद्यं समर्पयामि । इति पाद्यम् ॥ १०॥ तापत्रयहरं दिव्यं परमानन्दलक्षणम् । तापत्रयविनिर्मुक्त तवार्घ्यं कल्पयाम्यहम् ॥ १॥'' मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः इदमर्घ्यं समर्पयामि । इत्यर्घ्यः ॥ ११॥ ``वेदानामपि देवाय वेदानां देवतात्मने । आचामं कल्पयामीश शुद्धानां शुद्धि हेतवे ॥ १॥'' मूलं पठित्वा ॐ भूर्भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः आचमनीयं समर्पयामि । इत्याचमनम् ॥ १२॥ इत्याचमनं दत्त्वा मधुपर्कपञ्चामृतस्नानादि च सर्वदेवोपयोगिपद्धतिमार्गेण कुर्यात् ॥ अशक्तश्चेज्जलस्नानं मधुस्नानं शुद्दोदकस्नानं च कुर्यात् ॥ तद्यथा ॥ `` गङ्गासरस्वतीरेवापयोष्णी नर्मदाजलैः । स्नापितोऽसि मया देव तथा शान्तिं कुरुष्वमे ॥ १॥'' मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः जलस्नानं समर्पयामि । इति जलस्नानम् ॥ १३॥ ``तरुणपुष्पसद्भूतं सुस्वादु मधुरं मधु । तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रति गृह्यताम् ॥ १॥'' मूलं पठित्वा ॐ भूर् भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः मधुस्नानं समर्पयामि ॥ १४॥ ``गङ्गासरस्वतीरेवापयोष्णी नर्मदाजलैः । स्नापितोऽसि मया देव तथा शान्ति कुरुष्व मे ॥ १॥'' मूलं पठित्वा ॐ भूर् भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः शुद्धोदकस्नानं समर्पयामि । इति शुद्धोदकस्नानम् ॥ १५॥ एवं स्नानं समर्पयाचमनं दद्यात् ॥ ततः । ``सर्वभूषादिकेसाम्ये लोकलज्जानिवारणे । मयैवापादिते तुभ्यं वाससी प्रतिगृह्यताम् ॥ १॥'' मूलं पठित्वा ॐ भूर् भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः रक्तवस्त्रं समर्पयामि । इति रक्तवस्त्रम् ॥ १६॥ ``नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् । उपवीतं चोत्तरीयं गृहाण परमेश्वर ॥ १॥'' मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः यज्ञोपवीतं समर्पयामि । इति यज्ञोपवीतम् ॥ १७॥ ``श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ट चन्दनं प्रतिगृह्यताम् ॥ १॥'' मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः गन्धं समर्पयामि ॥ अङ्गुष्ठौ कनिष्ठामूललग्नौ गन्धमुद्रा । इति गन्धम् ॥ १८॥ ``अक्षताश्च सुरश्रेष्ट कुङ्कुमाक्ताः सुशोभिताः । मया निवेदिता भक्त्या गृहाण परमेश्वर ॥ १॥'' मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः अक्षतान्समर्पयामि । सर्वाङ्गुलीभिर्दद्यात् । इत्यक्षताम् ॥ १९॥ ``माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो । मयानीतानि पुष्पाणि गृहाण परमेश्वर ॥ १॥'' मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः रक्तपुष्पं समर्पयामि ॥ तर्जन्यावङ्गुष्ठमूलमग्ने पुष्पमुद्रा । इति पुष्पं (पुष्पं पत्रं फलं देवेन च दद्यादधोमुखम् । पुष्पाञ्जलौ न तद्दोषस्तधा पर्य्युषितस्य च ॥) ॥ २०॥ एवं पुष्पान्तं पूजयित्वा प्रयोगोक्तावरणपूजां च कृत्वा धूपादिपूजनं कुर्यात् ॥ ॥ अथ धूपादिपूजाप्रयोगः ॥ फडिति धूपपात्रं सम्प्रोक्ष्य नम इति गन्धपुष्पाभ्यां सम्पूज्य पुरतो निधाय रं इति वह्निबीजेन उपरि अग्निं संस्थाप्य तदुपरि दशाङ्गं दत्त्वा घण्टां च नादयन् ॥ ``वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ १॥'' मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः धूपं समर्पयामि ॥ इति पठित्वा देवस्य वामभागे धूपपात्रं संस्थाप्य तर्जनीमूलयोरङ्गुष्ठयोगो धूपमुद्रा तां प्रदर्शयेत् । इति धूपम् ॥ २१॥ ततो दीपपात्रं गोघृतेनापूर्य वर्णाक्षरतन्तुभिर्वार्तिं निक्षिप्य प्रणवेन प्रज्वाल्य घण्टां वादयन् मन्त्रं पठेत् ॥ ``सुप्रकाशो महादीपः सर्वतस्तिमिरापहः । सबाह्याभ्यन्तरं ज्योतिर्दीपोयं प्रतिगह्यताम् ॥ १॥'' मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः दीपं समर्पयामि ॥ इति पठित्वा देवस्य दक्षिणभागे निधाय मध्यमे अङ्गुष्ठलग्ने दीपमुद्रा तां प्रदर्शयेत् । इति दीपम् ॥ २२॥ अथ नैवेद्यम् ॥ देवस्याग्रे जलेन चतुरस्रं मण्डलं कृत्वा स्वर्णादिनिर्मितं भोजनपात्रं संस्थाप्य तन्मध्ये मोदकं गुडमिश्रितपायसं वा निधाय ॐ यँ इति वायु बीजेन द्वादशवाराभिमन्त्रिताऽर्घजलेन सम्प्रोक्ष्य मूलेन संवीक्ष्य अधोमुखदक्षिणहस्तोपरि तद्दृशं वामं नैवेद्येनाच्छाद्य ॐ यँ इति वायुबीजं षोडशधा सञ्जप्य वायुना तद्गतदोषान् संशोष्य दक्षिणकरतले ॐ रँ इत्यग्निबीजं विचिन्त्य तत्पृष्ठलग्नं वामकरतलं कृत्वा नैवेद्यं प्रदर्श्य ॐ रँ इति वह्निबीजेन षोडशवारं सञ्जप्य तदुत्पन्नाग्निना तद्दोषं दग्ध्वा वामकरतले ॐ वँ इति अमृतबीजं विचिन्त्य तत्पृष्ठलग्ने दक्षिणकरतलं कृत्वा नैवेद्यं प्रदर्श्य ॥ पुनः ॐ वँ इति सुधाबीजं षोडशवारं जपित्वा तदुत्थामृतधारया प्लावितं विभाव्य मूलमन्त्रेण प्रोक्ष्य धेनुमुद्रां प्रदर्श्य मूलेनाष्टधाभिमन्त्र्य गन्धपुष्पाभ्यां सम्पूज्य वामाङ्गुष्ठेन नैवेद्यपात्रं स्पृष्ट्वा दक्षिणकरेण जलं गृहीत्वा - ``सत्पात्रसिद्धिं सुहविर्विविधानेकभक्षणम् । निवेदयामि देवेश सानुगाय गृहाण तत् ॥ १॥'' मूलं पठित्वा ॐ भूर्भुवः स्वः सङ्गाय सपरिवाराय श्रीमदुच्छिष्टगणपतये नमः नैवेद्यं समर्पयामि इति जलमुत्सृज्य अनामामूलयोरङ्गुष्ठयोगे नैवेद्यमुद्रा तां प्रदर्शयेत् । इति नैवेद्यम् ॥ २३॥ अथान्तःपटम् ॥ ``ब्रह्मेशाद्यैः सरसमभितः सोपविष्टैः समन्ताच्छिञ्जद्वालव्यजनैकरैर्वीज्यमानः सखीभिः । नर्मक्रीडाप्रहसनपरान्पङ्क्तिभोक्तॄन्हसन्वै भुक्ते पात्रे कनकघटिते षड्साञ्छ्रीगणेशः ॥ १॥ शालीभक्तं सुपक्वं शिशिरकरसितं पायसापूपसूपं लेह्यं पेयं च चोष्यं सितममृतफलं घारिकाद्यं सुखाद्यम् । आज्यं प्राज्यं समोज्यं नयनरुचिकरं राजिकैलामरीचस्वादीयः शाकराजीपरिकरममृताहारजोषं जुषस्व ॥ २॥'' इत्यन्तःपटम् । ॥ २४॥ ``नमस्ते देवदेवेश सर्वतृप्तिकरं परम् । अखण्डानन्दसम्पूर्ण गृहाण जलमुत्तमम् ॥ १॥'' मूलं पठित्वा ॐ भूर् भुवः स्वः श्रीमदुच्छिष्टगणपतये नमः जलं समर्पयामि । इति जलम् ॥ २५॥ पुनर्गण्डूषार्थं जलं दत्त्वा मूलेन शुद्धाचमनं च दद्यात् ॥ अथ ताम्बूलम् ॥ ``पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् । एलाचूर्णादिभिर्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥ १॥'' मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः ताम्बूलं समर्पयामि । इति ताम्बूलम् ॥ २६॥ अथ फलम् ॥ ``इदं फलं मया देव स्थापितं पुरतस्त्व । तेन मे सफलावाप्तिर्भवेज्जन्मानि जन्मानि ॥ १॥'' मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः फलं समर्पयामि । इति फलम् ॥ २७॥ शक्तश्चेत् क्षेत्रादिदक्षिणापर्यन्तं सर्वदेवोपयोगिपद्धतिमार्गेण दत्त्वा आरात्रिकं कुर्य्यात् ॥ अथ कर्पूररात्रिकम् ॥ ``कदलीगर्भसम्भूतं कर्पूरं च प्रदीपितम् । आरात्रिकमहं कुर्वे पश्य मे वरदो भव ॥ १॥'' मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः कर्पूरारात्रिकं समर्पयामि । इति पठित्वा मूलेन देवोपरि नेत्रादिपादपर्यन्तं नववारं त्रिवारं वा भ्रामयेत् घण्टां च नादयेत् । इति कर्पूरारात्रिकम् ॥ २८॥ अथ प्रदक्षिणा ॥ ``यानि कानि च पापानि जन्मान्तरकृतानि वै । तानि सर्वाणि नश्यन्तु प्रदक्षिणपदेपदे ॥ १॥'' इति मन्त्रेण तिस्रः प्रदक्षिणा दद्यात् ॥ मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः प्रदक्षिणां समर्पयामि । इति प्रदक्षिणा ॥ २९॥ अथ पुष्पाञ्जलिः ॥ ``नानासुगन्धपुष्पाणि यथाकालोद्भवानि च । पुष्पाञ्जलिं मया दत्तं गृहाण परमेश्वर् ॥ १॥'' मूलं पठित्वा ॐ भूर्भुवःस्वः श्रीमदुच्छिष्टगणपतये नमः पुष्पाञ्जलिं समर्पयामि । इति पुष्पाञ्जलिः ॥ ३०॥ अथ साष्टाङ्गप्रणामः । ``प्रपन्नं पाहि मामीश भीतं मृत्युग्रहणर्वात् ॥'' इति वदन् साष्टाङ्गप्रणामे नाम निवेदयेत् ॥ ३१॥ तत्स्तुतिपाठेण देवं स्तुत्वा बद्धाञ्जलिपूर्वकं क्षमापयेत् ॥ ``ज्ञानतोऽज्ञानतो वाथ यन्मया क्रियतेऽशिवम् । मम कृत्यमिदं सर्वमिति देव क्षमस्वमे ॥ १॥'' अपराधसहस्राणि क्रियन्तेऽहनिर्शं मया । दासोहमिति मां मत्त्वा क्षमस्व परमेश्वर ॥ २॥ अपराधो भवत्येव सेवकस्य पदेपदे । कोऽपरः सहतां लोके केवलं स्वामिनं विना ॥ ३॥ भूमौस्खलितपादानां भूमिरेवावलम्बनम् । त्वयि जाता पराधानां त्वमेव शरणं शिव ॥ ४॥'' इति बद्धाञ्जलि पूर्वकं क्षमापनम् ॥३२॥ अथ प्रार्थना ``यदुक्तं यदि भावेन पत्रं पुष्पं फलं जलम् । निवेदितं च नैवेद्यं गृहाण त्वनुकम्पया ॥ १॥'' इति प्रार्थ्य देवस्य दक्षिणकरे किञ्चिज्जलं दद्यात् । इति प्रार्थना ॥ ३३॥ ततः पश्चात्सर्वदेवोपयोगिपद्धतिमार्गेण मालायाः संस्कारान् कुर्यात् ॥ अशक्तश्चेत्साधारणसंस्कारं कुर्यात् ॥ तथा च जपमालामानीय क्वचित्पात्रे वामहस्तेनाच्छाद्य मूलेनार्घ्योदकेनाभ्युक्ष्य ``ॐ मालेमाले महामाये सर्वशक्ति स्वरूपिणि । चतुर्वर्गस्त्वयि न्यस्तस्तस्मात्त्वं सिद्धिदा भव ॥ १॥'' इत्यनेन ग न्ध पुष्पाभ्यां सम्पूज्य ततो देवतानिवेदितमोदकं ताम्बूलं वा स्वयं भुक्ता पुनः ``अविघ्नं कुरु माले त्वं सर्वकार्येषु सर्वदा ॥'' इति मन्त्रेण दक्षिणहस्ते मालामादाय हृदये धारयन् स्वेष्टदेवतां ध्यात्वा मध्यमाङ्गुलिमध्यपर्वाणि संस्थाप्य ज्येष्ठाग्रेण भ्रामयित्वा एकाग्रचित्तो मन्त्रार्थं स्मरन् यथाशक्ति मूलमन्त्रं जपेत् ॥ जपान्ते - ``ॐ त्वं माले सर्वदेवानां प्रीतिदा शुभदा मम । शुभं कुरुष्व मे भद्रे यशो वीर्यं च देहि मे ॥ १॥'' ॐ ह्रीँ सिद्ध्यै नमः ॥ इति मालां शिरसि निधाय गोमुखीं रहसि स्थापयेत् ॥ नाशुचिः स्पर्शयेत् । नान्यस्मै दद्यात् । अशुचिस्थाने न निधापयेत् । स्वयोनिद्गाप्तां कुर्यात् । ततः कवचस्तोत्रसहस्रनामादिकं पठित्वा पुनः मूलमन्त्रस्य ऋष्यादि न्यासं करन्यासं हृदयादिषडङ्गन्यासं च कृत्वा पञ्चोपचारैः सम्पूज्य पुष्पाञ्जलिं दद्यात् । ततः अर्घोदकेन चुलुकमादाय - ``ॐ गुह्यातिगुह्यगोप्ता त्वं गृहाणास्म्त्कृतं जपम् । सिद्धिर्भवतु मे देव त्वत्प्रसादात्त्वसि स्थिथिः ॥ १॥'' ॐ इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्तितुर्यावस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत्स्मृतं यदुक्तं यत्कृतं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा ॥ मां मदीयं च सकलं श्रीमदुच्छिष्टगणपतिदेवतायै समर्पयामि नमः ॥ ॐ तत्सदिति ब्रह्मार्पणं भवतु ॥ इति देवदक्षिणकरे जपसमर्पण जलं दत्त्वा कृताञ्जलिपूर्वकं क्षमापनं कुर्यात् ॥ अथ क्षमापनम् ॥ `` आवाहनं न जानामि न जानामि विसर्जनम् । पूजाभागं न जानामि त्वं गतिः परमेश्वर ॥ १॥ कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम । अन्तश्चरसि भूतानामिष्टस्त्वं परमेश्वर ॥ २॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्यभावेन रक्षस्व परमेश्वर ॥ ३॥ शतयोनि सहस्राणां सहस्रेषु व्रजाम्यहम् । तेषु चेष्टाचला भक्तिरच्युतास्तु सदा त्वयि ॥ ४॥ गतं पापं गतं दुःखं गतं दारिद्र्यमेव च । आगता सुखसम्पत्तिः पुण्याच्च तव दर्शनात् ॥ ५॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर । यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ ६॥ यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् । तत्सर्वं क्षम्य तां देव प्रसीद परमेश्वर ॥ ७॥ देवो दाता च भोक्ता च देवरूपमिदं जगत् । देवं जपति सर्वत्रयो देवः सोहमेव हि ॥ ८॥ क्षमस्व देवदेवेश क्षम्यते भुवनेश्वर । तव पादाम्बुजे नित्यं निश्चला भक्तिरस्तु मे'' ॥ ९॥ इति कृताञ्जलिः प्रार्थयित्वा ततः शङ्खमुद्धृत्य देवोपरि भ्रामयित्वा ॥ ``साधु वासाधु वा कर्म यद्यदाचरितं मया । तत्सर्वं कृपया देव गृहाणाराधनं मम'' ॥ १॥ इत्युच्चरन्देवस्य दक्षिणहस्ते किञ्चिज्जलं दत्त्वा प्राग्वदर्घ्यं देवशिरसि दत्त्वा शङ्खं यथास्थाने निवेश्य मुलेन देवोच्छिष्टनैवेद्यादिकं शिरसि धृत्वा देवभक्तेषु विभज्य स्वयं भुक्ता बलीत्यादिकं गतसारनैवेद्यं च तदुच्छिष्टभोजिने इति निवेदयेत् ॥ अथ विसर्जनम् ॥ ``गच्छगच्छ परस्थाने स्वस्थाने परमेश्वर । यं हि ब्रह्मादयो देवा न विन्दुःपरमं पदम्'' ॥ १॥ इत्यक्षतान्निक्षिप्य देवंस्वहृदयमध्ये स्थापयेत् ॥ तद्यथा - ``तिष्ठ तिष्ठ परस्थाने स्वस्थाने परमेश्वर । यत्र ब्रह्मादयोदेवाः सर्वे तिष्ठन्ति मे हृदि'' ॥ १॥ इति देवं हृदये संस्थाप्य मानसोपचारैः सम्पूज्य स्वात्मानं देवरूपं भावयन् यथासुखं विहरेत् ॥ अयं सर्वगणपतिपूजाक्रमः साधारणः ॥ इति श्रीमदुच्छिष्टगणपत्युपासनापञ्चरत्ने श्रीमदुच्छिष्टगणपतिपूजापद्धति निरूपणं नाम द्वितीय रत्नम् ॥ २॥

श्रीमदुच्छिष्टगणेशकवचम्

अथ श्रीमदुच्छिष्टगणेशकवचम् ॥ देव्युवाच ॥ देवदेव जगन्नाथ सृष्टिस्थितिलयात्मक । विना ध्यानं विना मन्त्रं विना होमं विना जपम् ॥ १॥ येन स्मरणमात्रेण लभ्यते चाशु चिन्तितम् । तदेव श्रोतुमिच्छामि कथयस्व जगत्प्रभो ॥ २॥ ईश्वर उवाच ॥ श्रुणु देवी प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् । उच्छिष्टगणनाथस्य कवचं सर्वसिद्धिदम् ॥ ३॥ अल्पायासैर्विना कष्टैर्जपमात्रेण सिद्धिदम् । एकान्ते निर्जनेऽरण्ये गह्वरे च रणाङ्गणे ॥ ४॥ सिन्धुतीरे च गङ्गायाः कूले वृक्षतले जले । सर्वदेवालये तीर्थे लब्ध्वा सम्यग्जपं चरेत् ॥ ५॥ स्नानशौचादिकं नास्ति नास्ति निर्वन्धनं प्रिये । दारिद्र्यान्तकरं शीघ्रं सर्वतत्त्वं जनप्रिये ॥ ६॥ सहस्रशपथं कृत्वा यदि स्नेहोऽस्ति मां प्रति । निन्दकाय कुशिष्याय खलाय कुटिलाय च ॥ ७॥ दुष्टाय परशिष्याय घातकाय शठाय च । वञ्चकाय वरघ्नाय ब्राह्मणीगमनाय च ॥ ८॥ अशक्ताय च क्रूराय गुरूद्रोहरताय च । न दातव्यं न दातव्यं न दातव्यं कदाचन ॥ ९॥ गुरूभक्ताय दातव्यं सच्छिष्याय विशेषतः । तेषां सिध्यन्ति शीघ्रेण ह्यन्यथा न च सिध्यति ॥ १०॥ गुरूसन्तुष्टिमात्रेण कलौ प्रत्यक्षसिद्धिदम् । देहोच्छिष्टैः प्रजप्तव्यं तथोच्छिष्टैर्महामनुः (प्रजप्तव्य इति शेषः) ॥ ११॥ आकाशे च फलं (दं) प्राप्तं (चेदं) नान्यथा वचनं मम । एषा राजवती विद्या विना पुण्यं न लभ्यते ॥ १२॥ अथ वक्ष्यामि देवेशि कवचं मन्त्रपूर्वकम् । येन विज्ञातमात्रेण राजभोगफलप्रदम् ॥ १३॥ ऋषिर्मे गणकः पातु शिरसि च निरन्तरम् । त्राहि मां देवि गायत्रीछन्दो ऋषिः सदा मुखे ॥ १४॥ हृदये पातु मां नित्यमुच्छिष्टगणदेवता । गुह्ये रक्षतु तद्बीजं स्वाहा शक्तिश्च पादयोः ॥ १५॥ कामकीलकसर्वाङ्गे विनियोगश्च सर्वदा । पार्श्वर्द्वये सदा पातु स्वशक्तिं गणनायकः ॥ १६॥ शिखायां पातु तद्बीजं भ्रूमध्ये तारबीजकम् । हस्तिवक्त्रश्च शिरसी लम्बोदरो ललाटके ॥ १७॥ उच्छिष्टो नेत्रयोः पातु कर्णौ पातु महात्मने । पाशाङ्कुशमहाबीजं नासिकायां च रक्षतु ॥ १८॥ भूतीश्वरः परः पातु आस्यं जिह्वां स्वयंवपुः । तद्बीजं पातु मां नित्यं ग्रीवायां कण्ठदेशके ॥ १९॥ गम्बीजं च तथा रक्षेत्तथा त्वग्रे च पृष्ठके । सर्वकामश्च हृत्पातु पातु मां च करद्वये ॥ २०॥ उच्छिष्टाय च हृदये वह्निबीजं तथोदरे । मायाबीजं तथा कट्यां द्वावूरू सिद्धिदायकः ॥ २१॥ जङ्घायां गणनाथश्च पादौ पातु विनायकः । शिरसः पादपर्यन्तमुच्छिष्टगणनायकः ॥ २२॥ आपादमस्तकान्तं च उमापुत्रश्च पातु माम् । दिशोऽष्टौ च तथाकाशे पाताले विदिशाष्टके ॥ २३॥ अहर्निशं च मां पातु मदचञ्चललोचनः । जलेऽनले च सङ्ग्रामे दुष्टकारागृहे वने ॥ २४॥ राजद्वारे घोरपथे पातु मां गणनायकः । इदं तु कवचं गुह्यं मम वक्त्राद्विनिर्गतम् ॥ २५॥ त्रैलौक्ये सततं पातु द्विभुजश्च चतुर्भुजः । बाह्यमभ्यन्तरं पातु सिद्धिबुद्धिर्विनायकः ॥ २६॥ सर्वसिद्धिप्रदं देवि कवचमृद्धिसिद्धिदम् । एकान्ते प्रजपेन्मन्त्रं कवचं युक्तिसंयुतम् ॥ २७॥ इदं रहस्यं कवचमुच्छिष्टगणनायकम् । सर्ववर्मसु देवेशि इदं कवचनायकम् ॥ २८॥ एतत्कवचमाहात्म्यं वर्णितुं नैव शक्यते । धर्मार्थकाममोक्षं च नानाफलप्रदं नृणाम् ॥ २९॥ शिवपुत्रः सदा पातु पातु मां सुरार्चितः । गजाननः सदा पातु गणराजश्च पातु माम् ॥ ३०॥ सदा शक्तिरतः पातु पातु मां कामविह्वलः । सर्वाभरणभूषाढ्यः पातु मां सिन्दूरार्चितः ॥ ३१॥ पञ्चमोदकरः पातु पातु मां पार्वतीसुतः । पाशाङ्कुशधरः पातु पातु मां च धनेश्वरः ॥ ३२॥ गदाधरः सदा पातु पातु मां काममोहितः । नग्ननारीरतः पातु पातु मां च गणेश्वरः ॥ ३३॥ अक्षयं वरदः पातु शक्तियुक्तिः सदाऽवतु । भालचन्द्रः सदा पातु नानारत्नविभूषितः ॥ ३४॥ उच्छिष्टगणनाथश्च मदाघूर्णितलोचनः । नारीयोनिरसास्वादः पातु मां गजकर्णकः ॥ ३५॥ प्रसन्नवदनः पातु पातु मां भगवल्लभः । जटाधरः सदा पातु पातु मां च किरीटिकः (किरीटधृक्) ॥ ३६॥ पद्मासनास्थितः पातु रक्तवर्णश्च पातु माम् । नग्नसाममदोन्मत्तः पातु मां गणदैवतः ॥ ३७॥ वामाङ्गे सुन्दरीयुक्तः पातु मां मन्मथप्रभुः । क्षेत्रपः पिशितं (क्षेत्रप्रवसितः) पातु पातु मां श्रुतिपाठकः ॥ ३८॥ भूषणाढ्यस्तु मां पातु नानाभोगसमन्वितः । स्मिताननः सदा पातु श्रीगणेशकुलान्वितः ॥ ३९॥ श्रीरक्तचन्दनमयः सुलक्षणगणेश्वरः । श्वेतार्कगणनाथश्च हरिद्रागणनायकः ॥ ४०॥ पारभद्रगणेशश्च पातु सप्तगणेश्वरः । प्रवालकगणाध्यक्षो गजदन्तो गणेश्वरः ॥ ४१॥ हरबीजगणेशश्च भद्राक्षगणनायकः । दिव्यौषधिसमुद्भूतो गणेशाश्चिन्तितप्रदः ॥ ४२॥ लवणस्य गणाध्यक्षो मृत्तिकागणनायकः । तण्डुलाक्षगणाध्यक्षो गोमयश्च गणेश्चरः ॥ ४३॥ स्फटिकाक्षगणाध्यक्षो रुद्राक्षगणदैवतः । नवरत्नगणेशश्च आदिदेवो गणेश्वरः ॥ ४४॥ पञ्चाननश्चतुर्वक्त्रः षडाननगणेश्वरः । मयूरवाहनः पातु पातु मां मूषकासनः ॥ ४५॥ पातु मां देवदेवेशः पातु मामृषिपूजितः । पातु मां सर्वदा देवो देवदानवपूजितः ॥ ४६॥ त्रैलोक्यपूजितो देवः पातु मां च विभुः प्रभुः । रङ्गस्थं च सदा पातु सागरस्थं सदाऽवतु ॥ ४७॥ भूमिस्थं च सदा पातु पातलस्थं च पातु माम् । अन्तरिक्षे सदा पातु आकाशस्थं सदाऽवतु ॥ ४८॥ चतुष्पथे सदा पातु त्रिपथस्थं च पातु माम् । बिल्वस्थं च वनस्थं च पातु मां सर्वतस्थितम् ॥ ४९॥ राजद्वारस्थितं पातु पातु मां शीघ्रसिद्धिदः । भवानीपूजितः पातु ब्रह्माविष्णुशिवार्चितः ॥ ५०॥ इदं तु कवचं देवि पठनात्सर्वसिद्धिदम् । उच्छिष्टगणनाथस्य समन्त्रं कवचं परम् ॥ ५१॥ स्मरणाद्भूपतित्वं च लभते साङ्गतां ध्रूवम् । स्मरणाद्भूभुजत्वं वाचः सिद्धिकरं शीघ्रं परसैन्यविदारणम् ॥ ५२॥ प्रातर्मध्याह्नसायाह्ने दिवा रात्रौ पठेन्नरः । चतुर्थ्यां दिवसे रात्रौ पूजने मानदायकम् ॥ ५३॥ सर्वसौभाग्यदं शीघ्रं दारिद्र्यार्णवघातकम् । सुदारसुप्रजासौख्यं सर्वसिद्धिकरं नृणाम् ॥ ५४॥ जलेऽथवाऽनलेऽरण्ये सिन्धुतीरे सरित्तटे । स्मशाने दूरदेशे च रणे पर्वतगह्वरे ॥ ५५॥ राजद्वारे भये घोरे निर्भयो जायते ध्रुवम् । सागरे च महाशीते दुर्भिक्षे दुष्टसङ्कटे ॥ ५६॥ भूतप्रेतपिशाचादियक्षराक्षसजे भये । राक्षसीयक्षिणीक्रूराशाकिनीडाकीनीगणाः ॥ ५७॥ राजमृत्युहरं देवि कवचं कामधेनुवत् । अनन्तफलदं देवि सति मोक्षं (तथाऽमोघं) च पार्वति ॥ ५८॥ कवचेन विना मन्त्रं यो जपेद्गणनायकम् । इह जन्मानि पापिष्ठो जन्मान्ते मूषको भवेत् ॥ ५९॥ इति परमरहस्यं देवदैवार्चनं च कवचपरमदिव्यं पार्वती पुत्ररूपम् । पठति परमभोगैश्वर्यमोक्षप्रदं च लभति सकलसौख्यं शक्तिपुत्रप्रसादात् ॥ ६०॥ var (इति परमरहस्यन्देवदैवार्चितस्य- कवचमुदितमेतत्पार्वतीशेन देव्यै । पठति स लभ्यते वैभक्तितो भक्तवर्यः प्रचुरसकलसौख्यं शक्तिपुत्रप्रसादात् ॥ ६०॥) इति श्रीरुद्रयामलतन्त्रे (विश्वसारतन्त्रे इति पुस्तकान्तरे पाठलं) उमामहेश्वरसंवादे श्रीमदुच्छिष्टगणपतिकवचनिरूपणं नाम त्रितीय रत्नं समाप्तम् ॥ ३॥

श्रीमदुच्छिष्टगणपतिसहस्रनामस्तोत्रम्

श्रीमदुच्छिष्टगणपतिसहस्रनामस्तोत्रम् ॥ उत्कं च रुद्रयामलतन्त्रे ॥ श्रीभैरव उवाच ॥ शऋणु देवि रहस्यं मे यत्पुरा सूचितं मया । तव भक्त्या गणेशस्य वक्ष्ये नामसहस्रकम् ॥ १॥ श्रीदेव्युवाच । ॐ भगवन्गणनाथस्य उच्छिष्टस्य महात्मनः । श्रोतुं नाम सहस्रं मे हृदयं प्रोत्सुकायते ॥ २॥ श्रीभैरव उवाच ॥ प्राङ्मुखे त्रिपुरानाथे जाता विघ्नकुलाः शिवे । मोहने मुच्यते चेतस्तैः सर्वैर्बलदर्पितैः ॥ ३॥ तदा प्रभुं गणाध्यक्षं स्तुत्वा नामसहस्रकैः । विघ्ना दूरात्पलायन्ते कालरुद्रादिव प्रजाः ॥ ४॥ तस्यानुग्रहतो देवि जातोऽहं त्रिपुरान्तकः । तमद्यापि गणेशानं स्तौमि नामसहस्रकैः ॥ ५॥ तदद्य तव भक्त्याहं साधकानां हिताय च । महागणपतेर्वक्ष्ये दिव्यं नामसहस्रकम् ॥ ६॥ ॐ अस्य श्रीमदुच्छिष्टगणेशसहस्रनामस्तोत्रमन्त्रस्य श्रीभैरव ऋषिः । गायत्री छन्दः । श्रीमहागणपतिर्देवता । गं बीजम् । ह्रीं शक्तिः । कुरुकुरु कीलकम् । मम धर्मार्थकाममोक्षार्थे जपे विनियोगः ॥ ॐ ह्रीं श्रीं क्लीं गणाध्यक्षो ग्लौं गँ गणपतिर्गुणी । गुणाढ्यो (गणाद्यः) निर्गुणो गोप्ता गजवक्त्रो विभावसुः ॥ ७॥ विश्वेश्वरो विभादीप्तो दीपनो धीवरो धनी । सदा शान्तो जगत्त्राता विश्वावर्तो (विश्वक्सेनः) विभाकरः ॥ ८॥ विश्रम्भी (विस्तम्बी) विजयो वैद्यो वारान्निधिरनुत्तमः । अणिमा (अणीयान) विभवः श्रेष्ठो ज्येष्ठो गाथाप्रियो गुरुः ॥ ९॥ सृष्टिकर्ता जगद्धर्ता विश्वभर्ता जगन्निधिः । पतिः पीतविभूषाङ्को रक्ताक्षो (रक्तास्य) लोहिताम्बरः ॥ १०॥ विरूपाक्षो विमानस्थो विनीतः (विनयः) सदस्यः (सात्वतः) सुखी । सात्वतः सुरूपः सात्त्विकः सत्यः शुद्धः शङ्करनन्दनः ॥ ११॥ नन्दीश्वरो जयानन्दी वन्द्यः स्तुत्यो विचक्षणः । दैत्यमर्द्दी सदाक्षीबो मदिरारुणलोचनः ॥ १२॥ सारात्मा विश्वसारश्च (विश्वस्मिन्सर्वस्मिन्सारः श्रेष्ठः स्थिरांश इत्यर्थः) विश्वसारो (विश्वं सार्वं सारः अशो यस्य सः - यदंशभूतं सर्वं जगदित्यर्थः सर्वं - जगदिदं त्वत्तोजायते इति श्रुतेः । इति विग्रहभेदात् - द्वयोरेकरूपयोनाम्नोरर्थो विज्ञ्येयः ।) विलेपनः । परं ब्रह्म परं ज्योतिः साक्षी त्र्यक्षो विकत्थनः ॥ १३॥ विश्वेश्वरो (वीरेश्वरः) वीरहर्ता सौभाग्यो भाग्यवर्द्धनः । भृङ्गिरिटी भृङ्गमाली भृङ्गकूजितनादितः ॥ १४॥ विनर्तको (विवर्तकः) नीतोऽपि विनतानन्दनार्चितः । वैनतेयो विनम्राङ्गो विश्वनायकनायकः ॥ १५॥ विराटको विराटश्च विदग्धो विधुरात्मभूः । पुष्पदन्तः पुष्पहारी पुष्पमालाविभूषणः ॥ १६॥ पुष्पेषुमथनः पुष्टो विवर्तः कर्तरीकरः । अन्त्योऽन्तकश्चित्तगणाश्चित्तचिन्तापहारकः ॥ १७॥ अचिन्त्योऽचिन्त्यरूपश्च चन्दनाकुलमुण्डकः । लोहितो लिपितो लुप्तो लोहिताक्षो विलोभकः ॥ १८॥ लब्धाशयो लोभरतो लोभदोऽलङ्घ्यगर्धकः । सुन्दरः सुन्दरीपुत्रः समस्तासुरघातकः ॥ १९॥ नूपुराढ्यो विभवेन्द्रो नरनारायणो रविः । विचारो वान्तदो वाग्मी वितर्की विजयीश्वरः ॥ २०॥ सुजो बुद्धः सदारूपः सुखदः सुखसेवितः । विकर्तनो विपच्चारी विनटो नटनर्तकः ॥ २१॥ नटो नाट्यप्रियो नादोऽनन्तोऽनन्तगुणात्मकः । गङ्गाजलपानप्रियो गङ्गातीरविहारकृत् ॥ २२। गङ्गाप्रियो गङ्गजश्च वाहनादिपुरःसरः । गन्धमादनसंवासो गन्धमादनकेलिकृत् ॥ २३॥ गन्धानुलिप्तपूर्वाङ्गः सर्वदेवस्मरः सदा । गणगन्धर्वराजेशो गणगन्धर्वसेवितः ॥ २४॥ गन्धर्वपूजितो नित्यं सर्वरोगविनाशकः । गन्धर्वगणसंसेव्यो गन्धर्ववरदायकः ॥ २५॥ गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतः । गन्धर्वगर्वसंवेगो गन्धर्ववरदायकः ॥ २६॥ गन्धर्वप्रबलार्तिघ्नो गन्धर्वगणसंयुतः । गन्धर्वादिगुणानन्दो नन्दोऽनन्तगुणात्मकः ॥ २७॥ विश्वमूर्तिर्विश्वधाता (विश्वसूर्विश्वधाती) विनतास्यो विनर्तकः । करालः कामदः कान्तः कमनीयः कलानिधिः ॥ २८॥ कारुण्यरूपः कुटिलः कुलाचारी कुलेश्वरः । विकरालो रणश्रेष्ठः संहारो हारभूषणः ॥ २९॥ उरुरभ्यमुखो रक्तो देवतादयितौरसः । महाकालो महादंष्ट्रो महोरगभयानकः ॥ ३०॥ उन्मत्तरूपः कालाग्निरग्निसूर्येन्दुलोचनः । सितास्यः सितमाल्यश्च सितदन्तः सितांशुमान् ॥ ३१॥ असितात्मा भैरवेशो भाग्यवान्भगवान्भवः (भगः)। गर्भात्मजो भगावासो भगदो भगवर्द्धनः ॥ ३२॥ शुभङ्करः शुचिः शान्तः श्रेष्ठः श्रव्यः शचीपतिः । वेदाद्यो वेदकर्ता च वेदवेद्यः सनातनः ॥ ३३॥ विद्याप्रदो वेदरसो वैदिको वेदपारगः । वेदध्वनिरतो वीरो वेदविद्यागमोऽर्थवित् ॥ ३४॥ तत्त्वज्ञः सर्वगः साधुः सदयः सदसन्मयः । शिवशङ्करः शिवसुतः शिवानन्दविवर्द्धनः ॥ ३५॥ शैत्यः (सैन्यः) श्वेतः शतमुखो मुग्धो मोदकभूषणः (मोदकभञ्जनः) । देवो दिनकरो धीरो धृतिमान्द्युतिमान्धवः ॥ ३६॥ शुद्धात्मा शुद्धमतिमाञ्छुद्धदीप्तिः शुचिव्रतः । शरण्यः शौनकः शूरः शरदम्भोजधारकः (शब्दम्भी जठोरुकः) ॥ ३७॥ न्दारकः शिखिवाहेष्टः सितः (शीतः) शङ्करवल्लभः । शङ्करो निर्भयो नित्यो लयकृल्लास्यतत्परः ॥ ३८॥ लूतो लीलारसोल्लासी विलासी विभ्रमो भ्रमः । भ्रमणः शशिभृत्सूर्यः शनिर्धरणिनन्दनः ॥ ३९॥ बुधो विबुधसेव्यश्च बुधराजो बलन्धरः । जीवो जीवप्रदो जेता स्तुत्यो नित्यो रतिप्रियः ॥ ४०॥ जनको जनमार्गज्ञो जनरक्षणतत्परः । जनानन्दप्रदाता च जनकाह्लादकारकः ॥ ४१। विबुधो बुधमान्यश्च जैनमार्गनिवर्तकः । गच्छो गणपतिर्गच्छनायको गच्छगर्वहा ॥ ४२॥ गच्छराजोथ गच्छेथो गच्छराजनमस्कृतः । गच्छप्रियो गच्छगुरुर्गच्छत्राकृद्यमातुरः ॥ ४३॥ गच्छप्रभुर्गच्छचरो गच्छप्रियकृताद्यमः । गच्छगीतगुणोगर्तो मर्यादाप्रतिपालकः ॥ ४४॥ गीर्वाणागमसारस्य गर्भो गीर्वाणदेवता । गौरीसुतो गुरुवरो गौराङ्गो गणपूजितः ॥ ४५॥ परम्पदं परन्धाम परमात्मा कविः कुजः । (कुजः - कुः भूमिः भूच्छायाशब्देन बोध्या तस्यां जातः - छायापुत्रः शनिरित्यर्थः एवं चात्र कुजशब्देन छायापुत्रः शनिर्बोध्यः ।)। राहुर्दैत्यशिरश्छेदी केतुः कनककुण्डलः ॥ ४६॥ ग्रहेन्द्रो ग्रहितो ग्राह्योऽग्रणीर्घुर्घुरनादितः । पर्जन्यः पीवरः पत्री पीनवक्षाः पराक्रमी ॥ ४७॥ वनेचरो वनस्पतिर्वनवासी स्मरोपमः । पुण्यः पूतः पवित्रश्च परात्मा पूर्णाविग्रहः ॥ ४८॥ पूर्णेन्दुसुकलाकारो मन्त्रपूर्णमनोरथः । युगात्मा युगकृद्यज्वा याज्ञिको यज्ञवत्सलः ॥ ४९॥ यशस्यो यजमानेष्टो वज्रभृद्वज्रपञ्जरः । मणिभद्रो मणिमयो मान्यो मीनध्वजाश्रितः ॥ ५०॥ मीनध्वजो मनोहारी योगिनां योगवर्धनः । द्रष्टा स्रष्टा तपस्वी च विग्रही तापसप्रियः ॥ ५१॥ तपोमयस्तपोमूर्तिस्तपनश्च तपोधनः । सम्पत्तिसदनाकारः सम्पत्तिसुखदायकः ॥ ५२॥ सम्पत्तिसुखकर्ता च सम्पत्तिसुभगाननः । सम्पत्तिशुभदो नित्यसम्पत्तिश्च यशोधनः ॥ ५३॥ रुचको (रोचकोहृष्टः) मेचकस्तुष्टः प्रभुस्तोमरघातकः । दण्डी चण्डांशुरव्यक्तः कमण्डलुधरोऽनघः ॥ ५४॥ कामी कर्मरतः कालः कोलः क्रन्दितदिक्तटः । भ्रामको जातिपूज्यश्च जाड्यहा जडसूदनः ॥ ५५॥ जालन्धरो जगद्वासी (जगद्धासी) हास्यकृद्गहनो गुहः । हविष्मान्हव्यवाहाक्षो हाटको हाटकाङ्गदः ॥ ५६॥ सुमेरुर्हिमवान्होता हरपुत्रो हलङ्कषः (हलङ्कपः) । हालाप्रियो हृदा शान्तः कान्ताहृदयपोषणः ॥ ५७॥ शोषणः क्लेशहा क्रूरः कठोरः कठिनाकृतिः । कुबेरो धीमयो ध्याता ध्येयो धीमान्दयानिधिः ॥ ५८॥ दविष्ठो दमनो हृष्टो दाता त्राता पितासमः । निर्गतो नैगमोऽगम्यो निर्जयो जटिलोऽजरः ॥ ५९॥ जनजीवो जितारातिर्जगद्व्यापी जगन्मयः । चामीकरनिभो नाभ्यो नलिनायतलोचनः ॥ ६०॥ रोचनो मोचको मन्त्री मन्त्रकोटिसमाश्रितः । पञ्चभूतात्मकः पञ्चसायकः पञ्चवक्त्रकः ॥ ६१॥ पञ्चमः पश्चिमः पूर्वः पूर्णः कीर्णालकः कुणिः । कठोरहृदयो ग्रीवालङ्कृतो ललिताशयः ॥ ६२॥ लोलचित्तो बृहन्नासो मासपक्षर्तुरूपवान् । ध्रुवो द्रुतगतिर्बन्धो धर्मी नाकिप्रियोऽनलः ॥ ६३॥ अङ्गुल्यग्रस्थभुवनो (अगस्त्यःग्रस्तभुवनः) भुवनैकमलापहः । सागरः स्वर्गतिः स्वक्षः सानन्दः साधुपूजितः ॥ ६४॥ सतीपतिः समरसः सनकः सरलः सरः । सुरप्रियो वसुमतिर्वासवो वसुपूजितः ॥ ६५॥ वित्तदो वित्तनाथश्च धनिनां धनदायकः । राजीवनयनः स्मार्तः स्मृतिदः (स्मृतिहा) कृत्तिकाम्बरः ॥ ६६॥ श्विनोऽश्वमुखः शुभ्रो भरणो भरणीप्रियः । कृत्तिकासनकः कोलो रोहिणीरमणोपमः (रोहिणी रोहिणो यमः) ॥ ६७॥ रौहिणेयप्रेमकरो रोहिणीमोहनो मृगः । मृगराजो मृगशिरा माधवो मधुरध्वनिः ॥ ६८॥ आर्द्राननो महाबुद्धिर्महोरगविभूषणः । भ्रूक्षेपदत्तविभवो भ्रूकरालः पुनर्मयः ॥ ६९॥ पुनर्देवः पुनर्जेता पुनर्जीवः पुनर्वसुः । तिमिरास्तिमिकेतुश्च (तित्तिरः) तिमिषासुरघातनः ॥ ७०॥ तिष्यस्तुलाधरो जृम्भो (जम्भः) विश्लेषाश्लेषदानराट् (विश्लेषण एणराट्) । मानदो माधवो माधो वाचालो मघवोपमः ॥ ७१॥ मध्यो मघाप्रियो मेघो महाशुण्डो महाभुजः । पूर्वफाल्गुनिकः स्फीत (प्रीतः) फल्गुरुत्तरफाल्गुनः ॥ ७२॥ फेनिलो ब्रह्मदो ब्रह्मा सप्ततन्तुसमाश्रयः । घोणाहस्तश्चतुर्हस्तो हस्तिवन्ध्यो हलायुधः ॥ ७३॥ चित्राम्बरार्चितपदः स्वस्तिदः स्वस्तिनिग्रहः । विशाखः शिखिसेव्यश्च शिखिध्वजसहोदरः ॥ ७४॥ अणुरेणूत्करः स्फारो रुरुरेणुसुतो नरः । अनुराधाप्रियो राधः श्रीमाञ्छुक्लः शुचिस्मितः ॥ ७५॥ ज्येष्ठः श्रेष्ठार्चितपदो मूलं च त्रिजगद्गुरुः । शुचिश्चैव पूर्वाषाढश्चोत्तराषाढ ईश्वरः ॥ ७६॥ श्रव्योऽभिजिदनन्तात्मा श्रवो वेपितदानवः । श्रावणः श्रवणः श्रोता धनी धन्यो धनिष्ठकः ॥ ७७॥ शातातपः (धनेप्सुकः सदातीव्रः शीतबुकः शर्द्द्युतिः) शातकुम्भः शरज्ज्योतिः शताभिषक् । पूर्वाभाद्रपदो भद्रश्चोत्तराभाद्रपादितः ॥ ७८॥ रेणुकातनयो रामो रेवतीरमणो रमी । आश्वयुक्कार्तिकेयेष्टो मार्गशीर्षो मृगोत्तमः ॥ ७९॥ पोषेश्वरः फाल्गुनात्मा वसन्तश्चैत्रको मधुः । राज्यदोऽभिजिदात्मेयस्तारेशस्तारकद्युतिः ॥ ८०॥ प्रतीतः प्रोर्जितः प्रीतः परमः परमो हितः । परहा पञ्चभूः पञ्चवायुपूज्य परिग्रहः४१॥ ८१॥ पुराणागमविद्योगी महिषो रासभोऽग्रजः । ग्रहो मेषो मृषो मन्दो मन्मथो मिथुना (मिथुनाचितः) कृतिः ॥ ८२॥ कल्पभृत्कटको दीपो मर्कटः कर्कटो धृणिः । (कल्पभृत्कटको - कल्पभृत्क टकटकोदीपो मर्कटसत्प्रभुः । कर्कटो धुणिक्कूटो वनजो हंसगो हसः ॥) कुक्कुटो वनजो हंसः परमहंसः सृगालकः ॥ ८३॥ सिंहा सिंहासनाभूष्यो मद्गुर्मूषकवाहनः । पुत्रदो (कन्याकलावतीपुत्रः) नरकत्राता कन्याप्रीतः कुलोद्वहः ॥ ८४॥ अतुल्यरूपो लदस्तुल्यभृत्तुल्यसाक्षिकः । अलिश्चापधरो धन्वी कच्छपो मकरो मणिः ॥ ८५॥ कुम्भभृत्कलशः कुब्जो मीनमांससुतर्पितः । राशिताराग्रहमयस्तिथिरूपो जगद्विभुः ॥ ८६॥ प्रतापी प्रतिपत्प्रेयोऽद्वितीयोऽद्वैतनिश्चितः । त्रिरूपश्च तीयाग्निस्त्रयीरूपस्त्रयीतनुः ॥ ८७॥ चतुर्थीवल्लभो देवो परागः पञ्चमीश्वरः । षड्रसास्वादविज्ञानः षष्ठीषष्टिकवत्सलः ॥ ८८॥ सप्तार्णवगतिः सारः सप्तमीश्वररोहितः । अष्टमीनन्दनोत्तंसो नवमीभक्तिभावितः ॥ ८९॥ दशदिक्पतिपूज्यश्च दशमी द्रुहिणो द्रुतः । एकादशात्मगणयो द्वादशीयुगचर्चितः ॥ ९०॥ त्रयोदशमणिस्तुत्यश्चतुर्दशस्वरप्रियः । चतुर्दशेन्द्रसंस्तुत्यः पूर्णिमानन्दविग्रहः ॥ ९१॥ दर्शादर्शो (दर्शगश्च) दर्शनश्च वानप्रस्थो महेश्वरः । मौर्वी मधुरवाङ्मूलमूर्तिमान्मेघवाहनः ॥ ९२॥ महागजो जितक्रोधो जितशत्रुर्जयाश्रयः । रौद्रो रुद्रप्रियो रुद्रो रुद्रपुत्रोऽघनाशनः ॥ ९३॥ भवप्रियो भवानीष्टो भारभृद्भूतभावनः । गान्धर्वकुशलोऽकुण्ठो वैकुण्ठो विष्टरश्रवाः ॥ ९४॥ वृत्रहा (बृहत्कायो विघ्नहरः) विघ्नहा सीरः समस्तदुःखतापहा । मञ्जुलो मार्जरो मत्तो दुर्गापुत्रो दुरालसः ॥ ९५॥ अनन्तचित्सुधाधोरो वीरो वीर्यैकसाधकः । भास्वन्मुकुटमाणिक्यः कूजत्किङ्किंणिजालकः ॥ ९६॥ शुण्डाधारी तुण्डचलः कुण्डली मुण्डमालकः । पद्माक्षः पद्महस्तश्च पद्मनाभसमर्चितः ॥ ९७॥ उद्धृताधरदन्ताढ्यो मालाभूषणभूषितः । मारदो (नारदः) वारणो लोलश्रवणः शूर्पकर्णकः ॥ ९८॥ बृहदुल्लासनासाढ्यो व्याप्तत्रैलोक्यमण्डलः (व्यासमण्डलमण्डितः) । रत्नमण्डलमध्यस्थः (रत्नमण्डलसम्भ्रातः कृतानुग्रहजीवकः रत्नमण्डल आसीनः) कृशानुरूपशीलकः ॥ ९९॥ बृहत्कर्णाञ्चलोद्भूतवायुवीजितदिक्तटः (दिक्तटः) । बृहदास्यरवाक्रान्तभीतब्रह्माण्डभाण्डकः ॥ १००॥ बृहत्पादसमाक्रान्तसप्तपातालदीपितः । बृहद्दन्तकृतात्युग्ररणानन्दरसालसः ॥ १०१॥ बृहद्धस्तधृताशेषायुधनिर्जितदानवः । स्फूरत्सिन्दूरवदनः स्फूरत्तेजोऽग्निलोचनः ॥ १०२॥ उद्दीपितमणिः स्फूर्जन्नूपुरध्वनिनादितः । चलत्तोयप्रवाहाढ्यो नदीजलकणाकरः ॥ १०३॥ भ्रमत्कुञ्जरसङ्घातवन्दिताङ्घ्रिसरोरुहः । ब्रह्माच्युतमहारुद्रपुरस्सरसुरार्चितः ॥ १०४॥ अशेषशेषप्रभृतिव्यालजालोपसेवितः । गर्जत्पञ्चाननारावव्याप्ताकाशधरातलः (गर्जत्पञ्चाननारावव्याप्ताकाशधरातलः) ॥ १०५॥ हाहाहूहूगतात्युग्रस्वरविभ्रान्तमानसः । पञ्चाशद्वर्णबीजाख्यमन्त्रमन्त्रितविग्रहः ॥ १०६॥ वेदान्तशास्त्रपीयूषधाराऽऽप्लावितभूतलः । शङ्खध्वनिसमाक्रान्तपातालादिनभस्तलः ॥ १०७॥ चिन्तामणिर्महामल्लो बल्लहस्तो बलिः कविः । कृतत्रेतायुगोल्लासभासमानजगत्त्रयः ॥ १०८॥ द्वापरः परलोकैकः कर्मध्वान्तसुधाकरः । सुधाऽऽसिक्तवपुर्व्यासो ब्रह्माण्डादिकबाहुकः ॥ १०९॥ अकारादिक्षकारान्तवर्णपङ्क्तिसमुज्ज्वलः । अकाराकारप्रोद्गीतताननादनिनादितः ॥ ११०॥ इकारेकारमत्राढ्यमालाभ्रमणलालसः । उकारोकारप्रोद्गारिघोरनागोपवीतकः ॥ १११॥ ऋवर्णाङ्कितॠकारिपद्मद्वयसमुज्ज्वलः । लृकारयुतलॄकारशङ्खपूर्णदिगन्तरः ॥ ११२॥ एकारैककारगिरिजास्तनपानविचक्षणः । ओकारौकारविश्वादिकृतसृष्टिक्रमालसः ॥ ११३॥ अंअःवर्णावलीव्याप्तपादादिशीर्षमण्डलः । कर्णतालकृतात्युच्चैर्वायुवीजितनिर्झरः ॥ ११४॥ खगेशध्वजरत्नाङ्ककिरीटारुणपादकः । गर्विताशेषगन्धर्वगीततत्परश्रोत्रकः ॥ ११५॥ घनवाहनवागीशपुरस्सरसुरार्चितः । ङवर्णामृतधाराढ्यशोभमानैकदन्तकः ॥ ११६॥ चन्द्रकुङ्कुमजम्बाललिप्तसिन्दूरविग्रहः । छत्रचामररत्नाढ्यभ्रुकुटालङ्कृताननः ॥ ११७॥ जटाबद्धमहानर्घमणिपङ्क्तिविराजितः । झङ्कारिमधुपव्रातगाननादविनादितः ॥ ११८॥ ञवर्णकृतसंहारदैत्यासृक्पर्णमुद्गरः । टकाराख्याफलास्वादवेपिताशेषमूर्धजः ॥ ११९॥ ठकाराद्यडकाराङ्कढकारानन्दतोषितः । णवर्णामृतपीयूषधाराधारसुधाकरः ॥ १२०॥ ताम्रसिन्दूरपूजाढ्यललाटफलकच्छविः । थकारघनपङ्क्त्यातिसन्तोषिताद्विजव्रजः ॥ १२१॥ दयामृतहृदम्भोजधृतत्रैलोक्यमण्डलः । धनदादिमहायक्षसंसेवितपदाम्बुजः ॥ १२२॥ नमिताशेषदेवौघकिरीटमणिरञ्जितः । परवर्गापवर्गादिभोगेच्छेदनदक्षकः ॥ १२३॥ फणिचक्रसमाक्रान्तगलमण्डलमण्डितः (फणिचक्रसमामल्लमण्डलमण्डितः) । बद्धभ्रूयुगभीमोग्रसन्तर्जितसुरसुरः ॥ १२४॥ भवानीहृदयानन्दवर्द्धनैकनिशाकरः । मदिराकलशस्फीतकरालैककराम्बुजः ॥ १२५॥ ज्ञान्तरायसङ्घातसज्जीकृतवरायुधः । रत्नाकरसुताकान्तिक्रान्तिकीर्तिविवर्धनः ॥ १२६॥ लम्बोदरमहाभीमवपुर्दीप्तकृतासुरः । वरुणादिदिगीशानस्वर्चितार्चनचर्चितः ॥ १२७॥ शङ्करैकप्रियप्रेमनयनान्दवर्द्धनः । षोडशस्वरितालापगीतगानविचक्षणः ॥ १२८॥ समस्तदुर्गतिसरिन्नाथोत्तारणकोडुपः । हरादिब्रह्मवैकुण्ठब्रह्मगीतादिपाठकः ॥ १२९॥ क्षमापूरितहृत्पद्मसंरक्षितचराचरः । ताराङ्कमन्त्रवर्णैकाविग्रहोज्ज्वलविग्रहः ॥ १३०॥ अकारादिक्षकारान्तविद्याभूषितविग्रहः । ॐ श्रीविनायको ॐ ह्रीं विघ्नाध्यक्षो गणाधिपः ॥ १३१॥ हेरम्बो मोदकाहारो वक्रतुण्डो विधिः स्मृतः । वेदान्तगीतो विद्यार्थिसिद्धमन्त्रः षडक्षरः ॥ १३२॥ गणेशो वरदो देवो द्वादशाक्षरमन्त्रितः । सप्तकोटिमहामन्त्रमन्त्रिताशेषविग्रहः ॥ १३३॥ गाङ्गेयो गणसेव्यश्च ॐ श्रीद्वैमातुरः शिवः । ॐ ह्रीं श्रीं क्लीं ग्लौं गँ देवो महागणपतिः प्रभुः ॥ १३४॥ इदं नामसहस्रं तु महागणपतेः स्मृतम् । गुह्यं गोप्यतमं सिद्धं सर्वतन्त्रेषु गोपितम् ॥ १३५॥ सर्वमन्त्रमयं दिव्यं सर्वविघ्नविनाशनम् (सर्वमन्त्रविनायकम्) । ग्रहतारामयं राशिवर्णपङ्क्तिसमन्वितम् ॥ १३६॥ सर्वाविद्यामयं ब्रह्मसाधनं साधकप्रियम् । गणेशस्य च सर्वस्वं रहस्यं त्रिदिवौकसाम् ॥ १३७॥ यथेष्टफलदं लोके मनोरथप्रपूरणम् । अष्टसिद्धिमयं श्रेष्ठं साधकानां जयप्रदम् ॥ १३८॥ विनार्चनं विना होमं विनान्यासं विना जपम् । अणिमाद्यष्टसिद्धीनां साधनं स्मृतिमात्रतः ॥ १३९॥ चतुर्थ्यामर्धरात्रे तु पठेन्मन्त्री चतुष्पथे । लिखेद्भूर्जे महादेवि ! पुण्यं नामसहस्रकम् ॥ १४०॥ धारयेत्तं चतुर्दश्यां मध्याह्ने मूर्ध्नि वा भुजे । योषिद्वामकरे चैव पुरुषो दक्षिणे भुजे ॥ १४१॥ स्तम्भयेदपि ब्रह्याणं मोहयेदपि शङ्करम् । वशयेदपि त्रैलोक्यं मारयेदखिलान् रिपून् ॥ १४२॥ उच्चाटयेच्च गीर्वाणं शमयेच्च धनञ्जयम् । वन्ध्या पुत्रं लभेच्छीघ्रं निर्धनो धनमाप्नुयात् ॥ १४३॥ त्रिवारं यः पठेद्रात्रौ गणेशस्य पुरः शिवे । नग्नः शक्तियुतो देवि भुक्त्वा भोगान्यथेप्सितान् ॥ १४४॥ प्रत्यक्षवरदं पश्येद्गणेशं साधकोत्तमः । य इदं पठते नाम्नां सहस्रं भक्तिपूर्वकम् ॥ १४५॥ तस्य वित्तादिविभवोदारायुः सम्पदः सदा । रणे राजमये द्यूते पठेन्नामसहस्रकम् ॥ १४६॥ सर्वत्र जयमाप्नोति गणेशस्य प्रसादतः ॥ १४७॥ इतीदं पुण्यसर्वस्वं मन्त्रनामसहस्रकम् । महागणपतेः पुण्यं गोपनीयं स्वयोनिवत् ॥ १४८॥ इति श्रीरुद्रयामलतन्त्रे श्रीमदुच्छिष्टगणेशसहस्रनामस्तोत्र निरूपणं नामचतुर्थं रत्नम् ॥ ४॥

श्रीमदुच्छिष्टगणेशस्तवराजः

श्रीगणेशाय नमः ॥ अथ श्रीमदुच्छिष्टगणेशस्तवराजप्रारम्भः ॥ उत्कं च रुद्रयामले ॥ देव्युवाच ॥ पूजान्ते ह्यनया स्तुत्या स्तुवीत गणनायकम् । नमामि देवं सकलार्थदं तं सुवर्णवर्णं भुजगोपवीतम् । गजाननं भास्करमेकदन्तं लम्बोदरं वारिभवासनं च ॥ १॥ केयुरिणंहारकिरीटजुष्टं चतुर्भुजं पाशवराभयानि । सृणिं च हस्तं गणपं त्रिनेत्रं सचामरस्त्रीयुगलेन युक्तम् ॥ २॥ सृणिंवहन्तं षडक्षरात्मानमनल्पभूषं मुनीश्वरैर्भार्गवपूर्वकैश्च । संसेवितं देवमनाथकल्पं रूपं मनोज्ञं शरणं प्रपद्ये ॥ ३॥ वेदान्तवेद्यं जगतामधीशं देवादिवन्द्यं सुकृतैकगम्यम् । स्तम्बेरमास्यं नवचन्द्रचूडं विनायकं तं शरणं प्रपद्ये ॥ ४॥ भवाख्यदावानलदह्यमानं भक्तं स्वकीयं परिषिञ्चते यः । गण्डस्रुताम्भोभिरनन्यतुल्यं वन्दे गणेशं च तमालनीलम् (तमोऽरिनेत्रम्) ॥ ५॥ शिवस्य मौलाववलोक्य चन्द्रं सुशुण्डया मुग्धतया स्वकीयम् । भग्नं विषाणं परिभाव्य चित्ते आकृष्टचन्द्रो गणपोऽवतान्नः ॥ ६॥ पितुर्जटाजूटतटे सदैव भागीरथीं तत्र कुतूहलेन । विलोक्य भागीरथीं विहर्तुकामः स महीध्रपुत्र्या निवारितः पातु सदा गजास्यः ॥ ७॥ लम्बोदरो देवकुमारसङ्घैः क्रीडन्कुमारं जितवान्निजेन । करेण चोत्तोल्य ननर्त रम्यं दन्तावलास्यो भयतः स पायात् ॥ ८॥ आगत्य योच्चैर्हरिनाभिपद्मं ददर्श तत्राशु करेण तच्च । उद्धर्तुमिच्छन्विधिवादवाक्यं (विधिचाटुवाक्यं) मुमोच भूत्वा चतुरो गणेशः ॥ ९॥ निरन्तरं संस्कृतदानपट्टे लग्नां तु गुञ्जद्भ्रमरावलीं वै । तं श्रोत्रतालैरपसारयन्तं स्मरेद्गजास्यं निजहृत्सरोजे ॥ १०॥ विश्वेशमौलिस्थितजह्नुकन्याजलं गृहीत्वा निजपुष्करेण । हरं सलीलं पितरं स्वकीयं प्रपूजयन्हस्तिमुखः स पायात् ॥ ११॥ स्तम्बेरमास्यं घुसृणाङ्गरागं सिन्दूरपूरारुणकान्तकुम्भम् । कुचन्दनाल्यिप्तकरं (कुचन्दनाश्लिष्टकरं) गणेशं ध्यायेत्स्वचित्ते सकलेष्टदं तम् ॥ १२॥ स भीष्ममातुर्निजपुष्करेण जलं समादाय कुचौ स्वमातुः । प्रक्षालयामास षडास्यपीतौ स्वार्थं मुदेऽसौ कलभाननोऽस्तु ॥ १३॥ सिञ्चाम नागं शिशुभावमाप्तं केनापि सत्कारणतो धरित्र्याम् । वक्तारमाद्यं नियमादिकानां लोकैकवन्द्यं प्रणमामि विघ्नम् (विघ्नं विघ्ननाशनमित्यर्थः) ॥ १४॥ आलिङ्गितं चारुरुचा मृगाक्ष्या सम्भोगलोलं मदविह्वलाङ्गम् । विघ्नौघविध्वंसनसक्तमेकं नमामि कान्तं द्विरदाननं तम् ॥ १५॥ हेरम्ब उद्यद्रविकोटिकान्तः पञ्चाननेनापि विचुम्बितास्यः । मुनीन्सुरान्भक्तजनांश्च सर्वान्स पातु रथ्यासु सदा गजास्यः ॥ १६॥ द्वैपायनोक्तानि स निश्चयेन स्वदन्तकोट्या निखिलं लिखित्वा । द्वैपायनोक्तं सुविचार्य येन दन्तं पुराणं शुभमिन्दुमौलिस्तपोभिरुग्रं मनसा स्मरामि ॥ १७॥ सुतमिन्दुमौलेस्तमग्र्यरूपं क्रीडातटान्ते जलधाविभास्ये वेलाजले लम्बपतिः प्रभीतः । विचिन्त्य कस्येति सुरास्तदा तं विश्वेश्वरं वाग्भिरभिष्टुवन्ति ॥ १८॥ वाचां निमित्तं स निमित्तमाद्यं पदं त्रिलोक्यामददत्स्तुतीनाम् । सर्वैश्च वन्द्यं न च तस्य वन्द्यः स्थाणोः परं रूपमसौ स पायात् ॥ १९॥ इमां स्तुतिं यः पठतीह भक्त्या समाहितप्रीतिरतीव शुद्धः । संसेव्यते चेन्दिरया नितान्तं दारिद्र्यसङ्घं स विदारयेन्नः ॥ २०॥ ॥ इति श्रीरुद्रयामलतन्त्रे हरगौरीसंवादे उच्छिष्टगणेशस्तोत्रनिरूपणं नाम पञ्चमम् ॥ ५॥ इति श्रीमदुच्छिष्टगणपति पञ्चरत्नं सम्पूर्णम् ॥ श्रीगणेशार्पणमस्तु ॥ ॐ गँ ॥

श्रीमदुच्छिष्टचाण्डालिन्युपासना

अथ श्रीबृहज्ज्योतिषार्णवान्तर्गतधर्मस्कन्धान्तःपात्युपासनास्तबके श्रीमदुच्छिष्टचाण्डालिन्युपासनाप्रारम्भः ॥ अथोच्छिष्टचाण्डाली मन्त्राः ॥ उक्तं च तन्त्रसारे ॥ तदुक्तं फेट्कारिण्याम् ॥ ``उच्चार्योच्छिष्टशब्दं तु तथा चाण्डालिनीति च । सुमुखीति ततो देवीं कीर्त्तयेत्तदन्तरम् ॥ १॥ महापिशाचिनीं पश्चाल्लज्जाबीजं ततः परम् । नादबिन्दुसमायुक्तं ठकारत्रितयं पुनः ॥ २॥ सविसर्गं महादेवि सर्वसिद्धिप्रदायकम् ॥'' मन्त्रान्तरम् ॥ तदुक्तं तन्त्रान्तरे । ``अथोच्छिष्टचाण्डालिमातङ्गीपदमीरयेत् ॥ ३॥ ततः सर्ववशं चान्ते करिहृद्वह्निवल्लभा । एकोनविंशता वर्णैः सर्वाभीष्टकरा भवेति ॥ ४॥'' मन्त्रान्तरं मन्त्रदेवप्रकाशिकायाम् ॥ ``वाक्भवं ऐँ माया ह्रीँ कामः क्लीँ सौः ऐँ ज्येष्ठमातङ्गि नमामि उच्छिष्टचाण्डालिनि त्रैलोक्यवशङ्करि स्वाहा ॥'' इति । इमां विद्यां जपेद्देवि चापरा हुंसमाश्रिता । इयं विद्या महाविद्या सर्वपापापहारिणी ॥ ५॥ स्वर्गदा मोक्षदा चैव राजसौभाग्यदायिका । यां यां प्रार्थयते सिद्धिं हठात्तां तामवाप्नुयात् ॥ ६॥ विधानं च प्रवक्ष्यामि श‍ृणु देवि वरानने । भोजनानन्तरं देवि विनैवाचमने कृते ॥ ७॥ बलिं दद्यात्प्रथमतोमूलमन्त्रेण साधकः । ततो मन्त्रं जपेद्ध्यात्वा देवीं तामिस्ष्टसिद्धये ॥ ८॥'' बलिमप्युच्छिष्टेन ॥ तथा च - ``नतिथिर्न च नक्षत्रं न चाङ्गन्यासमेव च । नारिदोषो न वा विघ्नं नाशौचं नियमो न च ॥ ९॥ यस्य तिष्ठति मन्त्रोऽयं न च विघ्नैः स बाध्यते ॥'' ध्यानं तु - ``शवोपरि समासीनां रक्तम्बर परिच्छदाम् ॥ १०॥ रक्तालङ्कारसंयुक्तां गुञ्जाहारविभूषिताम् । षोडशाब्दां च युवतीं पीनोन्नतपयोधराम् ॥ ११॥ कपालकर्त्तिकाहस्तां परज्योतिः स्वरूपिणीम् । वामदक्षिणयोगेन ध्यायेन्मन्त्रविदुत्तमः ॥ १२॥ स्थण्डिले च बलिं दत्त्वा जपेत्तद्गतमानसः । उच्छिष्टेन च कर्त्तव्यो जपः स्यात्सिद्धिमिच्छता (कर्तव्यः स्यादितिसम्बन्धः) ॥ १३॥ उच्छिष्टे जपमानस्य जायन्ते सर्वसिद्धियः । अपरं च प्रवक्ष्यामि श‍ृणु देवि फलप्रदम् ॥ १४॥ होमं च तर्पणं चैव सर्वकामार्थसिद्धये । स्थण्डिले मण्डलं कृत्वा चतुरस्र समन्ततः ॥ १५॥ पूजयेन्मण्डले देवि मूल मन्त्रेण साधकः ॥'' ततोमूलमुच्चार्य ॐ मण्डलाय नमः इति मन्त्रेण वह्निस्वरूपां देवतां ध्यात्वा होमयेत् ॥ तथा च - ``ततो देवीं समाधाय वह्निरूप व्यवस्थिताम् । देवीं ध्यात्वाऽऽचरेद्धोमं दधिसिद्धान्नतन्दुलैः ॥ १६॥ सहस्रमात्रहोमेन राजानं वशमानयेत् । मार्जारस्य तु मांसेन देव्या होमं समाचरेत् ॥ १७॥ स प्राप्नोति परां विद्यां सर्व शास्त्रवशीकृताम् । कुर्याच्छागस्य मांसेन होमं मधुसमन्वितम् ॥ १८॥ सहस्रैकविधानेन भवन्ति कुलसिद्धयः । विद्याकामश्चरेद्धोमं शर्करायुतपायसैः ॥ १९॥ तस्य वै देविसिद्ध्यन्ति सद्यो विद्याश्चतुर्दश । बिल्वपत्रैस्त्रिमध्वक्तैर्मासमेकं समाहितः (होमं चरेदिति शेषः) ॥ २०॥ वन्ध्यापि लभते पुत्रं चिरन्जीविनमुत्तमम् । कर्कन्धूकुसुमं हुत्वा छागरक्तसमन्वितम् ॥ २१॥ दुर्भगाया हठाद्देवि सौभाग्यं शुभदायकम् । रजस्वलाया वस्त्रेण मधुना पायसेन च ॥ २२॥ होमं कृत्वा महादेवि त्रैलोक्यं वशमानयेत् । इत्येषा कथिता देवि सर्वपापप्रणाशिनी ॥ २३॥ मन्त्रस्स्योच्चारणादेव सर्वपापप्रणाशिनी । उच्छिष्टेदूषणं त्यक्त्वा सपवित्रो जपेन्मनुम् ॥ २४॥'' अत्र यद्यपि पुरश्चरणं नोक्तं तथाप्यष्टसहस्र जपः तद्दशांशेन होमादिकं च बोध्यम् ॥ यथा - ``येषां जपे च होमे च सङ्ख्यानोक्ता मनीषिभिः । तेषामष्टसहस्राणि सङ्ख्या स्याज्जपहोमयोः ॥ २५॥'' इत्यभिधानादष्टोत्तरसहस्रमिति सम्प्रदायः आसां सिद्धविद्यात्वात्पुरश्चरणं नास्तीति निबन्धकाराः । अथ मन्त्र कोशे - ``ऐँ नमः उच्छिष्टचाण्डालिमातङ्गि सर्ववशङ्करि स्वाहा'' ॥ १॥ अस्य मन्त्रस्य मदन ऋषिः गायत्री त्रिवृच्छन्दः देवी लघुश्यामा देवता ऐँ बीजं स्वाहा शक्ति अभीष्टसिद्ध्यर्थे जपे विनियोगः ॥ ऐँ रत्यै नमो मूर्ध्नि । ह्रीँ प्रीत्यै नमः पादयोः । ह्रीँ द्रावण बाणाय नमः भ्रूमध्ये । द्रीँ शोषणबाणाय नमः मुखे । क्लीँ तापन बाणाय नमः हृदि । लूँ मोहनबाणाय नमः गुह्ये । सः तापनबाणाय नमः पादयोः ॥ रामा ३ ग्नि ३ गुण ३ रामां ३ क ९ नेत्र २ वर्णैर्मनूस्थितैः ॥ ङेनमोंऽताः कन्याकान्ता ब्रह्म्याद्या अष्टमातरः ॥ ऐँ ब्रह्मकन्यकायै नमः । ॐ क्षाँ नमः ब्रह्मकन्यकायै नमः । ॐ ऐँ सिद्धकन्यकायै नमः । अणिमादिन्यासः । ऊर्वश्यादिन्यासः । यक्षादिन्यासः । क्लीँ यक्षकन्यायै नमः । ॐ अणिमाकन्यायै नमः । ॐ महिमा कन्यायै नमः । क्लीँ ऊर्वशी कन्यायै नमः । पश्चान्मूलवर्ण न्यासः ॥ ॐ ऐँ नमः । ॐ नँ नमः । ॐ मँ नमः । ॐ उँ नमः । ॐ छिँ नमः । ॐ ष्टँ नमः । ॐ चाँ नमः । इत्यादि न्यासाने वां विधान्कृत्वा मातङ्गी मासने स्मरेत् ॥ माणिक्याभरणान्वितां स्मितमुखीं नीलोत्पलाभाम्बरां रम्यालक्तकलिप्तपादकमलां नेत्रत्रयोल्लासिनीम् । वीणावादनतत्परां सुरनुतां कीरच्छदश्यामलां मातङ्गीं शशिशेखरामनुभजे ताम्बूलपूर्णाननाम् ॥ २६॥ एकलक्षजपः ॥ मधूकपुष्पैर्होमः ॥ मातङ्गीपीठे लघुश्यामापूजनम् ॥ ऐँ शुकप्रियायै विद्महे क्लीँ कामेश्वरी धीमहि ॥ तन्नः श्यामा प्रचोदयात् ॥ इति श्यामागायत्री मन्त्रः ॥ अस्य उपासनाद्देवसमो भवेत् । चिन्तितार्थ सिद्धिःस्यात् ॥ ३॥ अथोच्छिष्टचाण्डालिनीचेटकम् ॥ तदुक्तं मन्त्रमहार्णवे ॥ अथ मन्त्रः ॥ ``ॐ नमः उच्छिष्टचाण्डालिनि वाग्वादिनि राजमोहिनि प्रजामोहिनि स्त्रीमोहिनि आन आन वे वे वायुवायु उच्छिष्टचाण्डालि सत्यवादिनीकी शक्ति फुरै स्वाहा ॥'' इति मन्त्रः ॥ अस्य विधानम् ॥ भोजन् कर्के जुठेमुख इस मन्त्रको एक लाख जपे । पीछे जहा कही एकान्त मे बैठकर् इस मन्त्रका स्मरण करोगे, वही भोजन् आकर अपने आप उपस्थित होगा ॥ इति श्री हरगौरी संवादे बृहज्ज्योतिषार्णवान्तर्गतधर्मस्कन्दान्तः पात्युपासनास्तबके श्रीमदुच्छिष्टचाण्डालिन्युपासनानिरूपणं नाम षट्चत्वारिंशदधिक द्विशततमोऽध्यायः ॥ २४६॥ इति उच्छिष्टगणपत्युच्छिष्टचाण्डालिन्युपासने समाप्ते ॥ ५॥ The Puja Paddhati, sahasranAmastotra, kavacham, and stavarAjaH are available as separate documents. Encoded and proofread by Krishna Vallapareddy
% Text title            : Uchchishtaganapati Panchanga
% File name             : uchChiShTagaNapatipanchAngam.itx
% itxtitle              : uchChiShTagaNapatipanchANgaM uchChiShTachANDAlinyupAsanA sahita (mantraprayogaH, pujApaddhati, sahasranAmastotram, kavacham, stavarAjaH)
% engtitle              : uchChiShTagaNapati panchAnga
% Category              : ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Krishna Vallapareddy krishna321 at hotmail.com
% Proofread by          : Krishna Vallapareddy
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org