% Text title : Vakratunda Stuti by Devarshi % File name : vakratuNDastutiHdevarShibhIkRRitA.itx % Category : ganesha % Location : doc\_ganesha % Transliterated by : NA % Proofread by : NA % Description/comments : Mudgalapurana, Khanda 1, Adhyaya 32 % Latest update : April 23, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vakratunda Stuti by Devarshi ..}## \itxtitle{.. वक्रतुण्डस्तुतिः देवर्षिभी कृता ..}##\endtitles ## श्रीगणेशाय नमः । देवर्षय ऊचुः । नमस्ते वक्रतुण्डाय गजवक्त्राय ते नमः । एकदन्ताय देवाय सर्वाधिपतये नमः ॥ 30॥ निर्गुणाय निरूपाय चतुर्बाहुधराय ते । सिंहवाहाय नागानां पत्युर्नाभौ धराय च ॥ 31॥ अनन्ताय ह्यपाराय दुर्लक्ष्याय नमो नमः । पाशाङ्कुशधरायैव नागयज्ञोपवीतिने ॥ 32॥ वरदाभयहस्ताय सिद्धिबुद्धिवराय च । ब्रह्मभूताय भक्तानां ब्रह्मभूयकराय ते ॥ 33॥ नमस्ते शम्भुरूपाय विष्णुरूपाय ते नमः । सूर्यरूपाय धात्रे च नमः शक्तिमयाय च ॥ 34॥ दैत्यदानवरूपाय देवरूपधराय च । नमः पक्षिस्वरूपाय शुकरूपाय ते नमः ॥ 35॥ ग्रहनक्षत्ररूपाय लतावृक्षस्वरूपिणे । पर्वताय नमस्तुभ्यं सरित्सागररूपिणे ॥ 36॥ जलजन्तुस्वरूपाय सर्परूपाय ते नमः । वेदाधिकाशीतिलक्षयोनिसंस्थाय ते नमः ॥ 37॥ चराचरमयायैव नमो नानाप्रभेदिने । कर्माकर्मस्वरूपाय नमः खलु विकर्मणे ॥ 38॥ ज्ञानयोगाय देवाय स्वात्मरूपधराय ते । स्वसंवेद्यस्वरूपाय सदा योगमयाय ते ॥ 39॥ नानाधारप्रधाराय शब्दब्रह्ममयाय ते । मायारूपाय मायायै मायाहीनाय ते नमः ॥ 40॥ मायिभ्यो मोहदात्रे च सर्वकाराय ते नमः । स्थूलसूक्ष्मादिभेदाय भेदहीनाय ते नमः ॥ 41॥ भेदाभेदमयायैवानन्तपाराय ते नमः । भक्तेभ्यो वरदात्रे च भक्तसंरक्षकाय ते ॥ 42॥ नमो नमः परेशायाव्ययाय च नमो नमः । गणेशाय नमस्तुभ्यं योगाधीशाय ते नमः ॥ 43॥ यं स्तोतुं न समर्थाश्च वेदाः साङ्गाश्च योगिनः । नं किं स्तुमो गणेशानं वक्रतुण्डस्वरूपिणम् ॥ 44॥ मायादुःखं च सर्वेषां मनसि ज्ञानकारकम् । ब्रह्म तस्मात्तथा वक्रं ज्ञानहीनं बुधैः स्मृतम् ॥ 45॥ माया च ब्रह्मतुण्डं यद् द्वयोर्योगे भवेत्परम् । योगशान्तिश्च सर्वेषां योगिनां हृदि संस्थिता ॥ 46॥ मायादहस्वरूपा ते ब्रह्म वक्रं स्मृतं मुखम । उभयोर्योगभावे त्वं वक्रतुण्डः प्रकथ्यते ॥ 47॥ तं वक्रतुण्डं पश्यामः साक्षाद् योगमयं परम् । धन्या वयं गणाध्यक्षं स्तुत्वा तं प्रणताः स्तवैः ॥ 48॥ धन्यं जन्म त्वक्षि धन्यं धन्याः सम्पद एव च । ज्ञानं धन्यं तपश्चैव यन दृष्टो गजाननः ॥ 49॥ प्रमन्नो यदि देवेश यदि देयो वरः शुभः । तदा त्वदीयपादाब्जे भक्तिरस्तु सदा च नः ॥ 50॥ प्रार्थयामो वरं चैतं यतस्त्वं चिन्तितार्थदः । मत्सरासुरनाशं च वक्रतुण्ड कुरु प्रभो ॥ 51॥ जगत्सर्वं वयं चैव पीडितास्तेन विघ्नप । सर्वेषामुपकारार्थं जहि दैत्यं महाबलम् ॥ 52॥ स्तुत्वैवं प्रार्थयित्वा तं प्रणतास्ते सुरर्षयः । तानुत्थाप्य स्वयं साक्षाद्वक्रतुण्ड उवाच ह ॥ 53॥ वक्रतुण्ड उवाच । भवेत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं परम् । भविष्यति महाभागा ईप्सितार्थप्रदं महत् ॥ 54॥ मत्सरासुरनाशं च करिष्यामि सुरर्षयः । भवतां भक्तियोगेन प्रसन्नः पूर्णतां गतः ॥ 55॥ पञ्चभूतमयं सर्वं त्रिगुणं जगदुच्यते । अष्टावरणसंयुक्तं ब्रह्माण्डं हि सुरर्षयः ॥ 56॥ अष्टावरणसंयुक्ता देवाः सर्वे च मानवाः । नागाश्चराचरं सर्वं तस्य तेभ्यो भयं नहि ॥ 57॥ अतो मत्सरदैत्यस्य नाशश्च कठिनो महान् । नथापि भवतां देवाः करिष्यामि प्रियं द्विजाः ॥ 58॥ इति देवर्षिभी कृता वक्रतुण्डस्तुतिः समाप्ता । 1\.32 ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}