% Text title : vallabhamahAgaNapatitrishatI % File name : vallabhamahAgaNapatitrishati.itx % Category : shatInAmAvalI, ganesha, trishatI % Location : doc\_ganesha % Transliterated by : Shree Devi Kumar % Proofread by : Shree Devi Kumar, PSA Easwaran % Latest update : May 23, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vallabhamahaganapati ट्रिशती णमवलि Sadhana ..}## \itxtitle{.. श्रीवल्लभमहागणपतित्रिशतीनामावलिः ..}##\endtitles ## प्रस्तुत श्रीवल्लभमहागणपतित्रिशतीनामावली में श्रीमहागणपति के तीन सौ नाम दिए गए हैं । इन नामों की सबसे बडी मुख्य विशेषता यह है कि इन नामों के \ldq{}जप\rdq{} के द्वारा स्वाभाविक रूप से श्रीमहागणपति के मन्त्रराज (OM श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा) का भी जप होता है क्यों कि प्रस्तुत तीन सौ नामों के प्रारम्भिक अक्षर क्रम से मन्त्रराज के एक एक अक्षर के अनुसार हैं और नामावली का समापन \ldq{}मूलमन्त्र गणपतये नमः\rdq{} से होता है । इन नामों के द्वारा साधकगण श्रीमहागणपति की चार प्रकार से साधना कर सकते हैं 1\. जप\, 2\. पूजन\, 3\. तर्पण एवं 4\. होम । \ldq{}जप\rdq{} के लिए सभी नामों के प्रारम्भ में \ldq{}OM\rdq{} और अन्त में \ldq{}नमः\rdq{} का प्रयोग किया जाता है\, जिसे प्रस्तुत नामों के साथ यहाँ दिया जा रहा है । \ldq{}पूजन\rdq{} के लिए नामों के अन्त में \ldq{}पूजयामि नमः\rdq{}\, \ldq{}तर्पण\rdq{} हेतु \ldq{}तर्पयामि नमः\rdq{} लगाना चाहिए । पूजन एवं तर्पण दोनों एक साथ करने हेतु प्रत्येक नाम के अन्त में \ldq{}पूजयामि नमः तर्पयामि नमः\rdq{} कहना चाहिए । \ldq{}होम\rdq{} हेतु नामों के अन्त में \ldq{}स्वाहा\rdq{} लगाना चाहिए । \ldq{}नामावली\rdq{} के द्वारा \ldq{}जपपूजनतर्पणहवन\rdq{} करने हेतु सबसे पहले श्रीमहागणपति का ध्यान करना चाहिए । फिर \ldq{}मानसपूजन\rdq{} कर जपपूजनतर्पणहवन आदि करना चाहिए । यथा\- श्रीगणेशाय नमः । श्रीवल्लभमहागणपतिप्रीत्यर्थं श्रीमहागणपतिप्रसादसिद्ध्यर्थं श्रीमहागणपतिमहामन्त्रजपं करिष्ये ॥ अस्य श्रीमहागणपतिमहामन्त्रस्य गणकऋषिः गायत्री छन्दः श्रीमहागणपतिर्देवता । गां बीजम्\, गीं शक्तिः\, गूं कीलकम्\, श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः गां अङ्गुष्ठाभ्यां नमः । गीं तर्जनीभ्यां नमः । गूं मध्यमाभ्यां नमः । गैं अनामिकाभ्यां नमः । गौं कनिष्टिकाभ्यां नमः । गः करतलकरपृष्ठाभ्यां नमः । गां हृदयाय नमः । गीं शिरसे स्वाहा । गूं शिखायै वषट् । गैं कवचाय हूम् । गौं नेत्रत्रयाय वौषट् । गः अस्त्राय फट् । भूर्भुवसुवरों इति दिग्बन्धः । ॥ ध्यानम् ॥ बीजापूरगदेक्षुकार्मुकरुजा चक्राब्जपाशोत्पल । व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः ॥ ध्येयो वल्लभया सपद्यकरयाऽऽश्लिष्टोज्ज्वलद्भूषया । विश्वोत्पत्ति विपत्ति संस्थितिकरो विघ्नो विशिष्टार्थदः ॥ मूषिकवाहन मोदकहस्त\, चामरकर्ण विलम्बितसूत्र । वामनरूप महेश्वरपुत्र\, विघ्नविनायक पाद नमस्ते ॥ ॥ मानसपूजा ॥ लं पृथिव्यात्मकं गन्धं श्रीवल्लभमहागणपतये समर्पयामि नमः । हं आकाशात्मकं पुष्पं श्रीवल्लभमहागणपतये समर्पयामि नमः । यं वाय्वात्मकं धूपं श्रीवल्लभमहागणपतये घ्रापयामि नमः । रं वह्नयात्मकं दीपं श्रीवल्लभमहागणपतये दर्शयामि नमः । वं अमृतात्मकं नैवेद्यं श्रीवल्लभमहागणपतये निवेदयामि नमः । सं सर्वात्मकं ताम्बूलं श्रीवल्लभमहागणपतये समर्पयामि नमः । ॥ अथ त्रिशती नामावलिः ॥ OM ओंकारगणपतये नमः । OM ओंकारप्रणवरूपाय नमः । OM ओंकारमूर्तये नमः । OM ओंकाराय नमः । OM ओंकारमन्त्राय नमः । OM ओंकारबिन्दुरूपाय नमः । OM ओंकाररूपाय नमः । OM ओंकारनादाय नमः । OM ओंकारमयाय नमः । OM ओंकारमूलाधारवासाय नमः ॥ 10॥ OM श्रीङ्कारगणपतये नमः । OM श्रीङ्कारवल्लभाय नमः । OM श्रीङ्काराय नमः । OM श्रीं लक्ष्म्यै नमः । OM श्रीं महागणेशाय नमः । OM श्रीं वल्लभाय नमः । OM श्रीगणेशाय नमः । OM श्रीं वीरगणेशाय नमः । OM श्रीं वीरलक्ष्म्यै नमः । OM श्रीं धैर्यगणेशाय नमः ॥ 20॥ OM श्रीं वीरपुरेन्द्राय नमः । OM ह्रीङ्कारगणेशाय नमः । OM ह्रीङ्कारमयाय नमः । OM ह्रीङ्कारसिंहाय नमः । OM ह्रीङ्कारबालाय नमः । OM ह्रीङ्कारपीठाय नमः । OM ह्रीङ्काररूपाय नमः । OM ह्रीङ्कारवर्णाय नमः । OM ह्रीङ्कारकलाय नमः । OM ह्रीङ्कारलयाय नमः ॥ 30॥ OM ह्रीङ्कारवरदाय नमः । OM ह्रीङ्कारफलदाय नमः । OM क्लीङ्कारगणेशाय नमः । OM क्लीङ्कारमन्मथाय नमः । OM क्लीङ्काराय नमः । OM क्लीं मूलाधाराय नमः । OM क्लीं वासाय नमः । OM क्लीङ्कारमोहनाय नमः । OM क्लीङ्कारोन्नतरूपाय नमः । OM क्लीङ्कारवश्याय नमः ॥ 40॥ OM क्लीङ्कारनाथाय नमः । OM क्लीङ्कारहेरम्बाय नमः । OM क्लीङ्काररूपाय नमः । OM ग्लौं गणपतये नमः । OM ग्लौङ्कारबीजाय नमः । OM ग्लौङ्काराक्षराय नमः । OM ग्लौङ्कारबिन्दुमध्यगाय नमः । OM ग्लौङ्कारवासाय नमः । OM गं गणपतये नमः । OM गं गणनाथाय नमः ॥ 50॥ OM गं गणाधिपाय नमः । OM गं गणाध्यक्षाय नमः । OM गं गणाय नमः । OM गं गगनाय नमः । OM गं गङ्गाय नमः । OM गं गमनाय नमः । OM गं गानविद्याप्रदाय नमः । OM गं घण्टानादप्रियाय नमः । OM गं गकाराय नमः । OM गं वाहाय नमः ॥ 60॥ OM गणपतये नमः । OM गजमुखाय नमः । OM गजहस्ताय नमः । OM गजरूपाय नमः । OM गजारूढाय नमः । OM गजाय नमः । OM गणेश्वराय नमः । OM गन्धहस्ताय नमः । OM गर्जिताय नमः । OM गताय नमः ॥ 70॥ OM णकारगणपतये नमः । OM णलाय नमः । OM णलिङ्गाय नमः । OM णलप्रियाय नमः । OM णलेशाय नमः । OM णलकोमलाय नमः । OM णकरीशाय नमः । (गरीशाय) OM णकरिकाय नमः । (गरिकाय) OM णणणङ्काय नमः । (णङ्गाय) OM णणीशाय नमः ॥ 80॥ OM णणीणप्रियाय नमः । (णणीशप्रियाय) OM परब्रह्माय नमः । OM परहन्त्रे नमः । OM परमूर्तये नमः । OM पराय नमः । OM परमात्मने नमः । OM परानन्दाय नमः । OM परमेष्ठिने नमः । OM परात्पराय नमः । OM पद्माक्षाय नमः ॥ 90॥ OM पद्मालयापतये नमः । OM पराक्रमिणे नमः । OM तत्त्वगणपतये नमः । OM तत्त्वगम्याय नमः । OM तर्कवेत्रे नमः । OM तत्त्वविदे नमः । OM तत्त्वरहिताय नमः । OM तमोहिताय नमः । OM तत्त्वज्ञानाय नमः । OM तरुणाय नमः ॥ 100॥ OM तरणिभृङ्गाय नमः । OM तरणिप्रभाय नमः । OM यज्ञगणपतये नमः । OM यज्ञकाय नमः । OM यशस्विने नमः । OM यज्ञकृते नमः । OM यज्ञाय नमः । OM यमभीतिनिवर्तकाय नमः । OM यमहृतये नमः । OM यज्ञफलप्रदाय नमः ॥ 110॥ OM यमाधाराय नमः । OM यमप्रदाय नमः । OM यथेष्टवरप्रदाय नमः । OM वरगणपतये नमः । OM वरदाय नमः । OM वसुधापतये नमः । OM वज्रोद्भवभयसंहर्त्रे नमः । OM वल्लभारमणीशाय नमः । OM वक्षस्थलमणिभ्राजिने नमः । OM वज्रधारिणे नमः ॥ 120॥ OM वश्याय नमः । OM वकाररूपाय नमः । OM वशिने नमः । OM वरप्रदाय नमः । OM रजगणपतये नमः । (रङ्गणपतये) OM रजकराय नमः । (रङ्काराय) OM रमानाथाय नमः । OM रत्नाभरणभूषिताय नमः । OM रहस्यज्ञाय नमः । OM रसाधाराय नमः ॥ 130॥ OM रथस्थाय नमः । OM रथावासाय नमः । OM रञ्जितप्रदाय नमः । OM रविकोटिप्रकाशाय नमः । OM रम्याय नमः । OM वरदवल्लभाय नमः । OM वकाराय नमः । OM वरुणप्रियाय नमः । OM वज्रधराय नमः । OM वरदवरदाय नमः ॥ 140॥ OM वन्दिताय नमः । OM वश्यकराय नमः । OM वदनप्रियाय नमः । OM वसवे नमः । OM वसुप्रियाय नमः । OM वरदप्रियाय नमः । OM रविगणपतये नमः । OM रत्नकिरीटाय नमः । OM रत्नमोहनाय नमः । OM रत्नभूषणाय नमः ॥ 150॥ OM रत्नकारकाय नमः । OM रत्नमन्त्रपाय नमः । OM रसाचलाय नमः । OM रसातलाय नमः । OM रत्नकङ्कणाय नमः । OM रवोधीशाय नमः । (रवेरधीशाय) OM रवापानाय नमः । (रवाभानाय) OM रत्नासनाय नमः । OM दकाररूपाय नमः । OM दमनाय नमः ॥ 160॥ ॥ OM दण्डकारिणे नमः । OM दयाधनिकाय नमः । OM दैत्यगमनाय नमः । OM दयावहाय नमः । OM दक्षध्वंसनकराय नमः । OM दक्षाय नमः । OM दतकाय नमः । OM दमोजघ्नाय नमः । OM सर्ववश्यगणपतये नमः ॥ 170॥ OM सर्वात्मने नमः । OM सर्वज्ञाय नमः । OM सर्वसौख्यप्रदायिने नमः । OM सर्वदुःखघ्ने नमः । OM सर्वरोगहृते नमः । OM सर्वजनप्रियाय नमः । OM सर्वशास्त्रकलापधराय नमः । OM सर्वदुःखविनाशकाय नमः । OM सर्वदुष्टप्रशमनाय नमः । OM जयगणपतये नमः ॥ 180॥ OM जनार्दनाय नमः । OM जपाराध्याय नमः । OM जगन्मान्याय नमः । OM जयावहाय नमः । OM जनपालाय नपः OM जगत्सृष्टये नमः । OM जप्याय नमः । OM जनलोचनाय नमः । OM जगतीपालाय नमः । OM जयन्ताय नमः ॥ 190॥ OM नटनगणपतये नमः । OM नद्याय नमः । OM नदीशगम्भीराय नमः । OM नतभूदेवाय नमः । OM नष्टद्रव्यप्रदायकाय नमः । OM नयज्ञाय नमः । OM नमितारये नमः । OM नन्दाय नमः । OM नटविद्याविशारदाय नमः । OM नवत्यानां सन्त्रात्रे नमः ॥ 200॥ (नवद्यानां सन्धात्रे)) OM नवाम्बरविधारणाय नमः । OM मेघडम्बरगणपतये नमः । OM मेघवाहनाय नमः । OM मेरुवासाय नमः । OM मेरुनिलयाय नमः । OM मेघवर्णाय नमः । OM मेघनादाय नमः । OM मेघडम्बराय नमः । OM मेघगर्जिताय नमः । OM मेघरूपाय नमः ॥ 210॥ OM मेघघोषाय नमः । OM मेघवाहनाय नमः । (मेषवाहनाय) OM वश्यगणपतये नमः । OM वज्रेश्वराय नमः । OM वरप्रदाय नमः । OM वज्रदन्ताय नमः । OM वश्यप्रदाय नमः । OM वश्याय नमः । OM वशिने नमः । OM वटुकेशाय नमः ॥ 220॥ OM वराभयाय नमः । OM वसुमते नमः । OM वटवे नमः । OM शरगणपतये नमः । OM शर्मधाम्ने नमः । OM शरणाय नमः । OM शर्मवद्वसुघनाय नमः । OM शरधराय नमः । (शरधाराय) OM शशिधराय नमः । OM शतक्रतुवरप्रदाय नमः ॥ 230॥ ॥ OM शतानन्दादिसेव्याय नमः । OM शमितदेवाय नमः । OM शराय नमः । OM शशिनाथाय नमः । OM महाभयविनाशनाय नमः । OM महेश्वरप्रियाय नमः । OM मत्तदण्डकराय नमः । OM महाकीर्तये नमः । OM महाभुजाय नमः । OM महोन्नतये नमः ॥ 240॥ OM महोत्साहाय नमः । OM महामायाय नमः । OM महामदाय नमः । OM महाकोपाय नमः । OM नागगणपतये नमः । OM नागाधीशाय नमः । OM नायकाय नमः । OM नाशितारातये नमः । OM नामस्मरणपापघ्ने नमः । OM नाथाय नमः ॥ 250॥ ॥ OM नाभिपदार्थपद्मभुवे नमः । OM नागराजवल्लभप्रियाय नमः । OM नाट्यविद्याविशारदाय नमः । OM नाट्यप्रियाय नमः । OM नाट्यनाथाय नमः । OM यवनगणपतये नमः । OM यमनिषूदनाय नमः । OM यमविजिताय नमः । OM यज्वने नमः । OM यज्ञपतये नमः ॥ 260॥ OM यज्ञनाशनाय नमः । OM यज्ञप्रियाय नमः । OM यज्ञवाहाय नमः । OM यज्ञाङ्गाय नमः । OM यज्ञसखाय नमः । OM यज्ञप्रियाय नमः । OM यज्ञरूपाय नमः । OM यज्ञवन्द्याय नमः । (यज्ञवन्दिताय) OM यतिरक्षकाय नमः । OM यतिपूजिताय नमः ॥ 270॥ OM स्वामिगणपतये नमः । OM स्वर्णवरदाय नमः । OM स्वर्णकर्षणाय नमः । OM स्वाश्रयाय नमः । OM स्वस्तिकृते नमः । OM स्वस्तिकाय नमः । OM स्वर्णकक्षाय नमः । OM स्वर्णताटङ्कभूषणाय नमः । (भूषिताय) OM स्वाहासभाजिताय नमः । OM स्वरशास्त्रस्वरूपकृते नमः ॥ 280॥ OM हादिविद्याय नमः । OM हादिरूपाय नमः । OM हरिहरप्रियाय नमः । OM हरण्यादिपतये नमः । (हरिण्यधिपतये) OM हाहाहूहूगणपतये नमः । OM हरिगणपतये नमः । OM हाटकप्रियाय नमः । OM हतगजाधिपाय नमः । OM हयाश्रयाय नमः । OM हंसप्रियाय नमः ॥ 290॥ OM हंसाय नमः । OM हंसपूजिताय नमः । OM हनुमत्सेविताय नमः । OM हकाररूपाय नमः । OM हरिस्तुताय नमः । OM हराङ्कवास्तव्याय नमः । OM हरिनीलप्रभाय नमः । OM हरिद्राबिम्बपूजिताय नमः । OM हरिहयमुखदेवता सर्वेष्टसिद्धिदाय नमः । OM मूलमन्त्रगणपतये नमः ॥ 300॥ इति श्रीवल्लभमहागणपतित्रिशतीनामावलिः समाप्ता । ## Encoded by Shree Devi Kumar Proofread by Shree Devi Kumar, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}