% Text title : varadagaNeshakavacham % File name : varadagaNeshakavacham.itx % Category : kavacha, ganesha % Location : doc\_ganesha % Author : Traditional % Transliterated by : Ravin Bhalekar ravibhalekar at hotmail.com % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Description-comments : rudrayAmale tantre deviirahasye % Latest update : May, 16, 2006 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. varadagaNeshakavacham ..}## \itxtitle{.. varadagaNeshakavacham ..}##\endtitles ## श्रीगणेशाय नमः । श्रीभैरव उवाच । महादेवि गणेशस्य वरदस्य महात्मनः । कवचं ते प्रवक्ष्यामि वज्रपञ्जरकाभिधम् ॥ 1॥ अस्य श्रीमहागणपतिवज्रपञ्जरकवचस्य श्रीभैरव ऋषिः \, गायत्र्यं छन्दः \, श्रीमहागणपतिर्देवता \, गं बीजं \, ह्रीं शक्तिः \, कुरुकुरु कीलकं \, वज्रविद्यादिसिद्ध्यर्थे महागणपतिवज्रपञ्जरकवचपाठे विनियोगः । ध्यानम् । विघ्नेशं विश्ववन्द्यं सुविपुलयशसं लोकरक्षाप्रदक्षं साक्षात् सर्वापदासु प्रशमनसुमतिं पार्वतीप्राणसूनुम् । प्रायः सर्वासुरेन्द्रैः ससुरमुनिगणैः साधकैः पूज्यमानं कारुण्येनान्तरायामितभयशमनं विघ्नराजं नमामि ॥ 2॥ ओंश्रींह्रींगं शिरः पातु महागणपतिः प्रभुः । विनायको ललाटं मे विघ्नराजो भ्रुवौ मम ॥ 3॥ पातु नेत्रे गणाध्यक्षो नासिकां मे गजाननः । श्रुति मेऽवतु हेरम्बो गण्डौ मोदकाशनः ॥ 4॥ द्वैमातरो मुखं पातु चाधरौ पात्वरिन्दम् । दन्तान् ममैकदन्तोऽव्याद् वक्रतुण्डोऽवताद् रसाम् ॥ 5॥ गाङ्गेयो मे गलं पातु स्कन्धौ सिंहासनोऽवतु । विघ्नान्तको भुजौ पातु हस्तौ मूषकवाहनः ॥ 6॥ ऊरू ममावतान्नित्यं देवस्त्रिपुरघातनः । हृदयं मे कुमारोऽव्याञ्जयन्तः पार्श्वयुग्मकम् ॥ 7॥ प्रद्युम्नो मेऽवतात् पृष्ठं नाभिं शङ्करनन्दनः । कटिं नन्दिगणः पातु शिश्नं वीरेश्वरोऽवतु ॥ 8॥ मेढ्रे मेऽवतु सौभाग्यो भृङ्गिरीटी च गुह्यकम् । विराटकोऽवतादूरू जानू मे पुष्पदन्तकः ॥ 9॥ जङ्घे मम विकर्तोऽव्याद् गुल्फावन्त्यगणोऽवतु । पादौ चित्तगणः पातु पादाधो लोहितोऽवतु ॥ 10॥ पादपृष्ठं सुन्दरोऽव्याद् नूपुराढ्यो वपुर्मम । विचारो जठरं पातु भूतानि चोग्ररूपकः ॥ 11॥ शिरसः पादपर्यन्तं वपुः सुप्तगणोऽवतु । पादादिमूर्धपर्यन्तं वपुः पातु विनर्तकः ॥ 12॥ विस्मारितं तु यत् स्थानं गणेशस्तत् सदावतु । पूर्वे मां ह्रीं करालोऽव्यादाग्रेये विकरालकः ॥ 13॥ दक्षिणे पातु संहारो नैरृते रुरुभैरवः । पश्चिमे मां महाकालो वायौ कालाग्निभैरवः ॥ 14॥ उत्तरे मां sitAsyu.avyAdaishAnyAmasitAtmakaH | प्रभाते शतपत्रोऽव्यात् सहस्रारस्तु मध्यमे ॥ 15॥ दन्तमाला दिनान्तेऽव्यान्निशि पात्रं सदावतु । कलशो मां निशीथेऽव्यान्निशान्ते परशुस्तथा ॥ 16॥ सर्वत्र सर्वदा पातु शङ्खयुग्मं च मद्वपुः । OMOM राजकुले हहौं रणभये ह्रींह्रीं कुद्यूतेऽवतात् श्रींश्रीं शत्रुगृहे शशौं जलभये क्लींक्लीं वनान्तेऽवतु । ग्लौंग्लूंग्लैंग्लंगुं सत्वभीतिषु महाव्याध्यार्तिषु ग्लौंगगौं नित्यं यक्षपिशाचभूतफणिषु ग्लौंगं गणेशोऽवतु ॥ 17॥ इतीदं कवचं गुह्यं सर्वतन्त्रेषु गोपितम् । वज्रपञ्जरनामानं गणेशस्य महात्मनः ॥ 18॥ अङ्गभूतं मनुमयं सर्वाचारैकसाधनम् । विनानेन न सिद्धिः स्यात् पूजनस्य जपस्य च ॥ 19॥ तस्मात् तु कवचं पुण्यं पठेद्वा धारयेत् सदा । तस्य सिद्धिर्महादेवि करस्था पारलौकिकी ॥ 20॥ यंयं कामयते कामं तं तं प्राप्नोति पाठतः । अर्धरात्रे पठेन्नित्यं सर्वाभीष्टफलं लभेत् ॥ 21॥ इति गुह्यं सुकवचं महागणपतेः प्रियम् । सर्वसिद्धिमयं दिव्यं गोपयेत् परमेश्वरि ॥ 22॥ ॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये महागणपतिकवचं समाप्तम् ॥ ## Encoded and Proofread by Ravin Bhalekar ravibhalekar@hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}