% Text title : Shri Vidya Ganesha Ashtottarashatanama Stotram % File name : vidyAgaNeshAShTottarashatanAmastotram.itx % Category : ganesha, aShTottarashatanAma % Location : doc\_ganesha % Proofread by : Sreenivasa Rao Bhagavatula % Description-comments : From स्तोत्रार्णवः 01-09 महाशैवतन्त्रे अतिरहस्ये आकाशभैरवकल्पे % Latest update : February 13, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vidya Ganesha Ashtottarashatanama Stotram ..}## \itxtitle{.. श्रीविद्यागणेशाष्टोत्तरशतनामस्तोत्रम् ..}##\endtitles ## श्रीमद्विद्यागणेशस्य नाम्नामष्टोत्तरं शतम् । वक्ष्यामि शृणु देवेशि सावधानेन चेतसा ॥ 1॥ सर्वपापप्रशमनं सर्वविघ्ननिवारकम् । सर्वरोगहरं दिव्यं साधकाभीष्टदायकम् ॥ 2॥ ब्रह्मादयः सुराः सर्वे वसिष्ठाद्या मुनीश्वराः । विद्यागणाधिनाथस्य चक्राराधनतत्पराः ॥ 3॥ स्तोत्रेणानेन सम्पूज्य जप्त्वा रवेः पदे स्थिताः । सुखिनोऽद्यापि दृश्यन्ते सद्यः सन्तुष्टमानसाः ॥ 4॥ तादृशं परमं दिव्यं प्रत्यक्षफलदायकम् । यः पठेत् प्रातरुत्थाय चिन्तयेन्मूनि बालकम् ॥ 5॥ स सर्वदुरितान्मु(क्त्वा)क्तो सर्वान् कामानवाप्नुयात् । चक्रपूजाविधानेन प्रयाणे समुपस्थिते ॥ 6॥ शोभनेषु समस्तेषु कार्येध्वन्येषु बुद्धिमान् । स्तोत्रेणानेन सम्पूज्य जप्त्वाभीष्टमवाप्नुयात् ॥ 7॥ धान्यकामी लभेद्धान्यं धनकामी धनं लभेत् । सन्तानकामी सन्तानं क्षेत्रार्थी क्षेत्रमुत्तमम् ॥ 8॥ सर्वं लभेत् सर्वकामी निष्कामी तत्फलं लभेत् । (अथ स्तोत्रम् |) OM विद्यागणपतिर्विघ्नहरो गजमुखोऽव्ययः ॥ 9॥ विज्ञानात्मा वियत्कायो विश्वाकारो विनायकः । विश्वसृग्विश्वभुग्विश्वसंहर्ता विश्वगोपनः ॥ 10॥ विश्वानुग्राहकः सत्यः शिवतुल्यः शिवात्मजः । विचित्रनर्तनो वीरो विश्वसन्तोषवर्धनः ॥ 11॥ विमर्शी विमलाचारो विश्वाकारो विनायकः । स्वतन्त्रः सुलभः स्वर्चः सुमुखः सुखबोधकः ॥ 12॥ सूर्याग्निशशिदृक् सोमकलाचूडः सुखासनः । स्वप्रकाशः सुधावक्त्रः स्वयं व्यक्तः स्मृतिप्रियः ॥ 13॥ शक्तीशः शङ्करः शम्भुः प्रभुर्विभुरुमासुतः । शान्तः शतमखाराध्यश्चतुरश्चक्रनायकः ॥ 14॥ कालजित् करुणामूर्तिरव्यक्तः शाश्वतः शुभः । उग्रकर्मोदितानन्दी शिवभक्तः शिवान्तरः ॥ 15॥ चैतन्यधृतिरव्यग्रः सर्वज्ञः सर्वशत्रुभृत् । सर्वाग्रः समरानन्दी संसिद्धगणनायकः ॥ 16॥ साम्बप्रमोदको वज्री मानसो मोदकप्रियः । एकदन्तो बृहत्कुक्षिः दीर्घतुण्डो विकर्णकः ॥ 17॥ ब्रह्माण्डकन्दुकश्चित्रवर्णश्चित्ररथासनः । तेजस्वी तीक्ष्णधिषणः शक्तिवृन्दनिषेवितः ॥ 18॥ परापराश्च पश्यन्ती प्राणनाथः प्रमत्तहृत् । सङ् क्लिष्टमध्यमःस्पष्टो वैखरीजनकः शुचिः ॥ 19॥ धर्मप्रवर्तकः कामो भूमिस्फुरितविग्रहः । तपस्वी तरुणोल्लासी योगिनीभोगतत्परः ॥ 20॥ जितेन्द्रियो जयश्रीको जन्ममृत्युविदारणः । जगद्गुरुरमेयात्मा जङ्गमस्थावरात्मकः ॥ 21॥ नमस्कारप्रियो नानामतभेदविभेदकः । नयवित् समदृक् शूरः सर्वलोकैकशासनः ॥ 22॥ विशुद्धविक्रमो वृद्धः संवृद्धः ससुहृद्गणः । सर्वसाक्षी सदानन्दी सर्वलोकप्रियङ्करः ॥ 23॥ सर्वातीतः समरसः सत्यावासः सतां गतिः । इति विद्यागणेशस्य नाम्नामष्टोत्तरं शतम् ॥ 24॥ यः पठेच्छृणुयाद्वापि नित्यं भक्तिसमन्वितः । तस्य साधकवर्यस्य सर्वावस्थासु सर्वदा । नासाध्यमस्ति किमपि विद्याविघ्नेश्वरात्मनः ॥ 25॥ ॥ इति महाशैवतन्त्रे अतिरहस्ये आकाशभैरवकल्पे शङ्करविरचिते श्रीविद्यागणेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ ## Proofread by Sreenivasa Rao Bhagavatula \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}