% Text title : Vighnaraja Stuti by Devarshi % File name : vighnarAjastutiHdevarShibhiHproktA.itx % Category : ganesha % Location : doc\_ganesha % Transliterated by : Ajit Krishnan % Proofread by : Ajit Krishnan, PSA Easwaran % Description/comments : Mudgalapurana, Khanda 7, Adhyaya 9 % Latest update : April 23, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vighnaraja Stuti by Devarshi ..}## \itxtitle{.. विघ्नराजस्तुतिः देवर्षिभिः प्रोक्ता ..}##\endtitles ## कश्यप उवाच \- ममासुरं शान्तियुतं वीक्ष्य देवाः सुहर्षिताः । प्रणम्य मुनिसंयुक्ताः पुपूजुर्विघ्ननायकम् ॥ 1॥ पूज्यं तं हृष्टरोमाणः पुनः प्रणम्य भावतः । तुष्टुवुर्विघ्नराजं ते बधाअजलय आदरात् ॥ 2॥ देवर्षय ऊचुः साम्यस्वरूपं द्विविधेषु संस्थं द्वन्द्वैर्विहीनं परमार्थभूतम् । आनन्दनाथं निजभक्तपोषं तं विघ्नराजं सततं भजामः ॥ 3॥ सर्वात्मकं बिम्बं अथो विधाय तेनैव द्वन्द्वं रचितं गणेश ! | सत्यस्वरूपं च परं ह्यसत्यं तं विघ्नराजं सततं भजामः ॥ 8॥ भेदैर्विहीनं परं अप्रमेयं साक्षिमयं कृत्य विनायकत्वम् । तत्रैव नित्यं समभावसंस्थस्तं विघ्नराजं सततं भजामः ॥ 5॥ दुण्ढे! त्वया भेदयुतं द्वितीयं सृष्टं परं ब्रह्म विहारदं च । उत्थानरूपं त्वं अपि प्रसंस्थस्तं विघ्नराजं सततं भजामः ॥ 6॥ त्वन्मायया मोहयुते परेशे अन्योन्यं आदौ मिलिते प्रकाशिन्! | तत्र स्थितस्त्वं च विमोहशून्यस्तं विघ्नराजं सततं भजामः ॥ 7॥ त्वत्प्रेरितं द्वन्द्वमयं परं च सोऽहं तथा बिन्दुमयं चकार । तत्स्थः समत्वेन विहारकारिंस्तं विघ्नराजं सततं भजामः ॥ 8॥ ताभ्यां मिलित्वा रचितं गणेश! विश्वं चतुष्पादमयं पुराणम् । तत्रैव ते नाथ! प्रकाशभावस्तं विघ्नराजं सततं भजामः ॥ 9॥ एवं स्वतोत्थानबलेन कृत्वा साम्यस्वरूपेण विहारकारिण्! | तद्भावशून्योऽसि जगानन! त्वं तं विघ्नराजं सततं भजामः ॥ 10॥ एवं परेशाधिपतेन सृष्टं त्वं तादृशो नो गणराज! भासि । साङ्क्य्स्वरूपं प्रवदन्ति वेदास्तं विघ्नराजं सततं भजामः ॥ 11॥ दोषैर्विहीनं प्रवदन्ति साङ्ख्यं तस्मान्न विघ्नेश्वर ! साङ्क्युसंस्थः । उत्थानहीनो न भवेः कदापि तं विघ्नराजं सततं भजामः ॥ 12॥ स्वानन्दवासी गणनायकस्त्वं आनन्दरूपोऽसि वदन्ति वेदाः । द्वन्द्वप्रकाशश्च तदात्मशून्यः तं विघ्नराजं सततं भजामः ॥ 13॥ नित्यं मनोवाक्प्रभवैश्च हीनः साम्यात्मकेनैव सुयोगकेन । लक्ष्यः सदानन्दघनप्रकाशतं विघ्नराजं सततं भजामः ॥ 14॥ स्तोतुं न शक्ताः प्रभवन्ति वेदा हेरम्बं आद्यं प्रणमामहे त्वाम् । तेनैव तुष्टो भव देवदेव! तं विघ्नराजं सततं भजामः ॥ 15॥ सर्वात्मकं त्वां प्रवदन्ति सर्वे योगीन्द्र मुख्याः प्रभुदासभूताः । तत्रैव ते ध्यानं अपारं एवं विघ्नराजं सततं भजामः ॥ 16॥ तेषां मनोभक्तिभवं च भावं संरक्षणार्थं वपुषा प्रयुक्तः । तत्रैव भक्तिं कुरुते सुभक्तस्तं विघ्नराजं सततं भजामः ॥ 17॥ देहस्त्रसद्गह्ममयश्च तेऽयं सद्गूपतुण्डं गजवाचकं ते । योगे तयोस्त्वं च विभासि देवस्तं विघ्नराजं सततं भजामः ॥ 18॥ कर्याननं त्वां प्रवदन्ति तेन सन्तः सदा योगमयं हृदिस्थम् । सिद्धिप्रदं बुद्धिप्रचालकं वै तं विघ्नराजं सततं भजामः ॥ 19॥ ब्रह्माऽहं एवं मदधीनकं च विश्वादिकं ब्रह्मगणा वदन्ति । त्वन्मायया मोहितचेतसस्ते तं विघ्नराजं सततं भजामः ॥ 20॥ सत्ताविहीनान् प्रकरोषि तांस्त्वं विघ्नप्रदानेन महानुभाव ! | स्वार्थैर्विहीनाः प्रभवन्ति पूर्णास्तं विघ्नराजं सततं भजामः ॥ 21॥ अङ्गिं पुनस्ते शरणाश्रितास्ते विघ्नेन हीनाः प्रभवो भवन्ति । विघ्नेशनामाऽसि ततस्त्वं एव तं विघ्नराजं सततं भजामः ॥ 22॥ एतादृशं विघ्नपतिं कथं वै स्तोतुं वयं योगमयं भवामः । वेदा न शक्ता मनसा ह्यलभ्यं तं विघ्नराजं सततं भजामः ॥ 23॥ विघ्नेश उवाच \- भवत्कृतं इदं स्तोत्रं भवेत् सर्वार्थदायकम् । यः पठेच्छृणुयाद्वाऽपि स सर्वं प्राप्नुयात् परम् ॥ 26॥ विद्यामायुर्धनं धान्यं यशो धर्म तथार्थकम् । कामं मोक्षं ब्रह्मभूयं दास्यामि स्तोत्रपाठतः ॥27॥ पुत्रपौत्रादिकं सौख्यमारोग्यादिसमन्वितम् । विजयं जयकाले च स्तोत्रपाठाल्लभेन्नरः ॥28॥ मारणोच्चाटनायं चानेन सिद्धं भविष्यति । परकत्यप्रशमनं भवेच्च मरणादिकम् ॥20॥ कारागृहादिजा पीडा नश्येदनेन निश्चितम् । सहस्रावर्तनाद्देवा मुनयो नाऽत्र संशयः ॥30॥ एकविंशतिवारं चैकविंशति दिनानि च । पठेद्वा शृणुयात् सोऽपि मनसीप्सितमाप्नुयात् ॥31॥ मद्भक्तिवर्धनं चेदं भविष्यति निरन्तरम् । अपराधादिकस्याऽपि नाशकं चास्तु सर्वदा ॥32॥ इति देवर्षिभिर्प्रोक्ता विघ्नराजस्तुतिः समाप्ता । 7\.9 ## Encoded by Ajit Krishnan Proofread by Ajit Krishnan, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}