विघ्नराजस्तुतिः ममासुरेण प्रोक्ता

विघ्नराजस्तुतिः ममासुरेण प्रोक्ता

ममासुरः प्रसन्नात्मा काव्येन विघ्ननायकम् । जगाम तं प्रणम्यैव पुपूजे भक्तिसंयुतः ॥ ९॥ पुनः प्रणम्य विघ्नेशं कृत्वा करपुटं प्रिये! । तुष्टाव हर्षसंयुक्तो ज्ञात्वा तं ब्रह्मनायकम् । १० ममासुर उवाच - विघ्नेशाय नमस्तुभ्यं सर्वसत्ताप्रचालिने । अनादये परेशाय ब्रह्मेशाय नमो नमः ॥ ११॥ गणेशाय गणानां तु चालकाय परात्मने । आनन्दाय सदानन्ददायकाय नमो नमः ॥ १२॥ हेरम्बायैकदन्ताय शूर्पकर्णाय ढुण्ढये । लम्बोदराय वै तुभ्यं भक्तपाल! नमो नमः ॥ १३॥ स्वानन्दपतये तुभ्यं योगाकारस्वरूपिणे । शान्तिभ्यः शान्तिदात्रे ते शान्तिस्थाय नमो नमः ॥ १४॥ ज्येष्ठराजाय पूज्याय सर्वेषां सर्वनायक! । विनायकाय देवानां दैत्यानां पालकाय ते ॥ १५॥ आदिपूज्याय चान्ते तेऽवशिष्टाय ते नमः । सिद्धिबुद्धिपते तुभ्यं चतुर्भुज! नमो नमः ॥ १६॥ शेषस्योपरि संस्थाय नागेशध्वजधारिणे । गजाननाय देवेश! नमो दैत्येशरूपिणे ॥ १७॥ भक्तानां विघ्नहन्त्रे ते ह्यभक्तानां विनाशिने । योगिनां समभावाय हृदिस्थाय नमो नमः ॥ १८॥ नानाभेदमयं ब्रह्मासद्रूपं वेदवादतः । भेदहीनं च सद्रूपं तयोः साम्ये त्वमञ्जसा ॥ १९॥ समस्वानन्दसंस्थो यः को जानाति च तं प्रभुम् । विघ्नराजं प्रपश्यामि प्रत्यक्षं ब्रह्मनायकम् ॥ २०॥ तेनाऽहं कृतकृत्यश्चाऽधुना जातो न संशयः । धन्यं मे जन्मकर्मादि येन दृष्टो गजाननः ॥ २१॥ किं स्तौमि त्वां गणेशान! यत्र वेदादयः प्रभो! । शान्तिं प्राप्ता विशेषेण योगिनस्ते नमो नमः ॥ २२॥ विघ्नेश उवाच - त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । सकामेभ्यो विशेषेण नानाकामप्रदायकम् ॥ २५॥ निष्कामेभ्यो महामोक्षदायकं प्रभविष्यति । मम भक्तिप्रदं चैतन्मम भावहरं सदा ॥ २६॥ इति ममासुरेणप्रोक्ता विघ्नराजस्तुतिः समाप्ता । ७.८ Encoded by Ajit Krishnan Proofread by Ajit Krishnan, PSA Easwaran
% Text title            : Vighnaraja Stuti by Mamasura
% File name             : vighnarAjastutiHmamAsureNaproktA.itx
% itxtitle              : vighnarAjastutiH mamAsureNa proktA (mudgalapurANAntargatA)
% engtitle              : vighnarAjastutiH mamAsureNa proktA
% Category              : ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ajit Krishnan
% Proofread by          : Ajit Krishnan, PSA Easwaran
% Description/comments  : Mudgalapurana, Khanda 7, Adhyaya 8
% Indexextra            : (mudgalapurANa)
% Latest update         : April 23, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org