% Text title : Shri Vighnavinashaka Stotram % File name : vighnavinAshakastotram.itx % Category : ganesha, shrIdharasvAmI % Location : doc\_ganesha % Author : Shridharaswami % Transliterated by : Sonali Upendra Dasare, Sumit % Description/comments : shrIdharasvAmI stotraratnAkara % Acknowledge-Permission: https://shridharamrut.com % Latest update : November 3, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vighnavinashaka Stotram ..}## \itxtitle{.. shrIvighnavinAshakastotram ..}##\endtitles ## ईशानो ढुण्ढिराजो गणपतिरखिलाघौघनाशो वरेण्यो देवानामग्रगण्यः सकलगुणनिधिर्योऽग्रपूजाधिकारी । विद्याधीशो बलिष्ठः षडरिविदलनः सिद्धिबुद्धिप्रदाता जीवानां मुक्तिहेतुर्जयति भवहरः श्रीगुरुः सौख्यसिन्धुः ॥ 1॥ विघ्नान्हन्तीति योऽसौ श्रुतिषु निगदितो विघ्नहेतिप्रसिद्धो व्यक्ते वाव्यक्तरूपे प्रणववपुरयं ब्रह्मरूपः स्वमात्रः । यो व्यक्तो भक्तहेतुर्निरवधिरमलो निर्गुणो निष्क्रियोऽपि भक्तानां मुक्तिहेतौ विदलयतिकृतं मायिकस्याद्वयः सः ॥ 2॥ सर्पोरज्जुर्हि यद्वन्न भुजग इति सा कथ्यते रज्जुसर्पे विश्वं ब्रह्मैव तद्वन्नच जगदिति तत्खल्विदं ब्रह्मवाक्ये । सत्तासामान्यसरूपात्कथितमपि च यो दृश्यरूपो न तादृग् दृश्यं यद्विघ्नकृत्स्यात्तदपनति यो बोधतो विघ्नहायम् ॥ 3॥ सर्वं ब्रह्मस्वरूपं परमपरयुतं विश्वमाभाति यच्च चैतन्यस्याद्वयत्वात् गदित इति च यो दृश्यरूपोऽप्यरूपः । माया तत्सर्वकार्यं जडमिति कथितं यं विनाभावमेति सर्वत्रावस्थितत्वात्तदनुभव इति स्वादनाद्योद्वयः सः ॥ 4॥ भात्यस्त्यानन्दरूपो सदसुखजडतारूपदृश्येस्ति यो वै नित्यो नित्यादिकानां भवति किल तथा चेतनश्चेतनानाम् । सर्वस्यैतस्य मायाकृतसुखमिह यत्पार्थ्यते तद्गणेशो यस्तं सर्वादिभूतं भजत जगति भो! सारभूतं वरेण्यम् ॥ 5॥ नित्यं यन्निर्विकारं निरतिशयसुखं ब्रह्म तन्मत्स्वरूपं ज्ञात्वा विश्वातिभूतः सकलविदलयन् स्वार्चिषास्वस्थ आसे । माया तत्कार्यमेतत् स्पृशति न मयि वा दृश्यते नाविरासीन् मयायाः सर्वशक्तेः पर इति सततं यः स एवाद्वयोहम् ॥ 6॥ ब्रह्मानन्द करोयमात्ममतिदः श्रीढुण्ढिराजस्तवः विघ्नाघौघघनप्रचण्डपवनः कामेभपञश्चाननः । मायाव्यालकुलप्रमत्तगरुडो मोहाटवीहव्यवाड् आनान्घ्यनिवारणैकतरणिर्भेदाब्धिकुम्भोद्भवः ॥ 7॥ इति श्रीमत्परमहंस परिव्राजकाचार्य सद्गुरु भगवता श्रीधरस्वामिना विरचितं श्रीविघ्नविनाशकस्तोत्रं सम्पूर्णम् ॥ रचनास्थकम् चिक्कमंगलूर, kA.cphiudyAnam shake 1865 ## Encoded and proofread by Sonali Upendra Dasare, Sumit \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}