विघ्नेशस्तोत्रम्

विघ्नेशस्तोत्रम्

विघ्नेशं प्रणतोऽस्म्यहं शिवसुतं सिद्धीश्वरं दन्तिनं गौरीनिर्मितभासमानवपुषं श्वेतार्कमूलस्थितम् । सर्वारम्भणपूजितं द्विपमुखं दूर्वासमिज्याप्रियं मूलाधारनिवासिनं च फणिना बद्धोदरं बुद्धिदम् ॥ १॥ श्वेताम्भोरुहवासिनीप्रियमनाः वेधाश्च वेदात्मकः श्रीकान्तस्स्थितिकारकः स्मरपिता क्षीराब्धिशय्याहितः । चन्द्रालङ्कृतमस्तको गिरिजया पृक्तात्मदेहश्शिवः ते लोकत्रयवन्दितास्त्रिपुरुषाः कुर्युर्महन्मङ्गलम् ॥ २॥ संसारार्णवतारणोद्यमरताः प्रापञ्चिकानन्दगाः ज्ञानाब्धिं विभुमाश्रयन्ति चरमे नित्यं सदानन्ददम् । आप्रत्यूषविहारिणो गगनगाः नैकाः मनोज्ञाः स्थलीः वीक्ष्यान्ते हि निशामुखे वसतरुं गच्छन्ति चन्द्रद्युतौ ॥ ३॥ इति विघ्नेशस्तोत्रं सम्पूर्णम् । स्तोत्रावलिः - हरि वेङ्कट साम्राज्य श्री पवनकुमारः (संशोधकविद्यार्थी, विद्युद्विभागः २००७) Encoded and proofread by Suba Ramesh
% Text title            : Vighnesha Stotram
% File name             : vighneshastotram.itx
% itxtitle              : vighneshastotram
% engtitle              : vighneshastotram
% Category              : ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Author                : hari veNkaTa sAmrAjya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Suba Ramesh
% Proofread by          : Suba Ramesh
% Description/comments  : From Samskriti magazine of Samskrita Sangha, IISc 2007
% Indexextra            : (Scan)
% Latest update         : December 5, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org