श्रीविघ्नेश्वराष्टोत्तरशतनामावलिः

श्रीविघ्नेश्वराष्टोत्तरशतनामावलिः

ॐ विनायकाय नमः । विघ्नराजाय । गौरीपुत्राय । गणेश्वराय । स्कन्दाग्रजाय । अव्ययाय । पूताय । दक्षाय । अध्यक्षाय । द्विजप्रियाय । अग्निगर्भच्छिदे । इन्द्रश्रीप्रदाय । वाणीबलप्रदाय । सर्वसिद्धिप्रदाय । शर्वतनयाय । शर्वरीप्रियाय । सर्वात्मकाय । सृष्टिकर्त्रे । देवाय । अनेकार्चिताय नमः । २० ॐ शिवाय नमः । शुद्धाय । बुद्धिप्रियाय । शान्ताय । ब्रह्मचारिणे । गजाननाय । द्वैमात्रेयाय । मुनिस्तुत्याय । भक्तविघ्नविनाशनाय । एकदन्ताय । चतुर्बाहवे । चतुराय । शक्तिसंयुताय । लम्बोदराय । शूर्पकर्णाय । हरये । ब्रह्मविदे । उत्तमाय । कालाय । ग्रहपतये नमः । ४० ॐ कामिने नमः । सोमसूर्याग्निलोचनाय । पाशाङ्कुशधराय । चण्डाय । गुणातीताय । निरञ्जनाय । अकल्मषाय । स्वयंसिद्धाय । सिद्धार्चितपदाम्बुजाय । बीजपूरफलासक्ताय । वरदाय । शाश्वताय । कृतये । द्विजप्रियाय । वीतभयाय । गदिने । चक्रिणे । इक्षुचापधृते । विद्वत्प्रियाय । श्रीदाय नमः । ६० ॐ अजाय नमः । उत्पलकराय । श्रीपतये । स्तुतिहर्षिताय । कुलाद्रिभेत्त्रे । जटिलाय । कलिकल्मषनाशनाय । चन्द्रचूडामणये । कान्ताय । पापहारिणे । समाहिताय । आश्रिताय । श्रीकराय । सौम्याय । भक्तवाञ्छितदायकाय । शान्ताय । कैवल्यसुखदाय । सच्चिदानन्दविग्रहाय । ज्ञानिने । दयायुताय नमः । ८० ॐ दान्ताय । ब्रह्मणे । द्वेषविवर्जिताय । प्रमत्तदैत्यभयदाय । श्रीकण्ठाय । विबुधेश्वराय । रमार्चिताय । विधये । नागराजयज्ञोपवीतकाय । स्थूलकण्ठाय । स्वयङ्कर्त्रे । सामघोषप्रियाय । पराय । स्थूलतुण्डाय । अग्रण्ये । धीराय । वागीशाय । सिद्धिदायकाय । दूर्वाबिल्वप्रियाय । अव्यक्तमूर्तये नमः । १०० ॐ अद्भुतमूर्तिमते नमः । शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसाय । स्वलावण्यसुधासाराय । जितमन्मथविग्रहाय । समस्तजगदाधाराय । मायिने । मूषकवाहनाय । हृष्टाय । तुष्टाय । प्रसन्नात्मने । सर्वसिद्धिप्रदायकाय नमः । १११ इति विघ्नेशाष्टोत्तरशतनामावलिः समाप्ता । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : Shri Vighneshvara Ashtottarashatanamavali 108 names
% File name             : vighneshvarAShTottarashatanAmAvaliH.itx
% itxtitle              : vighneshvarAShTottarashatanAmAvaliH
% engtitle              : vighneshvara aShTottarashatanAmAvaliH
% Category              : aShTottarashatanAmAvalI, ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : See corresponding stotram
% Latest update         : August 29, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org