विघ्नेश्वरमानसिकम्

विघ्नेश्वरमानसिकम्

श्रीमहागणपतये नमः । विघ्नेश्वरस्य विषये हृदि मानसाख्यां पूजां विधातुमुचितं सरसं प्रबन्धम् । विद्वज्जने धुरि चिदम्बर एष नम्रः श्लोकैर्वसन्ततिलकैर्वितनोति शीघ्रम् ॥ १॥ कान्ताकृतिं गमितया कमनीयकान्त्या सत्या सदापि निजया नवरत्नपीठे । कान्तं वसन्तममरेन्द्रमुखाग्रवन्द्यं दन्तावलेनवदनं हृदि भावयामि ॥ २॥ आगच्छ दन्तिवदनाद्य जयासमेतः सत्याख्यया दयितया सह पूजनाय । अल्पां कृतामपि मया त्वयि देव पूजां स्वीकृत्य भक्तवशगेश मयि प्रसीद ॥ ३॥ रत्नैः कृतं नवभिरत्र तु चित्रचित्रं पारीन्द्रवेषममरेन्द्रकरोपनीतम् । आस्थाय चासनमिदं धृतवल्लभस्त्वं साम्राज्यमाकलय मे गजवक्त्र चित्ते ॥ ४॥ वेदान्तकाननचरं विविधाहवादि- वेशन्तकॢप्तविहृतिं विबुधेन्द्रभाव्यम् । विघ्नेश्वरं विधृतवल्लभमङ्कदेश आवाहयामि हृदये सदयान्तरङ्गम् ॥ ५॥ गङ्गायमस्वसृजलैर्हरिरत्नमुक्ता- पात्रेऽर्पितैः सुरभिभिः सुखशीतलैश्च । मृद्वङ्गुलीदलयुते पदपद्मयुग्मे पाद्यक्रमं कलय पद्ममुख प्रभो त्वम् ॥ ६॥ सह्याद्रिजाहृतमसह्यमहाघहारि दूर्वाग्रदर्भसुमगर्भमदक्षताढ्यम् । भर्माग्रपात्रपरिपूर्णमिदं महार्घ- मर्ध्यं गृहाण मदनर्धवपुर्गजास्य ॥ ७॥ मल्लीप्रसूननवचम्पककुड्मलौघ- सौरभ्यनिर्नरमुपासकचित्तशुभ्रम् । व्योमापगासलिलमद्य मया प्रदत्त- माचम्यतां गजमुख प्रणतार्तिहारिन् ॥ ८॥ मोचाफलेन नवशर्करया घृतेन गव्येन साधु मधुना त्वधुना प्रणीतम् । पञ्चामृतं गजमुखानतपञ्चतारे पञ्चाननात्मज विधेहि निमज्जनाय ॥ ९॥ सन्मानसादिशुचिभिर्धुरि मानसाख्यं सत्तीर्थ कोटिजठराहृततीर्थसार्थैः । संस्नापयामि तव मङ्गलदिव्यदेह- मुद्वर्तनेन सह वारणराजवक्त्र ॥ १०॥ चीनाम्बरेण कनकाञ्चलमञ्जुलेन दिव्यं त्वदङ्गमखिलं जलमज्जनार्द्रम् । द्राङ् मार्जयामि निखिलाघनिमार्जनाय किञ्चिद् गजास्य धुरि तिष्ठ मम प्रभो त्वम् ॥ ११॥ कार्पाससूत्रगुणितं विशदं प्रकॢप्तं यज्ञोपवीतयुगलं निगलं द्विजत्वे । हैमैरथासमगुणैः सह यज्ञसूत्रै- रामं च मुञ्जमयि कार्ष्ण्यहतं धृतं च (? ) ॥ १२॥ जाम्बूनदैर्विरचिते नवभाजनेऽग्रे दघ्ना सहैव मधुना मिलितं प्रक्लृप्तम् । तद्वच्छरावपिहितं मधुपर्कमेत हस्ते तवाद्य वितरामि च हस्तिवक्त्र ॥ १३॥ कस्तूरिकामृगमदैः परिमृद्य क्लृप्तं त्वत्कीर्तिसारमिव शोभनगन्धपूरम् । हस्तीन्द्रवक्त्र सुगुणोर्मिलमङ्गमङ्ग श्रीगन्वपङ्कमनुलिम्प निलिम्पनाय ॥ १४॥ शाल्यक्षतैरतितरामपरिक्षताग्रैः श्रीकुङ्कुमाङ्कपरिशोभिनिजाङ्गभागैः । गन्धोपरि स्फुटतरीकरणाय हस्ति- वक्त्रार्चयामि हरिचन्दनचर्चित त्वाम् ॥ १५॥ मन्दारकुन्दकरवीरकचम्पकाग्र्य- मल्लीमुखानि कुसुमानि तवार्पयामि । तान्यङ्गमङ्गमपरिक्षत भूषय त्वं सत्र्येकविंशतिदलैर्गजराजवक्त्र ॥ १६॥ छत्रध्वजाम्बुजघटाङ्कुशरेखिकाङ्कौ पाथोजमार्दवविमर्दननिर्दयाङ्गौ । हस्तीन्द्रवक्त्र तव भर्मविनिर्मिताभ्यां संयोजयामि चरणौ मणिपादुकाभ्याम् ॥ १७॥ कण्ठे करे शिरसि ते मणिनिष्कभूषां रत्नचितं च कटकं मकुटं मणीद्धम् । अङ्गेऽखिले कनकभूषणजालका नि भक्त्या सहैव घटये करटेन्द्रवक्त्र ॥ १८॥ नक्षत्रपङ्क्तिनिभमौक्तिकराजिराज- मानाञ्चलं चरसुधाकरमण्डलाभम् । श्वेतातपत्रमतिचित्रमिभेन्द्रवक्त्र मूर्धोपरि स्फुटतरं तव धारयामि ॥ १९॥ चामीकरस्फुरितरत्नविचित्रदण्डौ चारुप्रभालिरुचिरौ तव चामरौ द्वौ । स्नानक्षणावसरघर्मपयःकणार्द्रे सञ्चालयामि गजवक्त्र मुखे कराभ्याम् ॥ २०॥ नूत्नं च रत्नचरमाङ्गमुदारमग्रे रूपोद्वहं च मणिदर्पणमर्पयामि । भादर्पदर्पकवपुर्जयिनीं तवाद्य कल्याणमूर्तिमिभवक्त्र विलोकयात्र ॥ २१॥ अङ्गारसङ्गसुरभिं सुरभिप्रजात- हैयङ्गवीनघृतयुक्तदशाङ्गधूपम् । घ्राणेन्द्रियप्रियकरं परिजिघ्र शीघ्रं भक्त्यार्पितं गजमुख प्रियगन्ध देव ॥ २२॥ बाह्यान्धकारगुणबन्धनलोकबन्धु- माज्याढ्यपात्रकृतवर्तिसमुज्ज्वलं ते । त्रैलोक्यगाढतिमिरापहभासि वक्त्रे सन्दर्शयामि धुरि दीपमिभेन्द्रवक्त्र ॥ २३॥ मोचाद घित्थपनसाम्रफलादियुक्तं भक्षौघशष्कुलिसलड्डुकमोदकाढ्यं सौवर्णवर्णसमसूपघृतौघपूर्णम् । शाल्यन्नमेतदुपभुङ्क्ष्व गजास्य चारु ॥ २४॥ एलालवङ्गसुमचम्पककुड्मलाग्र- कर्पूरवासितमुदारमुशीरगन्धि । पानीयमभ्रसरितः कमनीयशुभ्र- मानीयतां गजमुखाननमेकदन्तम् ॥ २५॥ वार्ताककण्टकिरसारककारवल्लि- रम्भाशलाटुमुखचारुपदार्थजातम् । आज्याक्तसर्षपसजीरकहिङ्गुकैला- सम्भर्जितं गजमुखाद्धि पदे पदे च ॥ २६॥ हस्तीन्द्रवक्त्र सरसं तु मया प्रदत्तं रम्भाफलैर्मधुचरैः सितशर्कराभिः । एलामरीचिसमशर्करदुग्धसिद्धं गोधूमतण्डुलसुरान्नमुपाददस्व ॥ २७॥ माषैस्तिलैः सगुडशर्करनालिकेरै- र्जम्बीरसर्षपवराम्लफलैरुतान्यैः । तत्र प्रयोगकलितानि विचित्रितानि स्वन्नानि भुङ्क्ष्व गजवक्त्र रसेन साकम् ॥ २८॥ मल्लीसुमच्छविसुवर्णसवर्णशालि शाल्यन्नमेतदुपमर्द्य पयस्तथैव । एते करेण मिलिते विरचय्य शुद्धे भुङ्क्ष्वोपदंशितगुडं गजराजवक्त्र ॥ २९॥ मण्डोपयुक्तदधिखण्डकमेतदेत- च्छुद्धान्नमाशु मिलितं द्वयमद्य क्लृप्त्वा । खण्डाम्लसर्षपरसालवरोपदंशै- र्भुङ्क्ष्वेभवक्त्र सह निम्बकखण्डचूर्णैः ॥ ३०॥ जम्बीरताच्चुत सुबिल्वकरीरचूत- नारङ्गमुख्यमुपदंशकुलं सुजातम् । हिङ्ग्वग्रसर्षपरसालवरोटमुख्यैः (बहुसाधनाग्रैः) सम्मिश्रितं च परिशीलय भुक्तिकाले ॥ ३१॥ और्वारुकं धुरि रसायनमेतदेतद् गौडं तु पानकमिदं सरसेक्षुसारम् । कापित्थपानकमिदं करिवक्त्र किञ्चित् किञ्चित् पिबैषु विभवाय यथेष्टतोऽद्य ॥। ३२॥ सत्कृष्णनिम्बदलनागरहिङ्गुबाल- रम्भाग्रदण्डवरसैन्धवजम्भसारैः । आलोडितं परिमलैर्मिलितं गजास्य त्वं नीरतक्रमुपभुङ्क्ष्व च दाहशान्त्यै ॥ ३३॥ हेम्ना कृते मणिचिते रुचिरेऽत्र पात्रे हेमावतीजलमिदं गजवक्त्र शुभ्रम् । एला दिव सितगुणं हिमनीरशीत- मापोऽशन चरममाशु समाचर त्वम् ॥ ३४॥ शोणाम्बुजाधरतलं शुभमार्दवाढ्य- मुष्णाम्बुना सुरभिलेन तवाद्य पाणिम् । द्रव्येण घर्षणविधौ सितयोपमृद्य प्रक्षालयेभमुख कल्मषलेशहीन ॥ ३५॥ निर्दोषतामुपगतेन विभो सुवर्ण- स्थाल्यां स्थितेन हिमशीतगुणेन सद्यः । हस्तीन्द्रवक्त्र पयसा पुनरादरेण शुद्धं त्वमाचमनमाचर भोजनान्ते ॥ ३६॥ पूगा इमे कपिशिता परिपाकरीत्या श्वेता इमे कटुरसा मधुनागवल्यः । कर्पूरचूर्णमिदमेभिरिभास्य रागा- च्छोणीकुरु त्वदधरं सममास्यशुद्धया ॥ ३७॥ देदीप्यमानमहसि द्रुतहेमपात्रे मुक्तामणीविरचिताम्बुजरेखिकान्तः । कर्पूरखण्डपरिदीपितमेतदग्रे नीराजनं गजवरानन दर्शयामि ॥ ३८॥ गङ्गाकवेरतनयावरतुङ्गभद्रा- गोदावरीरविसुतासुसमाहृताभिः । अद्भिर्ददामि पुनरर्ध्यमिभेन्द्रवक्त्र (स) तत् त्वं गृहाण निगृहाण तमो मदीयम् ॥ ३९॥ मल्लीप्रसूननवचम्पककुन्दजाति- मन्दारमुख्यसुमनोभिरभिस्फुटाभिः । मन्त्रैः समं श्रुतिचतुष्टयसंस्तुतैस्ते पुष्पाञ्जलिं गजमुखानिशमर्पयामि ॥ ४०॥ वेदान्तमूर्धशतगूढ शतोङ्घ्रितस्त-(? ) नाथान्तभावित गणाधिप शक्तिनाथ । श्रीमन् त्वदीयपदभक्तमिमं सदा मा मामन्तकान्तकसुतामल मुञ्च मुञ्च ॥ ४१॥ भाग्याधिनोग्यकरमद्य पदे पदे च भक्त्या प्रदक्षिणमहं कलये गजास्य । रक्ष प्रतीक्षणमपास्य हृदाविलम्बं वीक्षस्व मां परिगृहीतदयावलम्बम् ॥ ४२॥ हस्तीन्द्रवक्त्र गणनाथ नमो नमस्ते स्वस्तीन्द्र मुख्यनुत देहि नमो नमस्ते । नस्तीव्रमग्रमुपयाहि नमो नमस्ते विस्तीर्णवैभवनिधेऽद्य नमो नमस्ते ॥ ४३॥ मञ्चे सुवर्णवितते मणिजालचित्रे डोलावृतेऽप्युपरिभागवितानचित्रे । मृद्वास्तरा मुपरिमञ्जुलहंसतूलि- मध्यास्य शेष्व गजवक्त्र मृदूपवानाम् ॥ ४४॥ आलिङ्गितो दयितया गणनाथ शक्त्या सर्वाङ्गशोभनगुणोज्ज्वलरूपलक्ष्म्या । आनङ्गसङ्गरमुखैर्विविधैर्विलासै- रानन्दभारमधिकं भज हस्तिवक्त्र ॥ ४५ बाह्यं विधातुमपटुस्तव पूजनं यत् पद्मेन्द्रवक्त्र तदहं हृदि मानसाख्यम् । त्वत्पूजनं रचितवांश्चतुरुत्तरैश्च पद्यैस्तथा दशचतुष्टयसंस्थितैश्च ॥ ४६॥ त्वां पूजयन् हृदि भजन् दृशि लक्षयंश्च श‍ृण्वञ्छ्रुतौ च गदितं तव रूपमेव । सम्भावयन् गजवरानन दर्शयामि त्वं देव देव मयि धेहि कृपाकटाक्षम् ॥ ४७॥ चस्वारिंशदुपर्यधिष्ठितचतुःश्लोकात्मसङ्ख्यान्वितान् प्रोक्तान् यानुपचारकांस्तव विभो हस्तीन्द्रवक्त्रानिशम् । प्रत्यूषे हृदि भावयन्ति पुरुषा ये तेषु कुर्याद् भवान् सम्पूर्णां पुरुषार्थसिद्धिमतुलां सन्तोषधाराधिकाम् ॥ ४८॥ विघ्नाधिनेतरि चिदम्बरसूरिक्लृप्ता सम्भावनादिपरमप्रमदावसानैः । पूजोपचारविधिभिर्भुवि मानसाख्या जीयाच्चिरं सुविदुषां हृदयङ्गमेयम् ॥ ४९॥ इति श्रीचिदम्बरसूरिकृतं श्रीविघ्नेश्वरमानसिकं सम्पूर्णम् । Notes given in the source: The manuscript is very badly written. The scribe hardly makes a distinction between the alpaprANa and mahAprANa letters; always writes asti for hasti; thus the manuscript is very defective and in some places, it has not been possible to reconstruct the text. From the allusions in the text, it may be inferred that the author belonged to a place on the bank of the river hemAvatI (see verse 34). Proofread by Sivakumar Thyagarajan Iyer
% Text title            : Vighneshvara Manasikam
% File name             : vighneshvaramAnasikam.itx
% itxtitle              : vighneshvaramAnasikam (chidambarasUrikRitam)
% engtitle              : vighneshvaramAnasikam
% Category              : ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Author                : Chidambara Suri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sivakumar Thyagarajan Iyer
% Description/comments  : 3 in Stotrasamuchchaya 1, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scan)
% Latest update         : January 2, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org