श्रीविनायकस्तवराजः

श्रीविनायकस्तवराजः

बीजापूरगदेक्षुकार्मुक रुजा चक्राब्जपाशोत्पल- त्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः । ध्येयो वल्लभया सपद्मकरयाश्लिष्टोज्ज्वलद्भषया विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नेश इष्टार्थदः ॥ १॥ (विघ्नोविशिष्टार्थदः) नमस्ते सिद्धिलक्ष्मीश गणाधिप महाप्रभो । विघ्नेश्वर जगन्नाथ गौरीपुत्र जगत्प्रभो ॥ २॥ जय विघ्नेश्वर विभो विनायक महेश्वर । लम्बोदर महाबाहो सर्वदा त्वं प्रसीद मे ॥ ३॥ महादेव जगत्स्वामिन् मूषिकारूढ शङ्कर । विशालाक्ष महाकाय मां त्राहि परमेश्वर ॥ ४॥ कुञ्जरास्य सुराधीश महेश करुणानिधे । दशबाहो महाराज महावक्त्र चतुर्भुज ॥ ५॥ शूर्पकर्ण महाकर्ण गणनाथ प्रसीद मे । मातुलुङ्गधर स्वामिन् गदाचक्रसमन्वित ॥ ६॥ शङ्खशूलसमायुक्त बीजापूरसमन्वित । इक्षुकार्मुकसंयुक्त पद्महस्त प्रसीद मे ॥ ७॥ नानाभरणसंयुक्त रत्नकुम्भकर प्रभो । सर्गस्थितिलयाधीश परमात्मन् जय प्रभो ॥ ८॥ अनाथनाथ विश्वेश विघ्नसङ्घविनाशन । त्रयीमूर्ते सुरपते ब्रह्मविष्णुशिवात्मक ॥ ९॥ त्रयीगुण महादेव पाहि मां सर्वपालक । अणिमादिगुणाधार लक्ष्मीभूविष्णुपूजित ॥ १०॥ गौरीशङ्करसम्पूज्य जय त्वं गणनायक । रतिमन्मथसंसेव्य महीभूदारसंस्तुत ॥ ११॥ सिद्ध्याऋद्ध्यामोदादिसंसेव्य महागणपते जय । शङ्खपद्मादिसंसेव्य निरालम्ब निरीश्वर ॥ १२॥ निष्कलङ्क निराधार पाहि मां नित्यमव्यय । अनाद्य जगतामाद्य पितामहसुपूजित ॥ १३॥ धूमकेतो गणाध्यक्ष महामूषकवाहन । अनन्तपरमानन्द जय विघ्नेश्वरेश्वर ॥ १४॥ रत्नसिंहासनासीन किरीटेन सुशोभित । परात्पर परेशान परपूरुष पाहि माम् ॥ १५॥ निर्द्वन्द्व निर्गुणाभास जपापुष्पसमप्रभ । सर्वप्रमथसंस्तुत्य त्राहि मां विघ्ननायक ॥ १६॥ (सर्वप्रथम्) कुमारस्य गुरो देव सर्वैश्वर्यप्रदायक । सर्वाभीष्टप्रद स्वामिन् सर्वप्रत्यूहनाशक ॥ १७॥ शरण्य सर्वलोकानां शरणागतवत्सल । महागणपते नित्यं मां पालय कृपानिधे ॥ १८॥ एवं श्रीगणनाथस्य स्तवराजमनुत्तमम् । यः पठेच्छृणुयान्नित्यं प्रत्यूहैः स विमुच्यते ॥ १९॥ अश्वमेधसमं पुण्यफलं प्राप्नोत्यनुत्तमम् । वशीकरोति त्रैलोक्यं प्राप्य सौभाग्यमुत्तमम् ॥ २०॥ रमते देवकन्याभिः स नित्यं साधकोत्तमः । सर्वान् भोगान् प्रभुङ्क्तेऽसौ दुर्लभांश्च दिने दिने ॥ २१॥ सर्वाभीष्टमवाप्नोति शीघ्रमेव सुदुर्लभम् । महागणेशसान्निध्यं प्राप्नोत्येव न संशयः ॥ २२॥ ॥ इति श्रीरुद्रयामले श्रीविनायकस्तवराजः सम्पूर्णः ॥ Proofread by Sreenivasa Rao Bhagavatula
% Text title            : Vinayaka Stavaraja
% File name             : vinAyakastavarAjaH.itx
% itxtitle              : vinAyakastavarAjaH (rudrayAmalAntargataH)
% engtitle              : vinAyakastavarAjaH
% Category              : ganesha, stavarAja
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sreenivasa Rao Bhagavatula
% Description-comments  : From stotrArNavaH 01-07
% Indexextra            : (Scan)
% Latest update         : February 13, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org