% Text title : shrii siddhi vinaayaka naamaavali % File name : vinaayaka108-5.itx % Category : aShTottarashatanAmAvalI, ganesha, nAmAvalI % Location : doc\_ganesha % Proofread by : Avinash Sathaye sohum at ms.uky.edu % Latest update : May 6, 2018 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्री सिद्धि विनायक नामावलि (108 नमेस्) ..}## \itxtitle{.. shrIsiddhivinAyakanAmAvalI ..}##\endtitles ## अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि । सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥ गणानामधिपश्चण्डो गजवक्त्रस्तिलोचनः । प्रीतो भवतु मे नित्यं वरदाता विनायकः ॥ गजाननं गणपतिं गुणानामालयं परम् । तं देवं गिरिजासूनुं वन्देऽहम् अमरार्चितम् ॥ गजवदनम् अचिन्त्यं तीक्ष्णदन्तं त्रिनेत्रम् बृहदुदरम् अशेषं पूतरूपं पुराणम् । अमरवरसुपूज्यं रक्तवर्णं सुरेशम् पशुपतिसुतम् ईशं विघ्नराजं नमामि ॥ हरिहरविरिञ्चिवासवाद्यैः अपि कृतपूजमुपक्रमे क्रियायाः सकलदुरितहरम् अम्बिकायायाः प्रथमसुतं प्रणमामि विघ्नराजम् ॥ ध्यायेन्नित्यं गणेशं परमगुणयुतं ध्यानसंस्थं त्रिनेत्रम् एकं देवं त्वनेकं परमसुखयुतं देवदेवं प्रसन्नम् । शुण्डादण्डाढ्यगण्डोद्गलितमदजलोल्लोलमत्तालिमालं श्रीमन्तं विघ्नराजं सकलसुखकरं श्रीगणेशं नमामि ॥ बीजापूरगदेक्षुकार्मुकरुजाचक्राब्जपाशोत्पल\- व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः । ध्येयो वल्लभया सपद्मकरया श्लिष्टोज्वलद्भूषया विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नो विशिष्टार्त्थदः ॥ OM विनायकाय नमः । OM विघ्नराजाय नमः । OM गौरीपुत्राय नमः । OM गणेश्वराय नमः । OM स्कन्दाग्रजाय नमः । OM अव्ययाय नमः । OM पूताय नमः । OM दक्षाध्यक्ष्याय नमः । OM द्विजप्रियाय नमः । OM अग्निगर्भच्छिदे नमः । 10 OM इन्द्रश्रीप्रदाय नमः । OM वाणीबलप्रदाय नमः । OM सर्वसिद्धिप्रदाय नमः । OM शर्वतनयाय नमः । OM गौरीतनूजाय नमः । OM शर्वरीप्रियाय नमः । OM सर्वात्मकाय नमः । OM सृष्टिकर्त्रे नमः । OM देवोऽनेकार्चिताय नमः । OM शिवाय नमः । 20 OM शुद्धाय नमः । OM बुद्धिप्रियाय नमः । OM शान्ताय नमः । OM ब्रह्मचारिणे नमः । OM गजाननाय नमः । OM द्वैमातुराय नमः । OM मुनिस्तुत्याय नमः । OM भक्त विघ्न विनाशनाय नमः । OM एकदन्ताय नमः । OM चतुर्बाहवे नमः । 30 OM शक्तिसंयुताय नमः । OM चतुराय नमः । OM लम्बोदराय नमः । OM शूर्पकर्णाय नमः । OM हेरम्बाय नमः । OM ब्रह्मवित्तमाय नमः । OM कालाय नमः । OM ग्रहपतये नमः । OM कामिने नमः । OM सोमसूर्याग्निलोचनाय नमः । 40 OM पाशाङ्कुशधराय नमः । OM छन्दाय नमः । OM गुणातीताय नमः । OM निरञ्जनाय नमः । OM अकल्मषाय नमः । OM स्वयंसिद्धार्चितपदाय नमः । OM बीजापूरकराय नमः । OM अव्यक्ताय नमः । OM गदिने नमः । OM वरदाय नमः । 50 OM शाश्वताय नमः । OM कृतिने नमः । OM विद्वत्प्रियाय नमः । OM वीतभयाय नमः । OM चक्रिणे नमः । OM इक्षुचापधृते नमः । OM अब्जोत्पलकराय नमः । OM श्रीधाय नमः । OM श्रीहेतवे नमः । OM स्तुतिहर्षताय नमः । 60 OM कलाद्भृते नमः । OM जटिने नमः । OM चन्द्रचूडाय नमः । OM अमरेश्वराय नमः । OM नागयज्ञोपवीतिने नमः । OM श्रीकान्ताय नमः । OM रामार्चितपदाय नमः । OM वृतिने नमः । OM स्थूलकान्ताय नमः । OM त्रयीकर्त्रे नमः । 70 OM सङ्घोषप्रियाय नमः । OM पुरुषोत्तमाय नमः । OM स्थूलतुण्डाय नमः । OM अग्रजन्याय नमः । OM ग्रामण्ये नमः । OM गणपाय नमः । OM स्थिराय नमः । OM वृद्धिदाय नमः । OM सुभगाय नमः । OM शूराय नमः । 80 OM वागीशाय नमः । OM सिद्धिदाय नमः । OM दूर्वाबिल्वप्रियाय नमः । OM कान्ताय नमः । OM पापहारिणे नमः । OM कृतागमाय नमः । OM समाहिताय नमः । OM वक्रतुण्डाय नमः । OM श्रीप्रदाय नमः । OM सौम्याय नमः । 90 OM भक्ताकाङ्क्षितदाय नमः । OM अच्युताय नमः । OM केवलाय नमः । OM सिद्धाय नमः । OM सच्चिदानन्दविग्रहाय नमः । OM ज्ञानिने नमः । OM मायायुक्ताय नमः । OM दन्ताय नमः । OM ब्रह्मिष्ठाय नमः । OM भयावर्चिताय नमः । 100 OM प्रमत्तदैत्यभयदाय नमः । OM व्यक्तमूर्तये नमः । OM अमूर्तये नमः । OM पार्वतीशङ्करोत्सङ्गखेलनोत्सवलालनाय नमः । OM समस्तजगदाधाराय नमः । OM वरमूषकवाहनाय नमः । OM हृष्टस्तुताय नमः । OM प्रसन्नात्मने नमः । OM सर्वसिद्धिप्रदायकाय नमः । 108 (109) ॥ इति श्रीसिद्धिविनायकाष्टोत्तरशतनामावलिः ॥ ## Proofread by Avinash Sathaye sohum at ms.uky.edu \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}