% Text title : yogashAntiGYAnapradaM gaNeshastotram % File name : yogashAntigaNesha.itx % Category : ganesha, stotra % Location : doc\_ganesha % Author : Traditional % Transliterated by : Karthik Chandan.P (kardan5380 at yahoo.com) Amith K Nagaraj % Proofread by : Karthik Chandan.P, Amith K Nagaraj (amithkn at rediffmail.com) % Description-comments : mudgalapurANa % Latest update : January 2, 2004 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. योगशान्तिज्ञानप्रदं गणेशस्तोत्रम् ..}## \itxtitle{.. योगशान्तिज्ञानप्रदं गणेशस्तोत्रम् ..}##\endtitles ## श्रीगणेशाय नमः । सनकाद्या ऊचुः । धन्योऽसि नृपशार्दूल बुद्धिस्ते परमाद्भुता । निर्वेदं राजभोगेभ्यः सम्प्राप्तः पृथुलश्रवाः ॥ 1॥ योगशन्तिमयं पूर्णं गणेशं विद्धि भूमिप । तं भजस्व महाभक्त्या तया शान्तिं गमिष्यसि ॥ 2॥ एकदा स्म वयं सर्वे सङ्गताः शङ्करालयम् । वटमूले समासीनं पश्यामो ध्यानसंस्थितम् ॥ 3॥ तम् प्रणम्य स्थिताः सर्वे वयं विनयसंस्थिताः । स्तोत्रैस्तं बोधयन्तश्च बुबोध वै शिवस्ततः ॥ 4॥ त्यक्त्वा ध्यानं गणेशाय नमो वदतमादरात् । श्रुत्वा भ्रान्ता वयं तस्मै पृच्छामः संशयान्विताः ॥ 5॥ कोऽसौ गणाधिपः स्वामिन्नमसि त्वं कथं प्रभो । शिवः सहजरूपस्त्वं स्वाधीनः सततं मतः ॥ 6॥ अस्माकं वचनं श्रुत्वा शिवो हर्पसमन्वितः । जगाद ज्ञानमाद्यं यद्गाणपत्यं स शान्तिदम् ॥ 7॥ श्रीशिव उवाच । ब्रह्म यत्कथ्यते वेदैः कथं तत्र प्रवर्तते । स्वाधीनं सहजं विप्रापराधीनं त्रिधाभवम् ॥ 8॥ कर्मयोगादिभेदेन वेदेषु वेदवादिभिः । नानाविधं वर्णितं यद् ब्रह्म तन्माययान्वितम् ॥ 9॥ कर्मणां सकलानां संयोगो ब्रह्मणि जायते । तेन कर्मात्मकं ब्रह्म तदज्ञानाधिकं मतम् ॥ 10॥ समूहात्मकशब्दश्च गण इत्यभिधीयते । बाह्यान्तराधिभेदेनासंयोगे समूहो मतः ॥ 11॥ अन्नप्राणादिकाः शब्दा ब्रह्मणो वाचका मताः । ते सर्वे गणरूपाश्च तेषां स्वामी गणेश्वर ॥ 12॥ संयोगाऽयोगकाद्या ये नाना योगा मता बुधैः । योगानां योगरूपोऽयं गणेशो नात्र संशयः ॥ 13॥ गणो योगात्मकः प्रोक्तस्तसमात्तस्य गणा वयम् । योगरूपं विशेषेण नमामो भक्तिसंयुताः ॥ 14॥ माया विघ्नात्मिका प्रोक्ता भ्रान्तिदा बिम्बभावतः । तां जयन्ति जना ईशा विघ्नराजस्य सेवया ॥ 15॥ भवन्ति ते ब्रह्मभूता योगीन्द्रा गाणपाः स्मृताः । अहं गणेशरूपो वै भिन्नं मायामयं मतम् ॥ 16॥ चित्तं पञ्चविधं प्रोक्तं सा बुद्धिर्विविधात्मिका । तत्रैश्चर्यं च यत्प्रोक्तं सिद्धिदः सा परमाद्भुता ॥ 17॥ तत्र यद् बिम्बभावेन गणेशः प्रतितिष्ठति । मायाभ्यां मोहितोऽत्यन्तं सर्वत्रासौ विराजते ॥ 18॥ बिम्बभावं परित्यजय गणेशस्यैव सेवया । पञ्चधा चित्तमुत्सृज्य स्वयं चिन्तामणिर्भवेत् ॥ 19॥ गणेशोऽहं यदा विप्रास्तदा कुत्र प्रवर्तते । संयोगो मे तथा योगः शान्तियोगं लभेत्ततः ॥ 20॥ न भिन्नोऽहं कदा तस्माद्गणेशान्नात्र संशयः । योगीन्द्रः शान्तियोगेन ब्रह्मभूतो भविष्यति ॥ 21॥ एतदेव मदीयं यद्गुह्यं ध्यानं प्रकीर्तितम् । अतो गणेशदासोऽहं तं नमामि सदा द्विजाः ॥ 22॥ एवमुक्त्वा महायोगी वीरराम स शङ्करः । उच्छिन्नसंशया जाताः सनकाद्या वयं नृप ॥ 23॥ विचरामो महीमेताम् स्वर्गेषु विवरेषु । योगमार्गेण योगीशा गाणपत्यस्वभावतः ॥ 24॥ गणेशदर्शने जाता लालसा वयमादरात् । तस्मिन्काले गणाधीशः कश्यपस्यात्मजोऽभवत् ॥ 25॥ काशीराजो महाभक्तो गाणपत्यपरायणः । तस्य गृहे गतो देवः स्वकीयाचार्यसाधनात् ॥ 26॥ दर्शनार्थं वयं तत्र गताः काश्यां महामते । दर्शयामो गणेशं स्म ब्रह्मचारिस्वरूपिणम् ॥ 27॥ तम् प्रणम्य वयं राजन् स्थिता भक्त्या समन्विताः । बालरूपधरं देवं स्तुमः स्म बालयूथगम् ॥ 28॥ सनकाद्या ऊचुः । नमो विनायकायैव कश्यपप्रियसूनवे । अदितेर्जठरोत्पन्न ब्रह्मचारिन्नमोऽस्तु ते ॥ 29॥ गणेशाय सदा मायाधाराय तद्विवर्जित । भक्त्य्धीनाय वै तुभ्यं हेरम्बाय नमो नमः ॥ 30॥ तद् ब्रह्म शाश्वतं देव ब्रह्मणां पतिरञ्जसा । योयायोगादिभेदेन क्रीडसे नात्र संशयः ॥ 31॥ आदिमध्यान्तरूपस्त्वं प्रकृतिः पुरुषस्तथा । नादानन्दौ च सूक्षस्त्वं स्थूलरूपो भवान् प्रभो ॥ 32॥ सुरासुरमयः साक्षान्नरनागस्वरूपधृक् । जलस्थलादिभेदेन शोभसे त्वं गजानन ॥ 33॥ सर्वेभ्यो वर्जितस्त्वं वै मायाहीनः स्वरूपधृक् । मायामायिकरूपश्च को जानाति गतिं पराम् ॥ 34॥ कथं स्तुमो गणाधीशं योगाकारमयं सदा । देवा न शंभुमुख्याश्च शक्ताः स्तोतुं कदाचन ॥ 35॥ वयं धन्या वयं धन्या येन प्रत्यक्षतां गतः । अस्माकं योगिनां ढुण्ढे कुलदेवस्त्वमञ्जसा ॥ 36॥ इत्युक्त्वा मौनमास्थाय ननाम दण्डवच्च तम् । उवाच नो गणाधीशो भक्तिभावनियन्त्रितः ॥ 37॥ विनायक उवाच । भवद्भिर्यत्कृतं स्तोत्रं मदीयं योगशान्तिदम् । भविष्यति महाभागाः पठतः शृण्वतः सदा ॥ 38॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रभावतः । भवन्तो गाणपत्याश्च भविष्यथ यथा शिवः ॥ 39॥ एवमुक्त्वा स्वयं बालश्चिक्रीड प्राकृतो यथा । बालकैः सह योगात्मा काश्यपः पूर्ववन्नृपः ॥ 40॥ वयं काशीपते राजन् दर्शनार्थं गतास्ततः । तेनापि मानिताः सम्यक् भुक्त्वा च स्वपदे पुनः ॥ 41॥ एतत्ते कथितं सर्वं योगशान्तिमयं महत् । ज्ञानं पूर्णं गणेशाख्यं तं भजस्व गणाधिपम् ॥ 42॥ इति श्रीमुद्गलपुराणान्तर्गतं गणेशस्तोत्रं समाप्तम् । ## Encoded and proofread by Karthik Chandan.P (kardan5380@yahoo.com) Amith K Nagaraj (amithkn@rediffmail.com) \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}