% Text title : anugItA from Bharatamanjari of Kshemendra % File name : anugItABM.itx % Category : giitaa, kShemendra % Location : doc\_giitaa % Author : Kshemendra % Description/comments : kAvyamAlA 65. Bharatamanjari % Latest update : October 15, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. anugItA from Bharatamanjari of Kshemendra ..}## \itxtitle{.. अनुगीता भारतमञ्जर्यां क्षेमेन्द्रविरचिता ..}##\endtitles ## कृष्णेनाश्वारस्यमानोऽथ मुनिभिर्भ्रातृभिस्तथा । अश्वमेधधृतोद्योगो धृतिं लेभे युधिष्ठिरः ॥ 14\.50॥ द्रष्टुं ततः प्रजाकार्यं प्रवृत्ते धर्मनन्दने । अन्तर्दधे तमामन्त्र्य सर्वं तन्मुनिमण्डलम् ॥ 14\.51॥ हेमरत्नलताकान्ते विकासिकनकाम्बुजे । अथ कृष्णौ सभोद्याने स्वैरं प्रीत्या विजह्वतुः ॥ 14\.52॥ कथान्ते तत्र कंसारिं सुभद्रावल्लभोऽवदत् । युद्धारम्भे त्वयोक्तं यत्सर्वं तन्मम विस्मृतम् ॥ 14\.53॥ विसृष्टं परमार्थज्ञ ज्ञानं तत्पुनरुच्यताम् । इत्युक्तः पाण्डुपुत्रेण विषण्णः केशवोऽब्रवीत् ॥ 14\.54॥ अहो त्वयावधानेन न श्रुतं तदबुद्धिना । न शक्यते पुनर्वक्तुं तथापि श्रूयतामिदम् ॥ 14\.55॥ ब्राह्मणेन पुरा कश्चिज्जीवन्मुक्तदशां श्रितः । सिद्धः पृष्टोऽवदत्सर्वं विज्ञाय भवविभ्रमम् ॥ 14\.56॥ अस्मिन्नसत्यसङ्घाते भूतानां पाञ्चभौतिके । गुणैर्निबद्धः पक्षीव जीवस्तिष्ठति पञ्जरे ॥ 14\.57॥ अहङ्कारैकसाराणां देहिनां विस्मृतात्मनाम् । चक्रवत्परिवर्तन्ते सुखदुःखक्षयोदयाः ॥ 14\.58॥ देहान्ते कर्मसंसर्गाज्जन्तवः शुभदुष्कृतैः । तारारूपा विमानानि भजन्ते नरकाणि वा ॥ 14\.59॥ ततो भोगक्षये गर्भं जरायुपरिवेष्टितम् । शुक्ररूपो विशत्यात्मा योन्यां शोणितसम्प्लुतः ॥ 14\.60॥ निःश्वासाग्रैर्यथा वारि लीयते दर्पणोदरे । निर्धूतस्य यथा वह्नेरूष्मा व्योम्नि प्रसर्पति ॥ 14\.61॥ यथा वा कुसुमामोदः प्रविशत्यन्तरेऽनिले । रागः सङ्क्रान्तिमायाति सरन्ध्रे स्फटिके यथा ॥ 14\.62॥ तथा दुर्लक्ष्यसञ्चारो गर्भमात्मा प्रधावति । बिभ्राणो वासनामन्तः शीतस्पर्शमिवानिलः ॥ 14\.63॥ जातस्य जायते तस्य वर्धमानस्य वर्धते । तृष्णातन्तुर्भि(र्वि)सस्येव शुष्यतो न तु शुष्यति ॥ 14\.64॥ विवेकाद्दुःखसंयोगाद्वैराग्यं गाढमाश्रितः । नाहमसस्मीति मन्त्रेण मुच्यते ब्रह्मदीक्षितः ॥ 14\.65॥ पूर्वं भावेषु निर्वाणस्ततः कारणवृत्तिषु । निरालम्बदशामेत्य योगी ब्रह्मणि लीयते ॥ 14\.66॥ सर्वतः पाणिचरणं सर्वव्यापिनमव्ययम् । आत्मानं स परिज्ञाय सत्यामेतां भवस्थितिम् ॥ 14\.67॥ इत्युक्त्वा ब्राह्मणं सिद्धः सहसान्तरधीयत । इदमन्यच्च कौन्तेय श्रेयसे प्रयतः शृणु ॥ 14\.68॥ उवाच ब्राह्मणी काचिद्भर्तारं विजने पुरा । गमिष्यामि गतिं साध्वी कामहं त्वत्परायणा ॥ 14\.69॥ इति पृष्टस्तया विप्रस्तामुवाच स्मिताननः । अग्निर्वैश्वानरो नाम स्थितोऽन्तः किल देहिनाम् ॥ 14\.70॥ इन्द्रियाणि मनोबुद्धिस्तस्य सप्तार्चिष स्मृताः । विषयाश्चास्य समिधो भोक्तारः सप्त चर्त्विजः । तस्मिन्हते सर्वमिदं जायते च पुनः पुनः ॥ 14\.71॥ इन्द्रियाणीव मनसो मनस्तेषां च सर्वदा । परस्परोपकारेण प्रीयते देहसङ्गमे ॥ 14\.72॥ मनोबुद्धिप्रभृतयः सप्तेन्द्रियमृगाः पुरा । अतर्केणैव निहता राज्ञा योगमयैः शरैः ॥ 14\.73॥ जितेन्द्रियस्य नो किञ्चिदिदं तस्यैव चाखिलम् । विषया विषयस्येति जनको विप्रमभ्यदात् ॥ 14\.74॥ तस्मादसक्तमनसा दृष्ट्वा सर्वमिदं मया । त्यक्तं परावरज्ञेन भवाविर्भावशान्तये ॥ 14\.75॥ गतिस्तवापि कल्याणि मद्भावसदृशी सदा । ब्रह्मारणीसमुद्भूतं जानीहि ज्ञानपावकम् ॥ 14\.76॥ एतत्पत्युर्वचः श्रुत्वा ब्राह्मणी तत्त्वदर्शिनी । क्षेत्रक्षेत्रज्ञविज्ञानं परं प्रावीण्यमाययौ ॥ 14\.77॥ श्रुत्वैतदर्जुनः कृष्णं बभाषे विस्मयाकुलः । योगीन्द्रो ब्राह्मणः कोऽसौ क्वास्ते वा सा च तद्वधूः ॥ 14\.78॥ इत्युक्तः कैटभारातिः पुनरूचे धनञ्जयम् । शिष्येण पृष्टः सर्वज्ञः पुरा गुरुरभाषत ॥ 14\.79॥ बृहस्पतिप्रभृतिभिर्मुनीन्द्रैः सर्वदर्शिभिः । श्रुतेयं भवविच्छेदकथा प्रोक्ता स्वयम्भुवा ॥ 14\.80॥ गुणत्रयनिबद्धानां कर्मभेदविकारिणाम् । भावोऽयं प्राणिनां शश्वदल्पोऽप्यायात्यनल्पताम् ॥ 14\.81॥ विचित्रः किल सर्गोऽयमहङ्काराद्विनिर्गतः । तस्मिन्नेव लयं याति श्वभ्रे पुष्पचयो यथा ॥ 14\.82॥ जन्मान्तरशताभ्यासादन्तरङ्गत्वमागतः । अहङ्कारः स मनसो लीलया केन भेद्यते ॥ 14\.83॥ अविद्या तानवेनैव शनैः सन्न्यस्तकर्मणः । विकल्पद्वन्द्वविरतौ ज्ञानालोकः प्रजायते ॥ 14\.84॥ ज्ञानाग्निना प्रवृद्धेन दग्ध्वा भवविषद्रुमम् । सर्वग्रन्थिविनिर्मुक्तः परमामृतमश्नुते ॥ 14\.85॥ इति ब्रह्मोदितं ज्ञानं शिष्याय गुरुणा पुरा । नानानिदर्शनोपेतं कथितं भवशान्तये ॥ 14\.86॥ अहमेव गुरुः पार्थ शिष्यश्च त्वं समो मम । इत्युक्त्वा ज्ञानसर्वस्वं विरराम जनार्दनः ॥ 14\.87॥ इति भारतमञ्जर्यां क्षेमेन्द्रविरचिता अनुगीता समाप्ता । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}