% Text title : Ayyappa Gita % File name : ayyappagItA.itx % Category : giitaa, deities\_misc, ayyappa % Location : doc\_giitaa % Author : Swami Achyutanand % Proofread by : PSA Easwaran % Latest update : June 25, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shrimad Ayyappagita ..}## \itxtitle{.. shrImadayyappagItA ..}##\endtitles ## || OM || || शरणमय्यप्प ॥ \section{anukramaNikA} 1\. अय्यप्पयोगो नाम प्रथमोऽध्यायः । 2\. शास्तृयोगो नाम द्वितीयोऽध्यायः । 3\. अध्यात्मयोगो नाम तृतीयोऽध्यायः । 4\. भक्तियोगो नाम चतुर्थोऽध्यायः । 5\. ज्ञानविज्ञानयोगो नाम पञ्चमोऽध्यायः । 6\. विरागयोगो नामषष्ठोऽध्यायः । 7\. विचारयोगो नाम सप्तमोऽध्यायः । 8\. निर्ममयोगो नामाष्टमोऽध्यायः । 9\. मन्त्रयोगो नाम नवमोऽध्यायः । 10\. धर्मयोगो नाम दशमोऽध्यायः । 11\. कर्मयोगो नामैकादशोऽध्यायः । 12\. गुणयोगो नाम द्वादशोऽध्यायः । 13\. ब्रह्मदर्शनयोगो नाम त्रयोदशोऽध्यायः । 14\. अमरासुरसम्पद्विभागयोगो नाम चतुर्दशोऽध्यायः । 15\. विश्वासयोगो नाम पञ्चदशोऽध्यायः । 16\. भूमिकायोगो नाम षोडशोऽध्यायः । 17\. शरणागतियोगो नाम सप्तदशोऽध्यायः । 18\. अय्यप्पदर्शनयोगो नामाष्टादशोऽध्यायः । \section{atha prathamo.adhyAyaH |} सम्बुध्यर्थाऽयिशब्दप्रकटितमहिमा सानुरागं समन्तात् यो भूयोऽपः प्रपाति प्रणतसुरनरानाशुशोकार्णवेभ्यः । यश्शास्ता सर्वभूतं निजजनसुखरान् भीतिराशीन् हिनस्ति । अय्यप्पन्तन्नमामो हरिहरतनयं बोघसौन्दर्यगात्रम् ॥ 1॥ जीवनेन विना जीवा न जीवन्ति जगत्त्रये । ततो जीवनगोप्तारमय्यप्पं प्रणमाम्यहम् ॥ 2॥ वैष्णव्यां मोहिनीदेव्याम्मृडवीर्येण तेजसा । पुरा बभूव चाय्यप्पो धर्मरक्षणहेतवे ॥ 3॥ प्रत्यङ्ङात्मस्वरूपे दृढतरकृतचिन्मुद्रया भद्रया हि सिद्धश्रीवस्त्रबन्धे स्थिरतरविधिना संस्थितश्शान्तमूर्तिः । वाराणस्यां महत्यां स्वचरणरजसा पावयन् भक्तवर्गान् अय्यप्पो धर्मशास्ता विलसति सुचिरं केशवेशात्मजोऽयम् ॥ 4॥ पुराऽऽसीत्पन्तलो भूपः प्रजापालनतत्परः । प्रसिद्धः केरले देशे भक्तो भक्तजनप्रियः ॥ 5॥ एकदा तु महारण्ये मृगया सम्भ्रमन्नृपः । दिव्यं तं बालकं वीक्ष्य नयनानन्दमाययौ ॥ 6॥ शुद्धस्फटिकसङ्काशं कर्णान्तगतलोचनम् । प्रस्फुरन्मञ्जुचन्द्रास्यं मायानिर्मितविग्रहम् ॥ 7॥ शान्तस्वरूपं सरितामधीश्वरे बालं शयानं प्रलये सुरेश्वरम् । तं पुण्डरीकाक्षमिव स्थितं परं सस्वर्णहारं विपिने विलोकने ॥ 8॥ दिव्यं तं बालकं नीत्वा राजा स्वगृहमाययौ । लालितः पालितस्तेन विशेषेण जनप्रियः ॥ 9॥ स वृद्धिमगमत्तत्र शुक्लपक्षे यथोडुराट् । मापजोऽतिविशालाक्षः समुद्रकरशोमितः ॥ 10॥ सुतस्य लीलापटुतां विलोकयन् सर्वे प्रसन्ना भुवि तस्य भूपतेः । तद्द्रोहिणं मन्दमतिं तु मन्त्रिणं अज्ञातभावञ्च विना निरीश्वरम् ॥ 11॥ अपुत्रस्य सुतो जातः अय्यप्पस्य प्रभावतः । तेन पुत्रवती जाता राज्ञी राजमनोरमा ॥ 12॥ दुर्मन्त्री मन्त्रयामास मर्मवाक्यगणैरलम् । राज्ञ्यै पन्तलराजस्य कैकय्या इव मन्धरा ॥ 13॥ युवराजपदे राजा चाय्यप्पस्याभिषेचनम् । करिष्यति सुशीलस्य शूरवीरस्य साम्प्रतम् ॥ 14॥ त्वत्पुत्रोपस्थितौ देवि परपुत्रस्य शासनम् । कथं सहे विशालाक्षि स्वदेशस्य दुरात्मनः ॥ 15॥ तद्विघ्नस्तु त्वया कार्यो युवराजाभिषेचने । न चेदय्यप्पदासत्वं त्वत्पुत्रस्योररीकुरु ॥ 16॥ उपायं कथये तुम्यं तस्य विघ्नकरं परम् । कुक्षौ मे शूलपीडास्ति चेति राज्ञे निवेदय ॥ 17॥ अहं कपटवैद्यानां मेलनं कारये तव । तैस्तु वर्णितभैषज्यं शार्दूलीपय एव हि ॥ 18॥ वैद्योक्तं तु नृपं गत्वा कथयिष्यामि शोभने । राज्ञीपीडानिवृत्यर्थं शार्दूलीपय औषधम् ॥ 19॥ अनेन विधिना देवि चाय्यप्यस्य विनाशनम् । भवेत्तत्क्षीरलाभाय गमने गिरिकानने ॥ 20॥ अप्येतदहितं वाक्यं हितं मत्वा तु भामिनी । कापट्यं दर्शयामास स्वपत्युस्सन्निधौ सती ॥ 21॥ कुक्षौ शूलरुजं निरूप्य रमणी भूपस्य पार्श्वं गता व्याघ्रीस्तन्यरसेन शूलशमनं सम्बोधयन्ती शुचा । सत्यं तद्वचनं विचार्य नृपतिः स्तन्याय संसेवकान् सर्वत्राशु दिशासु तत्क्षणमहो सम्प्रेषयन्प्रोक्तवान् ॥ 22॥ शार्दूलप्रवरेभसेवितवनं गत्वा तु यूयं भटाः शार्दूलीपयसो हरेत सुचिरं राज्ञीमनोमोदकम् । अप्राप्तं यदि तत्पयोऽश्वकदिनादूर्ध्वं भवन्तो गृहान् आयास्यन्ति तदा भवेन्मदसिना पञ्चत्वमत्रैव वः ॥ 23॥ राजाज्ञाञ्च निशम्य भीतिमगमन् सर्वे च तत्सेवकाः भीतान् सर्वजनान् निरीक्ष्य भगवान् प्रोवाच तत्र स्थितान् । यूयं स्वीयगृहेषु तिष्ठत सुखं गच्छाम्यहं केवलं शार्दूलीस्तनजन्यशुभ्रपयसा सन्तोषये स्वामिनम् ॥ 24॥ शूराणां कुलभूषणं निखिलविच्छास्ता स्वधर्मस्य च अय्यप्पो भगवान् दयापरवशो गन्तुं वनं निर्ययौ । मार्गे भक्तजनैः समर्चिततनोः कान्त्या तमः संहरन् सह्याद्रेः पुलिनं पुरा सुविमलं प्राप्तःपरार्थेच्छया ॥ 25॥ तस्मिन्काननमध्यदेशविलसच्छायां गतश्छागिनां शङ्खं पूरितवान् मुकुन्दतनयः पाणौ स्थितं तत्क्षणम् । व्याघ्रास्तस्य निशम्य निष्ठुरतराः शब्दं समन्तादहो वव्रुस्तं सुरनायकं व्रजवने गोपीकुमारं यथा ॥ 26॥ श्रीकृष्णस्तु यथा व्रजादिविपिने गोभिश्च संवेष्टितः लक्ष्मीः सत्कमलोदरे भगवती भृङ्गैरलं वेष्टिता । चन्द्रश्चन्द्रिकया च सूर्यकिरणैरग्निस्तु धूमव्रजैः अय्यप्पश्च सुपुण्डरीकनिकरैर्बन्यैरसङ्ख्यैश्विरम् ॥ 27॥ श्रोत्रादीन्द्रियपुण्डरीकदमने दक्षस्तु योगी जनः अय्यप्पो ह्युभयोरलं सुदमने दृष्टप्रमाणं गतः । कर्षन् व्याघ्रकुलं मतङ्गसहितं वर्णी सदा शासकः सारासारविचारनीतिनिपुणः श्रीपन्तलं प्राप्तवान् ॥ 28॥ आश्चर्यं खलु पन्तलस्य नगरी संवेष्टिता सर्वशः व्याघ्रादिप्रवरैः प्रसारितनखैर्वन्यैर्महानिष्ठुरैः । अय्यप्पस्तु जहास भूमिपतितान् प्राणावशेषान् जनान् दृष्ट्वा मन्त्रिगणश्च राजमहिषी राजा च मोहं गतः ॥ 29॥ निश्शब्दां नगरीं विलोक्य दयया सत्वं गृहीत्वा वनं क्षिप्रं सोऽपि ययौ ततः शिवसुतः सह्यस्य मूर्ध्नि स्थितम् । यत्राद्यापि समाधियोगकलितो जेगीयमानो जनैः धर्मायाद्रिनिकेतने प्रतिदिनं सञ्चेष्टयन् वीक्ष्यते ॥ 30॥ नारदस्तु समायातो राजशेखरपत्तने । शम्भोस्तनयवृत्तान्तं सर्वं तस्मै न्यवेदयत् ॥ 31॥ गणेशः कार्तिकेयश्च अय्यप्पो मोहिनीसुतः । शङ्करस्य त्रयःपुत्राः पितृतुल्यपराक्रमाः ॥ 32॥ मायामानुषरूपेण त्वद्दास्यमुररीकृतम् । हरिशङ्करभक्तानां कलहं वीक्ष्य भूतले ॥ 33॥ तयोर्भेदनिरासाय चावतीर्णो विशाम्पते । कपटं तव भामिन्या कारितं देवमायया ॥ 34॥ मनुष्यबुद्धिमय्यप्पे त्यक्त्वा देवत्वमाचर । तेन ते कीर्तिरत्यन्ता भविष्यति महीतले.॥ 35॥ देवर्षेर्वाक्यमाकर्ण्य ज्ञातं तद्वैभवं पुनः । दर्शनायाथ देवस्य प्रयत्नं कृतवान् तदा ॥ 36॥ अय्यप्पस्य वियोगेन दुःखितः पन्तलः प्रभुः । जलान्नानि परित्यज्य स शिश्ये स्थण्डिले चिरम् ॥ 37॥ स्वरूपं दर्शयामास अय्यप्पोऽपि महामनाः । मा शोकं कुरु भूप त्वं वसामि शबरीगिरौ ॥ 38॥ कुम्भसम्भवमाहूय यज्ञं कारय ॥ यत्नतः । मदीयं मन्दिरं तत्र कारयेर्विश्वकर्मणा ॥ 39॥ तन्मध्ये विग्रहं रम्यं पञ्चलोहेन कारय । तस्मिन्प्रतिष्ठा कर्तव्या ऋषिभिर्वेदपारगैः ॥ 40॥ अवश्यं मम सानिध्यं भवेत्तत्र न संशयः । एतेन विधिनाराजन् मयि भक्तिःप्रजायते ॥ 41॥ प्रतिवर्षन्तु सङ्क्रान्तौ माघमासस्य पार्थिव । महोत्सवस्त्वया कार्थः सह्यपृष्ठे ममाश्रमे ॥ 42॥ आगमिष्यन्ति ये तत्र चोत्सवे ममसनिधौ । सर्वे ते सुखिनो भूप भविष्यन्ति न संशयः ॥ 43॥ नारिकेलं च कर्पूरं पुष्पदीपादिपानकम् । एतानि प्रियवस्तूनि पूजने मम भूपते ॥ 44॥ घृतस्नानेन सन्तुष्टो भविष्यामि विशेषतः । गोपयोमथितेनाशु पुनः पञ्चामृतेन च ॥ 45॥ धर्मभ्रष्टास्तु या नार्यः पांशुला दोषदूषिताः । तासान्नैवाधिकारोऽस्ति प्रवेशे मम सन्निधौ ॥ 46॥ पुरुषाणां गृहस्थानां ब्रह्मचर्यञ्च मण्डलम् । विधीयते प्रवेशार्थमुत्सवे दर्शने मम ॥ 47॥ सदा हि दर्शनं पुण्यं माघमासे विशेषतः । मयि भक्तिञ्च लभते ततःशोकं परित्यज ॥ 48॥ इत्युक्त्वान्तर्दधौ देवो वसतौ पन्तलप्रभोः । अथ दर्शनसन्तुष्टो देवदेव शिवात्मनः ॥ 49॥ अय्यप्पतत्त्वविज्ञानी जातः पन्तलभूपतिः । गतशोकोऽतिधर्मात्मा भक्तस्तस्य महात्मनः ॥ 50॥ यदुक्तं देवदेवेन कुम्भसम्भवयोगतः । तेन पन्तलभूपेन तत्सर्वं कृतमादरात् ॥ 51॥ देवदानवगन्धर्वसिद्धचारणगुह्यकाः । आजग्मुर्दशने तस्य ऋषयो नारदादयः ॥ 52॥ ईडिरेऽस्य यशोराशीनय्यप्पस्य महात्मनः । जातकौतुकरूपास्ते मणिकण्ठावलोकने ॥ 53॥ इति श्रीमदय्यप्पगीतायां अय्यप्पयोगो नाम प्रथमोऽध्यायः ॥ 1॥ \section{atha dvitIyo.adhyAyaH |} शबरस्य गृहे जाता शबरी भाग्यशालिनी । चिरकालेन सह्याद्रौ ज्ञानाय तपसि स्थिता ॥ 1॥ मोक्षेच्छया च सम्पन्ना शमादिगणशोभिता । नित्यानित्यविवेकेन फलभोगविरागतः ॥ 2॥ सुशीला च सुरूपा च सुन्दरी चारुभाषिणी । प्रसन्नवदनाम्भोजा गुरुभक्तिपरायणा ॥ 3॥ आस्वाद्य पुष्पनिर्यासमुन्मत्ता भ्रमराङ्गना । तथा भक्तिरसेनेयं मत्ता सा शबरी वने ॥ 4॥ वाचक्नवीव सा पूर्वं याज्ञवल्क्यं शुचिस्मिता । जन्ममृत्युभिया देवी शास्तारं शरणं ययौ ॥ 5॥ पटबन्धासने शुद्धे स्थितं काञ्चनसन्निभम् । सम्पूज्य भूरिपुष्पेण पप्रच्छ त्वम्पदस्थितिम् ॥ 6॥ श्री अय्यप्प उवाच \- आत्मा जीवस्तु गोस्वामी कर्ता क्षेत्रज्ञ इत्यपि । विश्वश्च वैजसः प्राज्ञस्त्वम्पदेन प्रकाशिताः ॥ 7॥ न जायते म्रियते वा कदाचिदात्मा तु देहे विमलप्रकाशः । प्रज्ञानराशिःपुरुषः पुराणः आकाशकल्पोऽविकृतोऽप्रमेयः ॥ 8॥ अवस्थात्रयवस्तूनि वेत्त्यसौ करणं विना । सौषुप्तस्थमभावश्च शृणु त्वं ब्रह्मचारिणि ॥ 9॥ नाहं जानामि चेत्यत्र ज्ञानमेव प्रकाशते । अहं जानामि चेत्यस्मिन् वाक्येऽपि ज्ञानमुच्यते ॥ 10॥ ज्ञानधारा त्वविच्छिन्ना वीक्ष्यते तत्त्वदर्शिभिः । नोदेति नास्तमेत्येषा सैवात्मा त्वं विचारय ॥ 11॥ यथा दधिगतं सर्पिस्तिलेषु च रसो वरः । पुष्पेषु पुष्पनिर्यास आत्मा देहे व्यवस्थितः ॥ 12॥ नित्यः सर्वगतोऽनन्तः सत्तामात्रैकगोचरः । शाश्वतोऽतिपुराणोयमचलोऽयं सनातनः ॥ 13॥ सव्यान्याक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । हृद्देशे तु पुनः प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ 14॥ स्थूलभोगेन विश्वस्य सूक्ष्मेण तैजसस्य च । आनन्देन तु प्राज्ञस्य त्रिधा तृप्तिं निबोधय ॥ 15॥ शास्ता गोस्वाम्यहं देहे कर्ताहमिति मां विदुः । ये जनास्ते तु जीवज्ञाः पण्डितास्तत्त्वदर्शने ॥ 16॥ श्रीकृष्णोऽहं शिवःसाक्षी क्षेत्रज्ञश्शाश्वतोऽस्म्यहम् । अय्यप्पोऽहमनन्तोऽहमात्मारामोऽहमच्युतः ॥ 17॥ त्वम्पदस्य तथावाच्यो लक्ष्योऽहं प्रकृतेः परः । सच्चिदानन्दरूपोऽहं विश्वात्मा विश्वसम्भवः ॥ 18॥ इति श्रीमदय्यप्पगीतायां शास्तृयोगो नाम द्वितीयोऽध्यायः ॥ 2॥ \section{atha tR^itIyo.adhyAyaH |} श्री शबरी उवाच \- व्यवहारे सदा सर्वैभेदतो युष्मदस्मदी । प्रयुज्यते सदा योगिन्नभेदः कथमेतयोः ॥ 1॥ श्री अय्यप्प उवाच \- अहं त्वमिति निर्देशे द्वैतमेव प्रकाशते । सोऽहमित्यपि निर्देशे चाद्वैतं प्रतिपाद्यते ॥ 2॥ शिवो भवति पूजारिः वन्दते च शिवं शिवः । अशिवः को भवेत्कर्ता शिवः कर्म कदाभवेत् ॥ 3॥ अद्वैतचिन्तापरमेशभक्तिर्द्वैतस्यनिन्दा विषये विरक्तिः । मनोजवं बाधितुमात्तशक्तिर्यस्यैव तस्यैव जनस्य मुक्तिः ॥ 4॥ माण्डूक्यश्रुतिगीतेन तत्त्वेनात्मा प्रपद्यते । द्वैतजातं तथा सर्वं गगने नीलिमादिवत् ॥ 5॥ आत्मानमखिलाधारमवाङ्मनसगोचरम् । अव्यक्तं निर्गुणं सत्यं मत्वा धीरो न शोचति ॥ 6॥ मेघो नश्यति वर्षेण भोजनेन तथा क्षुधा । द्वैतं नश्यति बोधेन यथा स्वप्नमनोरथः ॥ 7॥ ब्रह्मभिन्नं जगन्नास्ति नास्ति जन्मजरामृतिः । सुखदुःखादिकं नास्ति अस्तिब्रह्मनिरामयम् ॥ 8॥ प्रपञ्चरहितं विष्णुं निरीहं निरुपद्रवम् । निरञ्जनं निराकारं मत्वा धीरो न शोचति ॥ 9॥ यथा पटगतं चित्रं पटादन्यन्न विद्यते । तथाचात्मगतं विश्वमात्मनोऽन्यन्न विद्यते ॥ 10॥ मायामलिनसत्त्वेन कल्पितां भेदभावनाम् । मायायाः शुद्धसत्त्वेन दूरीकुरु महामते ॥ 11॥ ब्रह्मा विष्णुः शिवः शक्तिर्जीवोगणपती रविः । देवतान्नञ्च प्राणादिर्मायया खलु निर्मितम् ॥ 12॥ जीमूतेन विना वृष्टिर्भूतलेन विना कृषिः । मायया च विना सृष्टिः पयसा रहितं दधि ॥ 13॥ तावाञ्जननसम्भीतिः पुरुषस्य विशेषतः । आत्मानमजरं नित्यं यावन्नैवावगच्छति ॥ 14॥ शुष्कतर्कविवादेन व्यर्थं नयति पूरुषः । कालं कालाहिनाऽऽत्मानं कोऽन्यस्त्रातुमिहेश्वरः ॥ 15॥ अध्यात्मचिन्तया नूनं सत्सङ्गेनाथ विद्यया । यतेत स्वात्मलाभाय धीरो मोक्षपरायणः ॥ 16॥ विचारेण विना देवि प्रपञ्चो न हि नश्यति । तस्माद्विचारः कर्तव्यः स्वात्मलाभस्य हेतवे ॥ 17॥ इयं वेदशिरोविद्या प्रोक्ता दुःखनिवृत्तये । अनया विलयं याति सञ्चितं कर्म यत्कृतम् ॥ 18॥ इति श्रीमदय्यप्पगीतायां अध्यात्मयोगो नाम तृतीयोऽध्यायः ॥ 3॥ \section{atha chaturtho.adhyAyaH |} मणिकण्ठोपदेशेन न तृप्तां वनचारिणी । भूयः पप्रच्छ सम्पूज्य मायामनुजविग्रहम् ॥ 1॥ श्री शबरी उवाच \- कर्मशान्तिर्मनश्शान्तिर्वासनाक्षय एव च । कथं भवेत्सरोजाक्ष अय्यप्प वदतांवर ॥ 2॥ श्री अय्यप्प उवाच \- भक्तिज्ञानविरागेण विचारेण च शोभने । अयमासाद्यते देवि अथवा गुरुसेवया ॥ 3॥ भजनं भक्तिरित्याहुर्निर्गुणे सगुणेऽपि च । ईश्वरे चारविन्दाक्षि मायाविनि वनेचरि ॥ 4॥ श्रवणं कीर्तनं तस्य चार्चनं पादसेवनम् । वन्दनं स्मरणं देवि सख्यञ्चात्मनिवेदनम् ॥ 5॥ नवधा सगुणे प्रोक्ता सप्तधाऽगुणशालिनी । सर्वोपकारिणी नूनं सेवनीया प्रयत्नतः ॥ 6॥ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ 7॥ बीजाद्वृक्षस्ततो बीजं भक्तेर्ज्ञानं ततश्च सा । साधूनां सङ्गतिर्बीजं भक्तिवृक्षस्य भामिनि ॥ 8॥ भक्तिज्ञानविरागाणां वर्षयन् जगतीतले । चरतीह महाभागो नभोमण्डलमेघवत् ॥ 9॥ छायापुष्पफलैश्शाखी सेवते शरणागतान् । साधुस्त्वनागतांश्चापि भक्तिज्ञानधनादिभिः ॥ 10॥ सज्जनो दुर्जनश्चेति भेदतो मन्यते जनः । सर्वं च स्वजनं साधुर्मन्यतेऽभेदचिन्तया ॥ 11॥ दहनात्मप्रकाशेन सूर्यो. वारयते तमः । वचोभिश्शीतलैस्साधुर्हृत्स्थं वारयते हि तत् ॥ 12॥ जन्मक्लेशो जराक्लेशः क्लेशो दुर्जनमित्रता । शम्भोर्भजनमक्लेशः क्लेशोभूरिधनस्पृहा ॥ 13॥ मद्भक्तं दयया युक्तं धर्मात्मानं शुभे भज । भक्तिशास्त्रप्रवक्तारं सन्तं सन्ततमादरात् ॥ 14॥ यतितीर्थं सतीतीर्थं तीर्थं साधुसमागमः । वेदवाक्यं सदातीर्थं नान्यत्तीर्थं भजेन्नरः ॥ 15॥ पूजा विप्रस्य कर्तव्या चान्नवस्त्रजलादिभिः । विप्रस्यैव प्रभावेण तरेत्संसारसागरम् ॥ 16॥ सूर्योदयं विना देवि शर्वरी न प्रयास्यति । विना भक्त्युदयं नॄणामहङ्कारो न यास्यति ॥ 17॥ आत्मवत्प्रेम कर्तव्यं सर्वप्राणिषु निर्मले । तस्य पावनभावेन संसारं तारयेज्जनः ॥ 18॥ मदात्मकं जगत्सर्वं वीक्ष्य मत्पूजनं कुरु । मन्मना मन्नमस्कारा पत्रपुष्पफलादिभिः ॥ 19॥ इति श्रीमदय्यप्पगीतायां भक्तियोगो नाम चतुर्थोऽध्यायः ॥ 4॥ \section{atha pa~nchamo.adhyAyaH |} श्रीअय्यप्पउवाच \- परोक्षञ्चापरोक्षञ्च द्विविधं ज्ञानमुच्यते । वैदिकं लौकिकञ्चेति तदपि द्विविधं भवेत् ॥ 1॥ वेदे परोक्षं प्रायेणानुमानादौ च लौकिकम् । अपरोक्षं महावाक्ये लौकिकन्तु घटादिषु ॥ 2॥ तत्रापि द्विविधं प्रोक्तं दृढं चाप्यदृढं शुमे । अपरोक्षं दृढं ज्ञानमलं निःसृतिहेतवे ॥ 3॥ अस्तिब्रह्मेति यज्ज्ञानं परोक्षं परिकीर्तितम् । अखण्डानन्दरूपोऽहं शिवोऽहमितिचापरम् ॥ 4॥ अभेदेऽपि च भेदोऽस्ति जीवात्मपरमात्मनोः । तुषारजलभेदोऽपि विद्यते जगतीतले ॥ 5॥ अमेदवोधो विमलो भेदो मायाप्रकल्पितः । विद्याविद्यास्वरूपेण व्यापिनी सा च मोहिनी ॥ 6॥ शरणागतिहीनस्य नरस्य दुरतिक्रमा । शरणागतभक्तस्य माया दूरनिवासिनी ॥ 7॥ ज्ञानेन सदृशं लोके पावनं न हि भामिनि । तत्स्वयं योगसंसिद्धहृदये जायते शुमे ॥ 8॥ अभेददर्शनं ज्ञानमज्ञानं भेददर्शनम् । आद्यं स्यान्मोक्षलाभाय द्वितीयं जन्ममृत्यवे ॥ 9॥ गवामनेकवर्णानां क्षीरस्येवैकवर्णता । क्षीरवत्पश्यते ज्ञानं लिङ्गिनस्तु गवां यथा ॥ 10॥ निष्क्रियं वासनाहीनं भेदत्रयविलक्षणम् । आत्मानं वेद वेदेन सद्गुरोश्चिरसेवया ॥ 11॥ आदौ नास्ति हि यद्वस्तु चान्तकालेऽपि नास्ति तत् । मध्यकाले कथं जातं रज्जुसर्प इवस्थितम् ॥ 12॥ ताप्यतापकभेदेन सुविभात्यखिलं जगत् । प्रत्यगात्मतयाभाति ज्ञानाद्वेदान्तवाक्यजात् ॥ 13॥ शुद्धमीश्वरचैतन्यं जीवचैतन्यमेव च । प्रमाताचप्रमाणञ्च प्रमेयञ्च फलं तथा ॥ 14॥ इति सप्तविधो भेदश्चैतन्ये व्यवहारतः । सुविजानीहि देवि त्वं वर्तते न तु सत्यतः ॥ 15॥ श्री शबरी उवाच - कथं सप्तविधो भेदः प्रत्यगात्मनि शाश्वते । भगवन् सर्ववेदज्ञ सर्वं चर्णय सद्गुरो ॥ 16॥ श्री अय्यप्प उवाच \- मायोपाधिविनिर्मुक्तं शुद्धमित्यभिधीयते । मायासम्बन्धतश्चेशो जीवश्चाविद्यया युतः ॥ 17॥ प्रमातृचैतन्यमपि प्रसङ्गतः प्रमातृचैतन्यमतःपरं शुभे । निरूप्यतेऽन्तःकरणेन संयुतं अन्यच्च तद्वृत्तियुतं प्रमाणकम् ॥ 18॥ अज्ञातमपि चैतन्यं प्रमेयमिति कथ्यते । फलं प्रोक्तं सुविज्ञातं चैतन्यं श्रुतिसम्मतम् ॥ 19॥ इति सप्तविधो भेदश्चैतन्ये व्यवहारतः । ऐक्यं ब्रह्मणि सर्वस्यानैक्यं भवति मायया ॥ 20॥ इति श्रीमदय्यप्पगीतायां ज्ञानविज्ञानयोगो नाम पञ्चमोऽध्यायः ॥ 5॥ \section{atha ShaShTho.adhyAyaH |} श्री अय्यप्पउवाच \- दृष्टानुश्रविकेष्वेष विषयेषु शुभप्रदः । वितृष्णस्य वशीकारसंज्ञा वैराग्यमुच्यते ॥ 1॥ तरणीव तु वैराग्यं तरुणि भवसागरे । तरणाय दृढा नूनं गुणवैतृष्ण्यमप्यथ ॥ 2॥ अवश्यं गन्तारोऽधिकदिनमुषित्वापि विषयाः वियोगे को भेदस्त्यजति न जनो यः स्वयममून् । व्रजन्तस्स्वातन्त्र्यादतुलपरिदुःखाय मनसः स्वयं त्यक्त्वा ह्येते शमसुखमनन्तं विदधति ॥ 3॥ अनेककाले स्वर्गीयान्भोगान् भुक्त्वापि चाब्रवीत् । ऐलः सम्राड्विनिर्विण्णो गाथां वैराग्यकारिणीम् ॥ 4॥ किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा । किं विविक्तेन मौनेन स्त्रीभिर्यस्य मनो हृतम् ॥ 5॥ स्वार्थस्याकोविदं धिङ्मां मूर्खपण्डितमानिनम् । योऽयमीश्वरतां प्राप्य स्त्रीभिर्गोखरवज्जितः ॥ 6॥ शिवप्रसादो निर्वेदः सुखशान्तिप्रदो महान् । येनानुबन्धं निहृत्य पुरुषः शममृच्छति ॥ 7॥ तीव्रवैराग्ययोगेन धर्ममेघः समाधिराट् । कालज्ञस्य निरीहस्य योगिराजस्य जायते ॥ 8॥ समाधौ जातमात्रे तु समुदेत्यात्मचन्द्रमाः । वर्षयन्निव पीयूषं क्षुभिताम्बोधिमध्यगात् ॥ 9॥ मातापितृसुतादीनामस्तित्वं नास्ति चात्मनः । व्यर्थं विषयगर्तेषु पतन्ति सुरमानवाः ॥ 10॥ मोषणे ज्ञानरत्नानां प्रविष्टा देहपत्तने । कामः क्रोधो मदो लोभो देहिनामविवेकिनाम् ॥ 11॥ माता कस्य पिता कस्य कस्य भार्या प्रिये वद । जन्माभावे तु मातृत्वं पितृत्वञ्चात्मनः कथम् ॥ 12॥ हरिणश्च गजो मत्तः पतङ्गश्चापि भृङ्गराट् । एकैकविषयोन्मत्ता म्रियन्ते शफरी पुनः ॥ 13॥ विषयेष्वपि सर्वेषु मत्ता मरणधर्मिणः । जीवन्ति कथमल्पेऽपि चेत्याश्चर्यं हि मानवाः ॥ 14॥ मानवस्य शरीरं हि न जातं क्षुद्रकर्मणे । कृच्छ्राय तपसे चैव प्रेत्यानन्तसुखाय च ॥ 15॥ वैराग्यन्तु विना देवि भक्तिमागोपजीविनः । ते यथा सुखमिच्छन्ति मरीचिजलमज्जनात् ॥ 16॥ कामिनीकाञ्चनत्यागी त्यागी भवितुमर्हति । व्याघ्रचर्मावृतेनैव खरो नास्ति मृगेश्वरः ॥ 17॥ कनकघटपटानां स्वच्छमुर्वीरुहाणां पनसपरिमलानामन्धसां भाजनानाम् । गजतुरगभटानां वर्जनं वर्जनं नो अपि तु सुयुवतीनां वर्जनं वर्जनं स्यात् ॥ 18॥ इति श्रीमदय्यप्पगीतायां विरागयोगो नामषष्ठोऽध्यायः ॥ 6॥ \section{atha saptamo.adhyAyaH |} श्रीअय्यप्प उवाच \- कोऽहं कथमिदं जातं को वा कर्तास्य विद्यते । उपादानं किमस्तीह विचारोऽयं विधीयते ॥ 1॥ विनिश्चयो भवेन्नित्या नित्यवस्तुविवेकतः । नित्यबोधस्वरूपोऽहमात्माहं प्रकृतेः परः ॥ 2॥ प्रकृतिश्च प्रधानञ्च माया गुणवती तु या । विद्याऽविद्यास्वरूपेण व्यापिनी जगदम्बिका ॥ 3॥ प्रकृतिर्विकृतिश्चैव भवेत्तन्मात्रपञ्चकम् । अहङ्कारमहत्तत्वे मूला चाविकृतिस्स्वयम् ॥ 4॥ महत्तत्त्वादहकारस्ततस्तन्मात्रपञ्चकम् । भूतात्मकं ततो जज्ञे व्योमादिजगदात्मकम् ॥ 5॥ ज्ञानकर्मेन्द्रियाणि स्युर्दशैकञ्च मनस्स्मृतम् । विकाराः षोडश प्रोक्तास्ततोऽन्यः पुरुषस्स्मृतः ॥ 6॥ मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम् । तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ 7॥ ऊर्णनाभिर्व विश्वस्य कारणं परमेश्वरः । उपादानं निमित्तञ्च वैलक्षण्यन्तु साङ्ख्यतः ॥ 8॥ क्लेशकर्मविपाकाद्यैरपरामृष्ट ईश्वरः । पुंविशेषोऽत्र योगेऽपि पुरुषोत्तम उच्यते ॥ 9॥ ईश्वरस्सर्वभूतानां शबर्यात्मनि तिष्ठति । विहितप्रतिषिद्धेषु प्रवृत्तिष्वपि प्रेरयन् ॥ 10॥ ब्रह्म केवलमद्वैतं न यत्करणगोचरम् । अलक्षणमरूपञ्च वेदान्तेषु सुनिश्चितम् ॥ 11॥ तद्विष्णुस्तच्छिवस्साक्षादादित्यस्तच्च चन्द्रमाः । तदेव शाश्वतं सत्यं तदहं त्वञ्च भामिनि ॥ 12॥ बिम्बत्वं प्रतिबिम्बत्वं यथा पूषणि कल्पितम् । जीवत्वमीश्वरत्वञ्च तथा बह्मणि कल्पितम् ॥ 13॥ मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः । शमो विचारस्सन्तोषश्चतुर्थस्साधुसङ्गमः ॥ 14॥ विचारेण विना देवि नान्योपायोऽस्ति सौकरः । जिज्ञासोरात्मलाभाय वेदे वादे च मानिनि ॥ 15॥ इदं सर्वं जगद्वस्तु रज्ज्वां सर्प इवात्मनि । जन्ममृत्युयुतं शान्ते हाटके कटकादिवत् ॥ 16॥ जलन्न पुनरायाति सुपीतमयसा खलु । द्वैतन्न पुनरायाति चाद्वैतेन सुबाधितम् ॥ 17॥ ब्रह्मसत्यं जगन्मिथ्या मायामयमनादिमत् । सुविचारेण यत्सत्यं तदात्म त्वं मनीषिणि ॥ 18॥ इति श्रीमदय्यप्पगीतायां विचारयोगो नाम सप्तमोऽध्यायः ॥ 7॥ \section{aShTamo.adhyAyaH |} अय्यप्पगीतां सुश्रोतुं नारदादिमुनीश्वराः । सह्यपर्वतमायाता विनीताः पुष्पपाणयः ॥ 1॥ साधुसाध्विति सम्बुध्या प्रणमन्तः परस्परम् । बन्धमोक्षव्यवस्थार्थमय्यप्पशरणङ्गताः ॥ 2॥ सुभगा शबरी श्रोत्री प्रणम्य हरिमातृकम् । जगाद वचनं तस्मै सखी दुःखेन दुर्मनाः ॥ 3॥ इयन्तु युवती देव मत्सखी चारुभाषिणी । विरौति पतिशोकेन सेवाभक्तिपरायणा ॥ 4॥ उपदेशामृतेनैनां सिञ्च त्वं त्रिजगद्गुरो । अन्योपायन्न पश्यामि शोकमोहनिवृत्तये ॥ 5॥ श्री अय्यप्प उवाच \- किं रोदिपि वरारोहे भर्ता कुत्र गतस्तव । जडेषु यदि भर्तृत्वं सर्वमेतज्जडात्मकम् ॥ 6॥ चैतन्ये यदि भर्तृत्वं चैतन्यन्तु त्वमेव हि । उभयोरपि भतृत्वमगतं किं वियुज्यते ॥ 7॥ माता कस्य पिता कस्य कस्य भार्या प्रियो वद । जन्माभावे तु मातृत्वं पितृत्वञ्च कथं भवेत् ॥ 8॥ सर्वशोकान् परित्यज्य मामेकं शरणं व्रज । अहं त्वां सर्वशोकेभ्यस्तारयिष्यामि शोभने ॥ 9॥ मरणं प्रकृतिस्वभावतो विकृतिर्जीवनमम्बुजेक्षणे यदि चाल्पमपि श्वसन्नसावसुभृद्भाग्यपरम्परावृतः ॥10॥ अतस्त्वं प्रभजात्मानं शान्तमव्यक्तमच्युतम् । भयशोकविनिर्मुक्तं सर्वदुःखनिवृत्तये ॥ 11॥ सारासारविशेषज्ञाः परापरविदो जनाः । न शोचन्ति मृते देवि नापि शोचन्ति जीविते ॥ 12॥ शोकमोहौ जराव्याधिः कामक्रोधदुरात्मताः । ममत्वञ्च वियोगश्च देहधर्मो न चात्मनि ॥ 13॥ सर्वं दुःखमयं विद्धि सुखं वैषयिकं हि यत् । संयोगेऽमृतमेवास्तु वियोगे विषमेव तत् ॥ 14॥ विषं हन्ति हि भोक्तारं द्रष्टारं नास्ति हन्ति तत् । द्रष्टारमपि भोक्तारं विषयो हन्ति तत्क्षणम् ॥ 15॥ देहात्मबुद्धियोगेन लभन्ते जननम्मृतिम् । ब्रह्मात्मबुद्धियोगेन शाश्वतं पदमव्ययम् ॥ 16॥ परमानन्दचिन्मात्रमाद्यन्तरहितं शिवम् । निजस्वरूपमात्मानं भावयेच्छोकशान्तये ॥ 17॥ धर्मशास्त्रोपदेशेन शोकमोहविवर्जिता । प्रसन्नातिसुशीलासौ बभूव शबरी सखी ॥ 18॥ इति श्रीमदय्यप्पगीतायां अय्यप्पशबरीसंवादे निर्ममयोगो नामाष्टमोऽध्यायः ॥ 8॥ \section{atha navamo.adhyAyaH |} शयरी उवाच \- सर्वेषामपि मन्त्राणां को मन्त्रश्श्रेयसे प्रभो । बद मामरविन्दाक्ष अय्यप्प विदुषां वर ॥ 1॥ श्री अय्यप्प उवाच \- हंसमन्त्रो महामन्त्रः प्राणमन्त्रोऽयमुच्यते । प्राणानां गतिमध्ये तु स्वयम्भूर्मन्त्रसम्मतः ॥ 2॥ प्रपञ्चमतिविस्तीर्णं जराव्याधिसुपीडितम् । जन्ममृत्युजराव्याघ्रैर्नादितं गहनं वनम् ॥ 3॥ हित्वा ब्रह्मणि संशुद्धे हन्ति यातीतिविद्यया । अस्मिंल्लोके सतां वृन्दैस्स हंस इति कथ्यते ॥ 4॥ व्यत्ययेन तु सोऽहं स्यादद्वैतश्रुतिभास्करः । सर्वद्वैतमृगं हन्तुं मृगराडिव शोभने ॥ 5॥ हंसमन्त्रो महामन्त्रः सोऽहं तेनैव निर्मितः । हकारश्च सकारश्च हित्वा भवति मन्त्रराट् ॥ 6॥ विंशत्येकसहस्त्राणि षट्शतानि भवार्णवे । जीवो जपति सर्वेषु शरीरेषु दिवानिशम् ॥ 7॥ हकारेण बहिर्याति सकारेण विशेत्पुनः । हंस हंसेत्यमुं मन्त्रं जीवो जपति सर्वदा ॥ 8॥ प्रणवो धनुश्शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ 9॥ प्रणवं हीश्वरं विद्यात्सर्वस्य हृदि संस्थितम् । सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति ॥ 10॥ OM च द्वादशसाहस्रं प्रत्यहं यो जपेन्नरः । तस्य द्वादशभिर्मासैः परमात्मा प्रकाशते ॥ 11॥ प्रणवार्थश्शिवस्साक्षी विष्णुरूपोऽहमव्ययः । ये येऽर्थाः प्रणवे भान्ति ते सर्वे मयि संस्थिताः ॥ 12॥ एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् । एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ 13॥ प्राणिनां सर्वधर्माणां शास्तारमपि कारणम् । प्रणवेशं हि मां ज्ञात्वा सर्वपापैः प्रमुच्यते ॥ 14॥ प्रणवेन प्रणश्यन्ति जन्मदुःखजरादयः । सुशीले प्रणवे चित्तं स्थापय त्वं प्रयत्नतः ॥ 15॥ एकाक्षरस्वरूपेण वेदशास्त्रेषु मानिनि । सर्वसिद्धिप्रदानाय तिष्ठामि भगवत्प्रिये ॥ 16॥ आचारः प्रथमो धर्मो धर्मसंशासकोऽस्म्यहम् । नैवाचारविहीनस्य सिद्धिर्मन्त्रेण सत्वरम् ॥ 17॥ आचारेण तु पूतस्य पुरुषस्य विशेषतः । सिद्धिस्सञ्जायते शीघ्रं वेदशास्त्रानुसारतः ॥ 18॥ इति श्रीमदय्यप्पगीतायां अय्यप्पशबरीसंवादे मन्त्रयोगो नाम नवमोऽध्यायः ॥ 9॥ \section{atha dashamo.adhyAyaH |} श्री शबरी उवाच \- को धर्मस्सर्ववर्णानां बन्धविध्वंसकारकः । वक्तव्यं भगवन्मह्यमन्यः को वक्तुमीश्वरः ॥ 1॥ श्री अय्यप्प उवाच \- निःश्रेयसं यतस्सिध्येत्पुनरभ्युदयो यतः । दशलक्षणधर्मस्तु सर्वेषामुपकारकः ॥ 2॥ सुखे दुःखे गते धैर्यं तथा मानापमानयोः । इन्द्रियाणां स्वधर्मेषु चालनं दमनं दमः ॥ 3॥ प्रतीकारक्षमत्वेऽपि विद्रोहसहनं क्षमा । परस्वहरणं चौर्यमस्तेयं तदभावतः ॥ 4॥ कस्यचित्किमपि नो हरणीयं मर्मवाक्यमपि नोचरणीयम् । मापतेः पदयुगं स्मरणीयं लीलया भववनं तरणीयम् ॥ 5॥ महती शुद्धता शौचं स्वदेहमनसोरपि । शममृज्जलगन्धैश्च अनुष्ठेयं सदा नृभिः ॥ 6॥ इन्द्रियाणामधर्मेषु प्रवृत्तीनां निवारणम् । प्रवर्तनं स्वधर्मेषु निग्रहञ्चावधारय ॥ 7॥ निर्लज्जस्य च लोकेऽस्मिन्निन्दा भवति सन्ततम् । ततो लज्जा स्वधर्मश्च कीर्तिता नितरांशुमे ॥ 8॥ अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः । अर्थशास्त्रं पुराणश्च विद्या ह्येताश्चतुर्दश ॥ 9॥ कार्याकार्यविचारेषु शास्त्रमेव विशिष्यते । अतो विद्या स्वधर्मस्य लक्षणं कीर्तिता मया ॥ 10॥ यथार्थकथनं सत्यं भूतानां हितमेव च । लौकिके परमार्थे च हरिश्चन्द्रेतिहासवत् ॥ 11॥ क्रोधो द्वेषो महापापी नरकद्वारविश्रुतेः । एतस्माद्विपरीतोऽसावक्रोधो धर्मलक्षणम् ॥ 12॥ क्रोधमूलो मनस्तापः क्रोधस्संसारबन्धनम् । धर्मक्षयकरः क्रोधस्ततः क्रोधं परित्यजेत् ॥ 13॥ धर्मनाशो यदा देवि चाधर्मश्चैधते यदा! तदा धर्मस्य शास्ताहं भविष्यामि मनोहरे ॥ 14॥ अकामश्चात्मकामो वा मां भजेद्धर्मपालकम् । शरणागतशास्तारं शबरीगिरिनायकम् ॥ 15॥ मातरं पितरं वापि भजेद्भक्तिपरायणः । गुरूणां गुरुपत्नीनामतिथीनां गवामपि ॥ 16॥ कर्माशुभं परित्यज्य शुभं कर्म समाचरेत् । अन्यस्य गुणदोषाणामविचार्य दिवानिशम् ॥ 17॥ साधूनां समचित्तानां सेवा कार्या तपस्विनि । कामक्रोधादिदोषाणां शमनं तेन जायते ॥ 18॥ अन्येषामपि धर्माणां सेवाधर्मों विशिष्यते । सेवया वशमायाति त्रैलोक्यं सचराचरम् ॥ 19॥ यत्र धर्मस्तु तत्राहं यत्राहं तत्र देवताः । विभूतयस्सुरा यत्र वसन्ति वरवर्णिनि ॥ 20॥ इति श्रीमदय्यप्पगीतायां अय्यप्प शबरीसंवादे धर्मयोगो नाम दशमोऽध्यायः ॥ 10॥ \section{athaikAdasho.adhyAyaH |} श्री शबरी उवाच - कर्म किञ्च शुभं प्रोक्तमशुभ कर्म किम्प्रभो । सर्वं मे सुविनीतायै वद त्वं करुणाकर ॥ 1॥ श्री अय्यप्प उवाच \- सकामैस्स्वर्गसाम्राज्यमकामैश्चात्मतोषणम् । शुभं कर्म च निष्कामं सकाममशुभं स्मृतम् ॥ 2॥ कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कर्म न कुर्वन्ति चात्मवन्तो यतीश्वराः ॥ 3॥ न कर्मणा प्रजावित्तैस्त्यागेनैवामृतं शुभे । कर्मणामपरित्यागे फलत्यागो विशिष्यते ॥ 4॥ श्री शबरी उवाच - वैदिकं कर्म देवेश सकामाय निरूपितम् । अशुभं तत्कथं प्रोक्तं भवता केवलात्मना ॥ 5॥ श्री अय्यप्प उवाच \- स्वर्गकामो यजेतात्र सकामाय निरूपितम् । वैदिकं कर्म वामाक्षि यद्यपि श्रुतिचोदितम् ॥ 6॥ कर्माकमविकर्मेति वेदवादो न प्राकृतः. ॥ वेदस्येश्वररूपत्वात्तत्र मुह्यन्ति पण्डिताः ॥ 7॥ परोक्षवादो वेदोऽयमनभिज्ञानुशासनम् । कर्माणि कर्ममोक्षाय विधत्ते ह्यौषधं यथा ॥ 8॥ एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितम् । सतुल्यातिशयध्वंसं यथामण्डलवर्तिनाम् ॥ 9॥ स्वर्गादिकफलं तुच्छं कामिनां विषयात्मनाम् । नश्वरञ्च भयव्याप्तं शुभे तच्च शुभेतरत् ॥ 10॥ न ज्ञानभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । तोषयेत्सर्वकर्माणि ज्ञानी तानि समाचरन् ॥ 11॥ आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः । नास्त्युद्यमसमो बन्धुर्यं कृत्वा नावसीदति ॥ 12॥ अहङ्कारं परित्यज्य कर्ताहमिति शोभने । कर्तव्यं कुरु लोकानां कल्याणाय निरन्तरम् ॥ 13॥ रक्षणाय च वेदानां शिक्षणाय सुरद्विषाम् । अवतीर्णोऽस्मि देशेऽस्मिन् चन्द्रशेखरतेजसा ॥ 14॥ पापं हन्ति विषं हन्ति विषयानपि दुर्गुणान् । शूलरोगादि सर्व च हन्ति मे दर्शनं शुभम् ॥ 15॥ चतुर्णां पुरुषार्थानां साधिका जगतीतले । चरित्रस्यापि कीर्तेर्मे सुभगे शरणागतिः ॥ 16॥ कर्मासक्तो यजेच्छक्तिं ज्ञानासक्तो यजेद्गुरुम् । मोक्षासक्तो यजेच्छम्भुं सर्वासक्तस्तु मां यजेत् ॥ 17॥ फलेच्छारहितं कर्म यत्तु निष्कामिना कृतम् । तत्सर्वं मङ्गलं देवि सर्वमन्यद्विडम्बनम् ॥ 18॥ इति श्रीमदय्यप्पगीतायां कर्मयोगो नामैकादशोऽध्यायः ॥ 11॥ \section{atha dvAdasho.adhyAyaH |} श्री अय्यप्प उवाच \- अद्रोही पुण्यशीलश्च ब्रह्मचारिव्रते स्थितः । मन्नामजपचित्तात्मा गुरुसेवापरायणः ॥ 1॥ ज्ञानविज्ञानपूतात्मा सुराणामपि दुर्लभम् । प्राप्नोति परमं स्थानं चिन्मयं निर्गुणं शिवम् ॥ 2॥ शुभवैराग्यमास्थाय प्राणायामविधानतः । अहिंसया च भूतानां मुनिवृत्या जितेन्द्रियः ॥ 3॥ पञ्चक्लेशनिवृत्यर्थं पुण्येन बहुजन्मनाम् । यतते स्वात्मलाभाय विचारेण समाधिना ॥ 4॥ मद्भक्तलक्षणं देवि प्राणिनामुपकारिता । कर्मणा मनसा वाचा सर्वान्प्रति च नम्रता ॥ 5॥ काम एव महाशत्रुस्सर्वेषामुपरि स्थितः । भक्त्यास्य जयमायाति भक्तस्य मम भामिनि ॥ 6॥ जिते कामे जितः सर्वः क्रोधादिर्दुर्गुणः शुमे । अमलात्मा ततश्शान्तो योगिराजो भविष्यति ॥ 7॥ ब्रह्मचर्येण तपसा देवा मृत्युमुपाघ्नत । इति वैदिकसिद्धान्ते विशदं विपिनेचरि ॥ 8॥ अन्योन्यमुपकारेण जीवनं शुद्धजीवनम् । अतो दानं प्रशंसन्ति देवा गन्धर्वमानवाः ॥ 9॥ सुवर्णं रजतं वस्त्रं मञ्जूषापशुकम्बलम् । वापी च सदनं क्षेत्रं भूषणं वाहनादिकम् ॥ 10॥ नैतानि सममन्नेन दत्तेनापि विवेकिने । अन्नदानेन सन्तुष्टो भविष्यामि विशेषतः ॥ 11॥ आत्मा तु निर्गुणस्साक्षान्निर्विकारोऽयमव्ययः । मायामयमिदं विश्वं त्रैगुण्यं वेत्ति पण्डितः ॥ 12॥ गुणातीतपदं प्राप्य शान्तो भवति योगिराट् । तस्मात्त्वमरविन्दाक्षि स्वात्मानं निर्गुणं स्मर ॥ 13॥ आत्मतत्त्वं न जानाति लोकतत्त्वविचक्षणः । पण्डितोऽपि स मूर्खो हि जन्ममृत्युवशङ्गतः ॥ 14॥ रजो धूनय सत्त्वेन रजसा च तमो जय । समाधिना जयेस्सत्त्वं तत्त्वं वनचरेश्वरि ॥ 15॥ सत्त्वतो ज्ञानमायाति रजसो लोभतस्करः । प्रमादमोहौ भवतस्तथाज्ञानं तमोगुणात् ॥ 16॥ सत्त्वादूर्ध्वगतिर्भन्द्रे रजसा मध्यवर्तनम् । तमसोऽधोगतिर्देवि गुणानां वशवर्तिनाम् ॥ 17॥ गुणेभ्योऽन्यन्न कर्तारं दर्शकश्चानुपश्यति । आत्मानं वेत्ति तत्त्वेन तदा ब्रह्मपदं व्रजेत् ॥ 18॥ कर्ताहञ्च सुमोक्ताहं सुखितो दुःखजीवनः । इति तद्गुणमाहात्म्यात् ज्ञायते व्यवहारतः ॥ 19॥ इति श्रीमदय्यप्पगीतायां गुणयोगो नाम द्वादशोऽध्यायः ॥ 12॥ \section{atha trayodasho.adhyAyaH |} श्री अय्यप्प उवाच \- यथा वृक्षस्य बीजेऽस्मिन्महान् वृक्ष उपस्थितः । तथा ब्रह्मणि सर्वे च भूचराः खेचरादयः ॥ 1॥ बीजादपि सुसूक्ष्माया शक्तिरत्र विराजते । तथा ब्रह्माणि माया तु चानिर्वाच्यपदे स्थिता ॥ 2॥ बीजाद्भिन्ना न तच्छक्तिर्विचारेण विना तु या । दृश्यते तु तथा माया ब्रह्मभिन्ना न दृश्यते ॥ 3॥ वृक्षश्शाखा ततः पत्रं कुसुमानि फलानि च । हिरण्यगर्भस्सूत्रात्मा चेश्वरो जीवको विराट् ॥ 4॥ वृक्षाधस्स्था यथा छाया वातेन परिवर्तिता । सुखदुःखे तथा विश्वे कर्मणा परिवर्तिते ॥ 5॥ ब्रह्म वीजं जगद्वृक्षो जनितो मायया पुरा । अस्य बीजविचारेण पूर्णोऽहं पुरुषोत्तमः ॥ 6॥ अपो विना न वृक्षस्य जीवन जगदन्तरे । अय्यप्पेन विना जीवा न जीवन्ति जगत्त्रये ॥ 7॥ क्षुत्पिपसे च प्राणानां धर्मो दुःखं सुखं तथा । स्वान्तस्यैव न देहस्य सूक्ष्मस्य न हि देहिनः ॥ 8॥ जपाकुसुमसंसर्गान्मणौ तिष्ठति रक्तिमा । तथा हि देहसंसर्गात्सुखं दुःखमिहात्मनि ॥ 9॥ सत्सङ्गेन कुठारेण विचारेण च मानवि । मूलाज्ञानमहावृक्षं छित्वा कैवल्यमाचर ॥ 10॥ निर्वेदासिः करे यस्य संसारः किं करिष्यति । रागो यद्यस्ति पुन्देहे सच्छास्त्रं किङ्करिष्यति ॥ 11॥ रागद्वेषविहीनस्य भक्तस्य परमात्मनः । निर्वेदासिः करे यस्य सफलं वेद शासनम् ॥ 12॥ नित्यमेकाक्षरं योगी व्याहरन् ब्रह्म चोमिति । तदर्थं च हृदि ध्यायन् प्रयाणे परमं पदम् ॥ 13॥ जपयज्ञो महायज्ञो ज्ञानयज्ञस्ततः परम् । अग्निसेवनयज्ञस्तु स्वर्गमात्रफलप्रदः ॥ 14॥ ज्ञानेनाध्यात्मिकं दुःखमाधिभौतिकमेव च । अधिदैवं च हे देवि समूलञ्च प्रणश्यति ॥ 15॥ श्रवणं मननं तस्य निदिध्यासनमेव च । साधनानि मुमुक्षूणां श्रुतीनां गुरुवाक्यतः ॥ 16॥ गुरुतीर्थाम्भसि स्नातो विरागतिलकीकृतः । विचारधनुरादाय हिनस्त्यज्ञानतस्करम् ॥ 17॥ अनेन कृतकृत्यत्वमाप्नुयात्साधको यदि । सुशीलश्चाकृतद्रोहः सर्वभूतहिते रतः ॥ 18॥ इति श्रीमदय्यप्पगीतायां ब्रह्मदर्शनयोगो नाम त्रयोदशोऽध्यायः ॥ 13॥ \section{atha chaturdasho.adhyAyaH |} श्री अय्यप्प उवाच \- यस्य दानं दमो हिंसा तपस्सत्यमपैशुनम् । त्यागो दयाप्यलोलुप्त्वं क्षान्तिरक्रोधमार्दवम् ॥ 1॥ हीरचापलमद्रोहो शुचित्वन्नातिमानिता । आर्जवञ्चाभयं यज्ञो ज्ञानयोगदृढा मतिः ॥ 2॥ स्वाध्यायश्चित्तनैर्मल्यं क्षमा तेजो धृतिश्शुभे । मोक्षधर्मस्य तस्यैता दैवीप्रकृतिसम्पदः ॥ 3॥ पुण्यशीलस्य विप्रस्य तपसा बहुजन्मना । भाग्येन जायते दैवी प्रकृतिर्मोक्षदायिनी ॥ 4॥ दर्पोऽभिमानताज्ञानं क्रोधः परुषभाषणम् । अनीश्वरत्वं विश्वस्य ममत्वं भोगवस्तुषु ॥ 5॥ अधर्मेण धनप्राप्तौ रुचिस्सज्जनशत्रुता । विष्णुभक्तः शिवद्रोही शिवभक्तो हरिद्रुहः ॥ 6॥ कलहित्वञ्च दुर्बुद्धिः कामिन्यां काञ्चने रतिः । मायावी च सुरद्रोही परमार्थपराङ्मुखः ॥ 7॥ आसुरीप्रकृतेर्जातलक्षणं ह्यनुवर्णितम् । समासेन विशालाक्षि मोक्षमार्गभयङ्करम् ॥ 8॥ अनाचारेण शास्तारं भगवन्तं न पश्यति । अतो धर्मविचारेण कालं नयति बुद्धिमान् ॥ 9॥ माता धर्मः पिता धर्मो धर्मो नौर्भवसागरे । लोकेऽस्मिन्परलोके च धर्मस्सर्वस्य रक्षकः ॥ 10॥ प्राणत्यागे भयं नास्ति धर्मत्यागे भयं स्मृतम् । तस्मात्स्वधर्मो न त्याज्या सुखसाम्राज्यभास्करः ॥ 11॥ आसुरीं प्रकृतिं हित्वा दैवीं प्रकृतिमाश्रयेत् । आसुरी कुटिला दुष्टा दैवी मङ्गलशालिनी ॥ 12॥ प्रतिबिम्बं जले शुद्धे दृश्यते च कलानिधेः । परिशुद्धमनस्यात्मा दृश्यते तु तथा सताम् ॥ 13॥ सुभूषणादिकं व्यर्थं केवलं वसनं विना । सुव्याख्यानादिकं व्यर्थं निजात्मानुभवं विना ॥ 14॥ स्वात्मानुभवयुक्तस्य चाचार्यस्य प्रसन्नवाक् । सफला तु भवेदत्र शुक्तौ सुस्वातिबिन्दुवत् ॥ 15॥ सन्तोषेण विना सौख्यं न भूतं न भविष्यति । सन्तोषधनमादाय यथालाभेन तुष्यतु ॥ 16॥ आत्मा रामः क्षमा सीता क्रोधो रावणपत्तनम् । सागरः कामलोभादिर्हनुमान् ब्रह्मचिन्तनम् ॥ 17॥ सेवया जगदीशस्य गुरोश्च परमात्मनः । कामक्रोधादिकं सर्वं क्षणाज्जयति साधकः ॥ 18॥ इति श्रीमदय्यप्पगीतायां अमरासुरसम्पद्विभागयोगो नाम चतुर्दशोऽध्यायः ॥ 14॥ \section{atha pa~nchadasho.adhyAyaH |} श्री अय्यप्प उवाच \- श्रद्धालवोऽत्र सर्वत्र वैदिकेवधिकारिणः । तेषाञ्चोक्तफलं शान्तिं लभते ब्रह्मवादिनि ॥ 1॥ संशयात्मा तु पापिष्ठस्सर्वेषामुपरि स्थितः । लोकेऽस्मिन्परलोकेऽपि न सुखं संशयात्मनः ॥ 2॥ गुरुशास्त्रेषुविश्वासः श्रद्धा भवति सात्विकी । स्वर्गादिफलविश्वासो राजसी सा निगद्यते ॥ 3॥ प्रेतादिफलविश्वासश्श्रद्धा भवति तामसी । एवं हि त्रिविधा श्रद्धा प्रकारान्तरवर्णिता ॥ 4॥ अश्रद्धया कृतो यज्ञः पुण्यदानं तपश्च यत् । तत्सर्वं निष्फलं देवि श्रद्धाहीनेन कर्मणा ॥ 5॥ श्रद्धया देवदेवत्वमश्नुते दिवि सर्वदा । श्रद्धा प्रतिष्ठा लोकस्य श्रद्धा वित्तं महात्मनाम् ॥ 6॥ श्रद्धैव चक्षुर्लोकेऽस्मिन्प्रतिमा देवदर्शने । प्रत्यक्षेण च शास्त्रेण प्रत्यक्षं बाध्यते न हि ॥ 7॥ वृष्टिं विना यथा वर्षः कासारश्च जलं विना । श्रद्धां विना तथा धर्मी शोभते न शिवप्रिये ॥ 8॥ सर्वं दोषमयं विद्धि मायया रचितं हि यत् । परमात्मनि निर्दोषे श्रद्धा कार्या प्रयत्नतः ॥ 9॥ दोषोऽप्यस्ति गुणोऽप्यस्ति अदोषो नैव विद्यते । सुकोमलस्य पद्मस्य नाले भवति कण्टकः ॥ 10॥ गुणेषु रमते विद्वान् दोषेषु रमते शठः । पुष्पेषु रमते भृङ्गो गर्तेषु ग्रामसूकरः ॥ 11॥ शिवमक्षरमव्यक्तं करणानामगोचरम् । आत्मानमाखिलाधारं भावयेच्छान्तचेतसा ॥ 12॥ मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धने विषयासक्तं मोक्षायाविषयं मनः ॥ 13॥ हित्वा तु विषयाभ्यासं ब्रह्माभ्यासेन सन्ततम् । मनोमर्कटवद्भ्रान्तमात्मनि स्यात्स्थिरं यदा ॥ 14॥ शुभ्रं ज्योतिर्मयं दिव्यं शाश्वतं निर्गुणं परम् । योगाग्निक्षालितस्वान्तस्तदा पश्यति साक्षिणम् ॥ 15॥ दृश्यते त्वग्रया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः । इति वैदिकसिद्धान्ते दर्शितं नचिकेतसे ॥ 16॥ चतुर्णां पुरुषार्थानां मोक्षस्यैव प्रधानतः । नित्यत्वादरविन्दाक्षि त्रयाणां तदभावतः ॥ 17॥ श्रद्धया भज चात्मानं जरामरणवर्जितम् । सोऽहं सोऽहमिति प्राज्ञि जैगीषव्यं मुनिर्यथा ॥ 18॥ इति श्रीमदय्यप्पगीतायां विश्वासयोगो नाम पञ्चदशोऽध्यायः ॥ 15॥ \section{atha ShoDasho.adhyAyaH |} श्री अय्यप्प उवाच \- अभूमिषु कथं सिद्धिः कुसूलस्थयवादिवत् । भूमिस्थस्य भवेत्सिद्धिर्बीजस्योर्वरभूमिषु ॥ 1॥ श्री शबरी उवाच \- भूमयः कति तत्त्वज्ञ का सिद्धिर्विदुषां वर । मुमुक्षणां हरीशात्मन् सर्वं वर्णय विस्तरात् ॥ 2॥ श्री अय्यप्प उवाच \- शुभेच्छा प्रथमा ज्ञेया द्वितीया सुविचारणा । तनुमानस्यपि ज्ञेया सत्त्वापत्तिश्चतुर्थिका ॥ 3॥ पुनः पञ्चम्यसंसक्तिः पदार्थाभावना पुनः । तुर्यगा सप्तमी देवि योगिनां मुक्तिदायिनी ॥ 4॥ शास्त्रसज्जनसम्पर्कान्मूढोऽहमिति या मतिः । वैराग्यपूर्विकेच्छायाश्शुमेच्छा सुमनोहरे ॥ 5॥ शास्त्रसद्गुरुसम्पर्कवैराग्याभ्यासपूर्विका । सदाचारप्रवृत्तिर्या सुभगे सुविचारणा ॥ 6॥ रक्तता चेन्द्रियार्थेषु विचारेण शुभेच्छया । यत्र सा तनुतामेयादनघे तनुमानसि ॥ 7॥ भूमित्रयकृताभ्यासाच्चित्ते च विरतेर्वशात् । सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिर्वरानने ॥ 8॥ भुवां चतुष्टयाभ्यासाद्या संसर्गयुता दशा । रूढसत्त्वचमत्काराद्देव्यसंसक्तिनामिका ॥ 9॥ भूमिकापञ्चकाभ्यासात्स्वात्मारामतया दृढम् । बाह्याभ्यन्तरवस्तूनां षष्ठी भूमिरभावनात् ॥ 10॥ पञ्चमी भूमिमध्ये तु जीवन्मुक्तो विराजते । ब्रह्मानन्दरसं पीत्वा मत्तभ्रमरराडिव ॥ 11॥ षष्ठं भूतलमारुह्य शुष्कपत्रवदास्थितिः । स्वयं नचेष्टते योगी यथा तत्पवनेरितम् ॥ 12॥ भूमिषट्कचिराम्यासाद्द्वैतस्यानुपलम्भनात् । या स्वभावैकनिष्ठा सा तुर्या ज्ञेया च भूमिका ॥ 13॥ इयं हि जीवन्मुक्तेषु तुर्य्यावस्था निरूपिता । विदेहमुक्तिविषयं तुर्यातीतमतः परम् ॥ 14॥ सप्तमी भूमिका देवि योगिनां मुक्तिदायिनी । तत्र गत्वा चिरं विद्वानात्मारामो विराजते ॥ 15॥ कृतस्य करणं नास्ति मृतस्य मरणं यथा । मुक्तस्य जननं नास्ति अमृतस्य मृतियथा ॥ 16॥ भूमिकानां स्वरूपन्तु मया साधु निरूपितम् । तुभ्यं कमलपत्राक्षि कैवल्यप्राप्तिसाधनम् ॥ 17॥ इयं वेदशिरो विद्या गोपनीया प्रयत्नतः । न चाशुश्रुषवे देया पुत्रायाप्यविवेकिने ॥ 18॥ मुमुक्षुगुरुभक्ताय सुशान्ताय विवेकिने । आहूयापि च देयेयं विद्या कल्याणकारिणी ॥ 19॥ इति श्रीमदय्यप्पगीतायां भूमिकायोगो नाम षोडशोऽध्यायः ॥ 16॥ \section{atha saptadasho.adhyAyaH |} श्री अय्यप्प उवाच \- साधनाभ्यासपाकेभ्यस्त्रिधा स्याच्छरणागतिः । तवैवाहं ममैवासौ स एवाहमिति स्थिता ॥ 1॥ स्वामिसेवकभावेन चात्मभावनया पुनः । तव दासो मम स्वामी सोऽहमस्मि विचारतः ॥ 2॥ नामगोत्रविनिर्मुक्तं सत्यमद्वैतभास्करम् । सोऽहं सोऽहमिति स्वान्ते भज मां चिन्मयं परम् ॥ 3॥ शुद्धोऽस्मि बुद्धोऽस्मि सनातनोस्मि संसारमायापरिवर्जितोऽस्मि । ब्रह्मस्वरूपोऽस्मि निरञ्जनोऽस्मि वेदान्ततत्त्वार्थविकासकोऽस्मि ॥ 4॥ सस्यानां शरणं वृष्टिर्मत्स्यानां शरणं जलम् । देवानां शरणं यज्ञः आर्तानां शरणं त्वहम् ॥ 5॥ सर्वोपनिषदां सारो ज्ञानविज्ञानसंयुतः । उपदिष्टो मया देवि त्वन्मोहो विगतो न वा ॥ 6॥ श्री शबरी उवाच - तृप्ताऽस्मि पुण्डरीकाक्ष तववाक्यामृतेन तु । कृतकृत्या न सन्देहो दयासिन्धो सुरेश्वर ॥ 7॥ देहबुद्ध्या तु दासी ते जीवबुद्ध्या त्वदंशकः । ब्रह्मबुद्ध्या त्वमेवाहमिति मे निश्चिता मतिः ॥ 8॥ श्री अय्यप्प उवाच \- वेदसारं परित्यज्य चान्यसारं वृणोति यः । मुक्ताफलं विहायासौ लोष्टं गृह्णाति दुर्मतिः ॥ 9॥ शान्तितुल्यं तपो नास्ति लोभतुल्यो न दुर्गुणः । कामतुल्यस्सतां वैरी मातृतुल्या न देवता ॥ 10॥ गुरुशास्त्रं विना ज्ञानं व्यञ्जनं लवणं विना । सुसन्ततिं विना भार्या भूषणं वसनं विना ॥ 11॥ धर्मं विना न पाण्डित्यं विना शीलं न यौवनम् । न शोभते विशालाक्षि वृक्षस्तु च्छदनं विना ॥ 12॥ स्वसंवेद्यं हि तद्ब्रह्मा कुमारी श्रीमुखं यथा । अयोगी नैव जानाति जात्यन्धो हि यथा घटम् ॥ 13॥ न मोक्षो नभसः पृष्ठे न पाताले न भूतले । मोक्षो हि बिमलं चेतस्सम्यग्ज्ञानविबोधितम् ॥ 14॥ भक्तिभाजनमादाय गत्वा गुरुनदीतटे । विज्ञानपयसो देवि चात्मानमभिषेचय ॥ 15॥ आत्मानं चेद्विजानीयादहमस्मीति पूरुषः । किमिच्छन्कस्यकामाय शरीरमनुसञ्ज्वरेत् ॥ 16॥ सत्यं ज्ञानमनन्तं यद्ब्रह्मलक्षणमुच्यते । आत्मा तु सच्चिदानन्द एकत्वमुभयोरपि ॥ 17॥ तमेव शरणं गच्छ सर्वभावेन भामिनि । तत्प्रसादत्परां शान्तिमचिरेणाधिगच्छसि ॥ 18॥ इति श्रीमदय्यप्पगीतायां शरणागतियोगो नाम सप्तदशोऽध्यायः ॥ 17॥ \section{athAShTAdasho.adhyAyaH |} श्री शबरी उवाच \- श्रेणी ते प्रथमा तु सर्वजगतां सन्धारिणी मेदिनी सोपानस्य तथाऽपरा सुविमला तत्त्वं जलं शोभनम् । तेजस्तस्य तृतीयका च तमसो राशेरलं भक्षकम् । भूयो वायुरलङ्करोति भगवन् व्योमस्थिता पञ्चमी ॥ 1॥ षष्ठी तस्य विराजते तु रुचिरा श्रेणी तु वाणी शुभा भूयः पाणियुगञ्च मङ्गलमयी सास्यादनङ्गारिज । पादौ चापि सुगण्यते सुरगुरो श्रेणीपुनश्चाष्टमी पायुश्चेन्द्रियमस्य सुष्ठु नवमी सञ्जायते शङ्करी ॥ 2॥ रम्यं ते खलु तस्य देव दशमी श्रेणी च शिश्नेन्द्रियं श्रोत्रं चात्र प्रचण्डशास्त्रकुशलञ्चैकादशी श्रेणिका । त्वग्भूयोऽपि च शोभनारसपतेस्तत्त्वं परं द्वादशी चक्षुश्चापि सुरूपदर्शनकरं जेगीयते श्रेणिका ॥ 3॥ घ्राणञ्चैव चतुर्दशी परतरं गन्धोद्वहं सा शुभा स्वाद्वस्वादुविचारणे च रसना जिह्वाग्रदेशस्थिता । श्रीणी पञ्चदशी मनोमननकृच्छ्रेणी वरा षोडशी बुद्धिर्बोधकरी सदाशुभकरी श्रेणी मनोमोदिनी ॥ 4॥ श्रेणी ते परिमार्जिता सकलदा कामप्रवाहानला सोपानस्य विराजतेऽतिजयिनी जीवात्मतत्त्वेन या । श्रीशेशात्मजनस्य पन्तलपतेरीशस्य शान्तिप्रदा इत्यष्टादशतत्त्वमच्युतपदस्थानं हि वन्दे मुदा ॥ 5॥ नीलालङ्करणैस्सुशोभिततनुर्विद्या विनोदप्रियो ब्रह्मोद्योतलसन्मुखेन तिमिरं दूरीकरोति स्वयम् । हस्ताग्रे कृतमुद्रया निजसुखं सम्बोधयन् शाश्वतं अय्यप्पो जयति प्रपञ्चपतितान् सन्तारयन् सन्ततम् ॥ 6॥ श्रीमाता परमात्मनो भगवतस्सम्मोहिनी मोहिनी कैलासाद्रिनिकेतनोऽस्य जनकश्श्रीविश्वनाथः प्रभुः । उत्तुङ्गे शबरीगिरौ परिलसन्नीलाम्बराडम्बरः अय्यप्पश्शरणागतान्निजजनान् रक्षन्मुदा शोभते ॥ 7॥ आत्मज्ञानविचारकार्यकुशले वेदार्थचिन्तामणौ आकारादिविवर्जितेऽपि सगुणे भक्तप्रियार्थे विभो । कान्तारे मृगयार्थमत्र चरतः शान्तस्य भक्तात्मनः आदौ पन्तलभूपतेर्निपतितं सच्चिसुखे दर्शनम् ॥ 8॥ लीलां तस्य नृपस्य वेश्मनि चिरं कृत्वा वनं संश्रितः अत्र त्वत्पदपङ्कजे निपतितुं चायान्त्यसङ्ख्या जनाः । त्वत्पादस्मरणं विधाय विधिवन्मत्तेभहिंसात्मनां श्रुत्वा शब्दमनन्यभक्तिविषया भक्ताश्शरण्ये त्वयि ॥ 9॥ पुत्रत्वं गतवान् भवानखिलविद्भूपस्य भाग्येन वै शौर्यं त्वद्गुणशान्तिदान्तिनिकरं संवीक्ष्य राज्ञी भिया । अय्यप्पो यदि मद्गृहे निजसुतो नाप्नोति राज्यासनं कापव्यं खलु निर्मितं भगवतश्शास्तुस्तया नाशने ॥ 10॥ अय्यप्पो जगतां गुरुस्सकलविद्वेदान्तवागीश्वरः मायानिर्मितराज्यभारविषये बैराग्यवानात्मक् । अद्वैतं सकलं चराचरमिदं विज्ञायते विद्यया । आत्मारामपदप्रबुद्धमनसो राज्यादिलाभेन किम् ॥ 11॥ त्वल्लीलास्थलिका विभाति पशुभिर्दैवैश्व वृन्दावनं भेदस्तत्र तु भोगरीतिरहिता वागीश्वरी राधिका । गोभिर्नैव तु पुण्डरीकनिचयैः पम्पा कलिन्दात्मजा । श्रीकृष्णस्तु न चेशविष्णुतनयो वंशी न वेदध्वनिः ॥ 12॥ आश्चर्यं तव विश्वनाथचरितं हत्वा सुरद्रोहिणं तुल्यं देवमनुष्यभूतनिकरं रामेण विश्वं पपौ । धर्मोपद्रवकारिदेहदहने प्रत्यक्षदावानलः त्वद्भक्तद्रुमकोटिरक्षणपटुः कादम्बिनीवात्मवान् ॥ 13॥ आनन्दाम्बुधिवर्धनं शिवगुरोः पापाग्निनिर्वापणं ध्यानं तस्य महात्मनो हृदि सतां कल्याणकल्पद्रुमम् । त्वन्नामस्मरणं हि सर्वसुखदं रूपं सदा मङ्गलं अय्यप्पस्य सुधर्मगोप्तुरमरैर्गीतस्य विश्वात्मनः ॥ 14॥ सत्यं शाश्वतमप्रमेयमनघं निर्वाणशान्तिप्रदं कामक्रोधमदप्रभञ्जनकरं देदीप्यमानं सदा । चिन्मुद्रावलयेन वेष्टिततनोरानन्दराशेर्विभोः अय्यप्पस्य पदारविन्दयुगलं वन्दे मुनीन्द्रैर्नुतम् ॥ 15॥ विज्ञानाणवमौक्तिकोऽसि भगवन् ज्ञानप्रवालोऽथवा नीरक्षीरविवेकचारुकुशलो हंसोऽसि दुग्धार्णवे । त्वद्वक्त्रामलशीतला रसमयी वाणीशरच्चन्द्रिका शुद्धब्रह्मपरात्परोऽसि शबरी प्राणप्रियो राजसे ॥ 16॥ श्री अय्यप्प उवाच \- सुसंवादात्मकं शास्त्रं प्रथतामावयोस्स्वयम् । कीर्तिस्त्वदीयालोकषु पर्वतायिष्यतेऽमुना ॥ 17॥ नमः श्रीविष्णुरूपाय शिवरूपाय तेजसे । अय्यप्पाय नमस्तुभ्यं नमः श्रीब्रह्मचारिणे ॥ 18॥ ॥ इति श्रीपूज्यपादस्वामीनारायणगिरिशिष्य अच्युतानन्दकृत श्रीमदय्यप्पगीतायां अय्यप्पशबरी\- संवादे अय्यप्पदर्शनयोगो नामाष्टादशोऽध्यायः ॥ 18॥ ॥ शरणमय्यप्पा ॥ ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}