श्रीमद्भागवतान्तर्गतं भूमिगीतम्

श्रीमद्भागवतान्तर्गतं भूमिगीतम्

श्रीशुक उवाच । दृष्ट्वात्मनि जये व्यग्रान्नृपान्हसति भूरियम् । अहो मा विजिगीषन्ति मृत्योः क्रीडनका नृपाः ॥ १२.३.०१॥ काम एष नरेन्द्राणां मोघः स्याद्विदुषामपि । येन फेनोपमे पिण्डे येऽतिविश्रम्भिता नृपाः ॥ १२.३.०२॥ पूर्वं निर्जित्य षड्वर्गं जेष्यामो राजमन्त्रिणः । ततः सचिवपौराप्त करीन्द्रानस्य कण्टकान् ॥ १२.३.०३॥ एवं क्रमेण जेष्यामः पृथ्वीं सागरमेखलाम् । इत्याशाबद्धहृदया न पश्यन्त्यन्तिकेऽन्तकम् ॥ १२.३.०४॥ समुद्रावरणां जित्वा मां विशन्त्यब्धिमोजसा । कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम् ॥ १२.३.०५॥ यां विसृज्यैव मनवस्तत्सुताश्च कुरूद्वह । गता यथागतं युद्धे तां मां जेष्यन्त्यबुद्धयः ॥ १२.३.०६॥ मत्कृते पितृपुत्राणां भ्रातृणां चापि विग्रहः । जायते ह्यसतां राज्ये ममताबद्धचेतसाम् ॥ १२.३.०७॥ ममैवेयं मही कृत्स्ना न ते मूढेति वादिनः । स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्कृते नृपाः ॥ १२.३.०८॥ पृथुः पुरूरवा गाधिर्नहुषो भरतोऽर्जुनः । मान्धाता सगरो रामः खट्वाङ्गो धुन्धुहा रघुः ॥ १२.३.०९॥ तृणबिन्दुर्ययातिश्च शर्यातिः शन्तनुर्गयः । भगीरथः कुवलयाश्वः ककुत्स्थो नैषधो नृगः ॥ १२.३.१०॥ हिरण्यकशिपुर्वृत्रो रावणो लोकरावणः । नमुचिः शम्बरो भौमो हिरण्याक्षोऽथ तारकः ॥ १२.३.११॥ अन्ये च बहवो दैत्या राजानो ये महेश्वराः । सर्वे सर्वविदः शूराः सर्वे सर्वजितोऽजिताः ॥ १२.३.१२॥ ममतां मय्यवर्तन्त कृत्वोच्चैर्मर्त्यधर्मिणः । कथावशेषाः कालेन ह्यकृतार्थाः कृता विभो ॥ १२.३.१३॥ कथा इमास्ते कथिता महीयसां विताय लोकेषु यशः परेयुषाम् । विज्ञानवैराग्यविवक्षया विभो वचोविभूतीर्न तु पारमार्थ्यम् ॥ १२.३.१४॥ यस्तूत्तमःश्लोकगुणानुवादः सङ्गीयतेऽभीक्ष्णममङ्गलघ्नः । तमेव नित्यं श‍ृणुयादभीक्ष्णं कृष्णेऽमलां भक्तिमभीप्समानः ॥ १२.३.१५॥ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे तृतीयोऽध्यायान्तर्गतं भूमिगीतं समाप्तम् ॥ १२.३॥ Bhagavatam skanda 12 adhyAya 3
% Text title            : shrimadbhAgavatAntargataM bhUmigIta
% File name             : bhUmigIta.itx
% itxtitle              : bhUmigItam (bhAgavatAntargatam)
% engtitle              : Bhumigita from ShrimadbhAgavatam
% Category              : gItam, giitaa, vyAsa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Author                : maharShi vyAsa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : Bhagavatam skanda 12 adhyAya 3
% Indexextra            : (Bhagavatam 12.3)
% Latest update         : November 17, 2012
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org