% Text title : Brahma Gita (in Yoga Vasishtha) % File name : brahmagItAyogavAsiShTha.itx % Category : gItA, giitaa % Location : doc\_giitaa % Author : unknown % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Latest update : Nov. 13, 2010 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahma Gita of Yoga Vasishtha ..}## \itxtitle{.. brahmagItA yogavAsiShThAntargatA ..}##\endtitles ## ##Yoga Vasishtha - MokSha-Nirvana Uttarardha Brahmagita - Chs. 173-186## || योगवासिष्ठान्तर्गता ब्रह्मगीता ॥ सर्ग\-क्रमाङ्क नाम श्लोकसङ्ख्या 1 \- 173 परमार्थोपदेशः 34 2 \- 174 निर्वाणोपदेशः 30 3 \- 175 अद्वैतयुक्तिः 79 4 \- 176 ब्रह्माण्डोपाख्यानम् 25 5 \- 177 सत्यवर्णनम् 44 6 \- 178 ऐन्दवोपाख्यानम् 64 7 \- 179 ब्रह्ममयत्वप्रतिपादनम् 22 8 \- 180 तापसोपाख्यानम् 41 9 \- 181 गौर्याश्रमवर्णनम् 39 10 \- 182 सप्तदीपेश्वर 53 11 \- 183 द्वीपसप्काष्टकवर्णनम् 70 13 \- 185 कुन्ददन्तप्रबोधः 27 14 \- 186 सर्वं खल्विदं ब्रह्मेति\- 90 प्रतिपादनयोगोपदेशः 618 ॥ अथ प्रारभ्यते योगवासिष्ठान्तर्गता ब्रह्मगीता ॥ श्रीराम उवाच । सर्वानुभवरूपस्य तथा सर्वात्मनोऽप्ययम् । अनन्तस्यात्मतत्त्वस्य देहेऽपि किमहंग्रहः ॥ 1॥ चितः पाषाणकाष्ठत्वं स्वप्नादिषु कथं भवेत् । इदं पाषाणकाष्ठादि कथं नास्त्यस्ति वा कथम् ॥ 2॥ वसिष्ठ उवाच । शरीरिणो यथा हस्ते हस्ततायां यथाग्रहः । सर्वात्मनस्तथा देहे देहतायां तथाग्रहः ॥ 3॥ पादपस्थ यथा पत्रे पत्रतायां यथाग्रहः । सर्वात्मनस्तथा वृक्षे वृक्षतायां तथाग्रहः ॥ 4॥ आकाशस्य यथा शून्ये शून्यतायां यथाग्रहः । सर्वात्मनस्तथा द्रव्ये द्रव्यतायां तथाग्रहः॥ 5॥ स्वप्नोचितः स्वप्नपुरे रूपतायां यथाग्रहः । सर्वात्मनस्तथा स्वप्नजाग्रदादौ तथाग्रहः ॥ 6॥ यथागेन्द्रे दृषद्दृक्षवार्यादौ स तथाग्रहः । तथा सर्वात्मनोऽगेन्द्रपुरतायां तथाग्रहः ॥ 7॥ शरीरस्य यथा केशनखादिषु यथाग्रहः । सर्वात्मनस्तथा काष्ठदृषदादौ तथाग्रहः ॥ 8॥ चित एव यथा स्वप्ने भवेत्काष्ठोपलादिता । चिदाकाशस्य सर्गादौ तथैवावयवादिता ॥ 9॥ चेतनाचेतनात्मैकं पुरुषस्य यथा वपुः । नखकेशजलाकाशधर्ममाकारभासुरम् ॥ 10॥ चेतनाचेतनात्मैकं तथा सर्वात्मनो वपुः । जङ्गमं स्थावरमयं किन्तु नित्यमनाकृति ॥ 11॥ यथास्थितं शाम्यतीदं सम्यग्ज्ञानवतो जगत् । स्वप्ने स्वप्नपरिज्ञातुर्यथा दृष्टार्थसंभ्रमः ॥ 12॥ चिन्मात्राकाशमेवेदं न द्रष्टास्ति न दृश्यता । इति मौनमलं स्वप्नद्रष्टुर्यत्सा प्रबुद्धता ॥ 13॥ कल्पकोटिसहस्राणि सर्गा आयान्ति यान्ति च । त एवान्ये च चिद्व्योम्नि जलावर्ता इवार्णवे ॥ 14॥ करोत्यब्धौ यथोर्म्यादौ नाना कचकचं वपुः । चित्करोति तथा सञ्ज्ञाः सर्गाद्याश्चेतने निजे ॥ 15॥ यथास्थितमिदं विश्वं ब्रह्मैवानामयं सदा । तत्त्वज्ञं प्रत्यतत्त्वज्ञजनतानिश्चयादृते ॥ 16॥ नाहं तरङ्गः सलिलमहमित्येव युक्तितः । बुद्धं येन तरङ्गेण कुतस्तस्य तरङ्गता ॥ 17॥ ब्रह्मणोऽस्य तरङ्गत्वमिवाभानं यतस्ततः । तरङ्गत्वातरङ्गत्वे ब्राह्म्यौ शक्ती स्थितिं गते ॥ 18॥ चिद्व्योम्नोऽत्यजतो रूपं स्वप्नवद्व्यस्तवेदनम् । तदिदं हि मनो राम ब्रह्मेत्युक्तः पितामहः ॥ 19॥ एवमाद्यः प्रजानाथो निराकारो निरामयः । चिन्मात्ररूपसङ्कल्पपुरवत्कारणोज्झितः ॥ 20॥ येनाङ्गदत्वं नास्तीति बुद्धं हेमाङ्गदेन वै । अङ्गदत्वं कुतस्तस्य तस्य शुद्धेव हेमता ॥ 21॥ अजे सङ्कल्पमात्रात्मचिन्मात्रव्योमदेहिनि । अहं त्वं जगदित्यादि यद्विभातं तदेव तत् ॥ 22॥ चिच्चमत्कृतयो भान्ति याश्चिद्व्योमनि शून्यताः । एतास्ताः सर्गसंहारस्थितिसंरभसंविदः ॥ 23॥ अच्छं चिन्मात्रनभसः कचनं स्वयमेव तत् । स्वप्नाभं चित्ततामात्रं स एष प्रपितामहः ॥ 24॥ यथा तरङ्गस्तेनैव रूपेणान्येन वानिशम् । स्फुरत्येवमनाद्यन्तः सर्गप्रलयविभ्रमः ॥ 25॥ चिद्व्योम्नः कचनं कान्तं यद्विराडिति शब्दितम् । भवेत्सङ्कल्पपुरवत्तस्य कुर्यान्मनोऽपि वै ॥ 26॥ सर्गः स्वप्नः स्वप्न एव जाग्रद्देहः स एव च । घनं सुषुप्तं तैमिर्याद्यथा संवेदनं भवेत् ॥ 27॥ तस्य कल्पान्तरजनी शिरोरुहतयोदिता । प्रकाशतमसी कालक्रियाख्याः स्वाङ्गसन्धयः ॥ 28॥ तस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः । चन्द्रार्कौ दृग्दिशौ श्रोत्रे कल्पनेति विजृम्भिता ॥ 29॥ एवं सम्यग्दृश्यमानो व्योमात्मा वितताकृतिः । अस्मत्सङ्कल्पशैलाभो विराट् स्वप्नाकृतिस्थितः ॥ 30॥ यच्च चेतच्चिदाकाशे स्वयं कचकचायते । तदेतज्जगदित्येवं तेनात्मैवानुभूयते ॥ 31॥ विराडात्मैवमाकाशं भाति चिन्मयमाततम् । स्वभावस्वप्ननगरं नगनागमयात्मकम् ॥ 32॥ अनुभवितैवानुभवं सत्यं स्वात्मानमप्यसन्तमिव । अनुभवतीयत्त्वेन स्वप्ननटः स्वप्नदेशमिव ॥ 33॥ वेदान्तार्हतसाङ्ख्यसौगतगुरुत्र्यक्षादिसूक्तादृशो ब्रह्मैव स्फुरितं तथात्मकलयास्तादात्मनित्यं यतः । तेषां चात्मविदोऽनुरूपमखिलं स्वर्गं फलं तद्भव\- त्यस्य ब्रह्मण ईदृगेव महिमा सर्वात्म यत्तद्वपुः ॥ 34॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष\-निर्वाण उत्तरार्धे ब्रह्मगीतासु परमार्थोपदेशो नाम त्रिसप्तत्यधिकशततमः सर्गः ॥ 173॥ \-1\- \medskip\hrule\medskip || अथ द्वितीयोऽध्याः ॥ ॥ निर्वाणोपदेशः ॥ वसिष्ठ उवाच । सर्गादौ स्वप्नसंवित्या चिदेवाभाति केवला । जगदित्यवभासेव ब्रह्मैवातो जगत्त्रयम् ॥ 1॥ सर्गास्तरङ्गा ब्रह्माब्धेस्तेषु संवेदनं द्रवः । सर्गान्तरं सुखाद्यात्म द्वैत्यैक्यादीतरत्कुतः ॥ 2॥ यथा स्वप्नसुषुप्तात्म निद्रारूपकमेव खम् । दृश्यादृश्यांशमेकात्म रूपं चिन्नभस्तथा ॥ 3॥ जाग्रति स्वप्ननगरं यादृक्तादृगिदं जगत् । परिज्ञातं भवेदत्र कथामास्था विवेकिनः ॥ 4॥ सर्गादौ सर्गसंवित्तेर्यथाभूतार्थवेदनात् । जाग्रति स्वाप्ननगरं यादृशं तादृशं जगत् ॥ 5॥ जाग्रति स्वप्ननगरवासना विविधा यथा । सत्या अपि न सत्यास्ता जाग्रत्यो वासनास्तथा ॥ 6॥ अन्यथोपप्रपद्येह कल्प्यते यदि कारणम् । तत्किं नेदीयसी नात्र भ्रान्तता कल्प्यते तथा ॥ 7॥ स्वानुभूयत एवेयं भ्रान्तिः स्वप्नजगत्स्विव । कारणं त्वनुमासाध्यं क्वानुमानुभवाधिका ॥ 8॥ दृष्टमप्यस्ति यन्नेशे न चात्मनि विचारितम् । अन्यथानुपपत्त्यान्तर्भ्रान्त्यात्म स्वप्नशैलवत् ॥ 9॥ निर्विकल्पं परं जाड्यं सविकल्पं तु संसृतिः । ध्यानं तेन समाधानं न संभवति किञ्चन ॥ 10॥ सचेत्यं संसृतिर्ध्यानमचेत्यं तूपलस्थिति । मोक्षो नोपलवद्भानं न विकल्पात्मकं ततः ॥ 11॥ न च नामोपलाभेन निर्विकल्पसमाधिना । अन्यदासाद्यते किञ्चिल्लभ्यते किं स्वनिद्रया ॥ 12॥ तस्मात्सम्यक्परिज्ञानाद्भ्रान्तिमात्रं विवेकिनः । सर्गात्यन्तासंभवतो यो जीवन्मुक्ततोदयः ॥ 13॥ निर्विकल्पं समाधानं तदनन्तमिहोच्यते । यथास्थितमविक्षुब्धमासनं सर्वभासनम् ॥ 14॥ तदनन्तसुषुप्ताख्यं तत्तुरीयमिति स्मृतम् । तन्निर्वाणमिति प्रोक्तं तन्मोक्ष इति शब्दितम् ॥ 15॥ सम्यग्बोधैकघनता यासौ ध्यानमिति स्मृतम् । दृश्यात्यन्तासंभवात्म बोधमाहुः परं पदम् ॥ 16॥ तच्च नोपलवज्जाड्यं न सुषुप्तोपमं भवेत् । न निर्विकल्पं न च वा सविकल्पं न वाप्यसत् ॥ 17॥ दृश्यात्यन्तासंभवात्म तदेवाद्यं हि वेदनम् । तत्सर्वं तन्न किञ्चिच्च तद्वदेवाङ्ग वेत्ति तत् ॥ 18॥ सम्यक्प्रबोधान्निर्वाणं परं तत्समुदाहृतम् । यथास्थितमिदं विश्वं तत्रालंप्रलयं गतम् ॥ 19॥ न तत्र नानानाना न न च किञ्चिन्न किञ्चन । समस्तसद सद्भावसीमान्तः स उदाहृतः॥ 20॥ अत्यन्तासंभवं दृश्यं यद्वै निर्वाणमासितम् । शुद्धबोधोदयं शान्तं तद्विद्धि परमं पदम् ॥ 21॥ स च सम्प्राप्यते शुद्धो बोधो ध्यानमनुत्तमम् । शास्त्रात्पदपदार्थज्ञबोधिनोत्पन्नबुद्धिना ॥ 22॥ मोक्षोपायाभिधं शास्त्रमिदं वाचयतानिशम् । बुद्ध्युपायेन शुद्धेन पुंसा नान्येन केनचित् ॥ 23॥ न तीर्थेन न दानेन न स्नानेन न विद्यया । न ध्यानेन न योगेन न तपोभिर्न चाध्वरैः ॥ 24॥ भ्रान्तिमात्रं किलेदं सदसत्सदिव लक्ष्यते । व्योमैव जगदाकारं स्वप्नोऽनिद्रे चिदंबरे ॥ 25॥ न शाम्यति तपस्तीर्थैर्भ्रान्तिर्नाम कदाचन । तपस्तीर्थादिना स्वर्गाः प्राप्यन्ते न तु मुक्तता ॥ 26॥ भ्रान्तिः शाम्यति शास्त्रार्थात्सम्यग्बुद्ध्यावलोकितात् । आत्मज्ञानमयान्मोक्षोपायादेवेह नान्यतः ॥ 27॥ आलोककारिणात्यर्थं शास्त्रार्थेनैव शाम्यति । अमलेनाखिला भ्रान्तिः प्रकाशेनैव तामसी ॥ 28॥ सर्गसंहारसंस्थानां भासो भान्ति चिदंबरे । स्पन्दनानीव मरुति द्रवत्वानीव वारिणि ॥ 29॥ द्रव्यस्य हृद्येव चमत्कृतिर्निजा नभस्वतः स्पन्द इवानिशं यथा । यथा स्थिता सृष्टिरियं तथास्तिता लयं नभस्यन्तरनन्यरूपिणी ॥ 30॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष\-निर्वाण उत्तरार्धे ब्रह्मगीतासु निर्वाणोपदेशो नाम चतुःसप्तत्यधिकशततमः सर्गः ॥ 174॥ \-2\- \medskip\hrule\medskip || अथ तृतीयोऽध्यायः ॥ ॥ अद्वैतयुक्तिः ॥ वसिष्ठ उवाच । स्वप्नाभमाद्यं चिद्व्योम कारणं देहसंविदाम् । दृश्यान्यता संभवतश्चिद्व्योम्नस्तत्कुतो वपुः ॥ 1॥ सर्गादौ स्वप्नसंवित्तिरूपं सर्वं विनानघ । न सर्गो न परो लोको दृश्यमानोऽपि सिध्यति ॥ 2॥ असदेवानुभूरित्थमेवेदं भासते जगत् । स्वप्नाङ्गनासङ्ग इव शान्तं चिद्व्योम केवलम् ॥ 3॥ एवं नामास्ति चिद्धातुरनादिनिधनोऽमलः । शून्यात्मैवाच्छरूपोऽपि जगदित्यवभाति यः ॥ 4॥ मलस्त्वेषोऽपरिज्ञातः परिज्ञातः परं भवेत् । कुतः किल परे व्योमन्यनादिनिधने मलः ॥ 5॥ यदेतद्वेदनं शुद्धं तदेव स्वप्नपत्तनम् । जगत्तदेव सर्गादौ पृथ्व्यादेः संभवः कुतः ॥ 6॥ चिद्व्योमात्मावभासस्य नभसः सर्गरूपिणी । कृता पृथ्व्यादिकलता मनोबुद्ध्यादिता तथा ॥ 7॥ वार्यावर्त इअवाभाति पवनस्पन्दवच्च यत् । अबुद्धिपूर्वं चिद्व्योम्नि जगद्भानमभित्तिमत् ॥ 8॥ पश्चात्तस्यैव तेनैव स्वयमैश्वर्यशंसिना । कृतं बुद्ध्यादिपृथ्व्यादिकल्पनं सदसन्मयम् ॥ 9॥ स्वयमेव कचत्यच्छाच्छायेयं स्वा महाचितिः । सर्गाभिधानमस्यैव नभ एवेह नेतरत् ॥ 10॥ न च किञ्चन नामाङ्ग कचत्यच्छैव सा स्मृता । चिन्मात्रैकैककलनं ततमेवात्मनात्मनि ॥ 11॥ चिदाकाशश्चिदाकाशे तदिदं स्वमल वपुः । चित्तं दृश्यमिवाभाति स्वप्ने तथा स्थितम् ॥ 12॥ अन्यथानुपपन्यार्थकारणाभावतः स्वतः । सर्गादावेव स्वात्मैव दृश्यं चिद्व्योम पश्यति ॥ 13॥ स्वप्नवत्तच्च निर्धर्म मनागपि न भिद्यते । तस्माच्चिद्व्योम चिद्व्योम शून्यत्वं गगनादिवत् ॥ 14॥ यदेव तत्परं ब्रह्म सर्वरूपविवर्जितम् । तदेवैकं तथारूपमेवं सर्वतया स्थितम् ॥ 15॥ स्वप्नेऽनुभूयते चैतत्स्वप्नो ह्यात्मैव भासते । नानाबोधमनानैव ब्रह्मैवामलमेव तत् ॥ 16॥ ब्रह्मैवात्मनि चिद्भावाज्जीवत्वमिव कल्पयत् । रूपमन्यजदेवाच्छं मनस्तामिव गच्छति ॥ 17॥ इदं सर्वं तनोतीव तच्च खात्मकमेव खम् । भवतीव जगद्रूपं विकारीवाविकार्यपि ॥ 18॥ मन एव स्वयं ब्रह्मा स सर्गम्य हृदि स्थितः । करोत्यविरतं सर्वमजस्रं संहरत्यपि ॥ 19॥ पृथ्वादिरहितो यस्मिन्मनोहृद्यङ्गवर्जिते । अन्यद्वा त्रिजगद्भाति यथा स्वप्ने निराकृति ॥ 20॥ देहरूपजगद्रूपैरहमेकमनाकृति । मनस्तिष्ठाम्यनन्तात्मबोधाबोधं पराभवम् ॥ 21॥ नेह पृथ्व्यादि नो देहो न चैवान्यास्ति दृश्यता । जगत्रया केवलं खं मनः कचकचायते ॥ 22॥ विचार्यदृष्ट्यैतदपि न किञ्चिदपि विद्यते । केवलं भाति चिन्मात्रमात्मनात्मनि निर्धनम् ॥ 23॥ यतो वाचो निवर्तन्ते तूष्णींभावोऽवशिष्यते । व्यवहार्यपि खात्मैव तद्वत्तिष्ठति मूकवत् ॥ 24॥ अनन्तापारपर्यन्ता चिन्मात्रपरमेष्टका । तूष्णींभूत्वा भवत्येष प्रबुद्धः पुरुषोत्तमः ॥ 25॥ अबुद्धिपूर्वं द्रवतो yathAvartAdayoM.abhasi | क्रियन्ते ब्रह्मणा तद्वच्चित्तबुद्ध्यादयो जडाः ॥ 26॥ अबुद्धिपूर्वं वातेन क्रियते स्पन्दनं यथा । अनन्यदेवं बुद्ध्यादि क्रियते परमात्मना ॥ 27॥ अनन्यदात्मनो वायोर्यथा स्पन्दनमव्ययम् । अनन्यदात्मनस्तद्वच्चिन्मात्रं परमात्मनः ॥ 28॥ चिद्व्योम ब्रह्मचिन्मात्रमात्मा चिति महानिति । परमात्मेति पर्याया ज्ञेया ज्ञानवतां वर ॥ 29॥ ब्रह्मोन्मेषनिमेषात्म स्पन्दास्पन्दात्म वातवत् । निमेषो यादृगेवास्य समुन्मेषस्तथा जगत् ॥ 30॥ दृश्यमस्य समुन्मेषो दृश्याभावो निमेषणम् । एकमेतन्निराकारं तद्द्वयोरप्युपक्षयात्॥ 31॥ निमेषोन्मेषयोरेकरूपमेव परं मतम् । अतोऽस्ति दृश्यं नास्तीति सदसच्च सदाचितिः ॥ 32॥ निमेषो नान्य उन्मेषान्नोन्मेषोऽपि निमेषतः । ब्रह्मणः सर्गवपुषो निमेषोन्मेषरूपिणः ॥ 33॥ तद्यथास्थितमेवेदं विद्धि शान्तमशेषतः । अजातमजरं व्योम सौम्यं समसमं जगत् ॥ 34॥ चिदचित्यात्मकं व्योम रूपं कचकचायते । चिन्नाम तदिदं भाति जगदित्येव तद्वपुः ॥ 35॥ न नश्यति न चोत्पन्नं दृश्यं नाप्यनुभूयते । स्वयं चमत्करोत्यन्तः केवलं केवलैव चित् ॥ 36॥ महाचिद्व्योममणिभा दृश्यनाम्नी निजाकरात् । अनन्यान्येव भातापि भानुभास इवोष्णता ॥ 37॥ सुषुप्तं स्वप्नवद्भाति ब्रह्मैव सर्गवत् । सर्वमेकं शिवं शान्तं नानेवापि स्थितं स्फुरत् ॥ 38॥ यद्यत्संवेद्यते यादृक्सद्वासद्वा यथा यदा । तथानुभूयते तादृक्तत्सदस्त्वसदस्तु वा ॥ 39॥ अन्यथानुपपत्या चेत्कारणं परिकल्प्यते । तत्स्वप्नाभो जगद्भावादन्यथा नोपपद्यते ॥ 40॥ प्रमातीतात्पराद्विश्वमनन्यदुदितं यतः । प्रमातीतमिदं चैव किञ्चिन्नाभ्युदितं ततः ॥ 41॥ यस्य यद्रसिकं चित्तं तत्तथा तस्य गच्छति । ब्रह्मैकरसिकं तेन मनस्तत्तां समश्नुते ॥ 42॥ यच्चित्तो यद्गतप्राणो जनो भवति सर्वदा । तत्तेन वस्त्विति ज्ञातं जानाति तदसौ स्फुटम् ॥ 43॥ ब्रह्मैकरसिकं यत्स्यान्मनस्तत्तद्भवेत्क्षणात् । यस्य यद्रसिकं चेतो बुद्धं तेन तदेव सत् ॥ 44॥ विश्रान्तं यस्य वै चित्तं जन्तोस्तत्परमार्थसत् । व्यवहृत्यै करोत्यन्यत्सदाचारादतद्रसम् ॥ 45॥ द्वित्वैकत्वादिकलना नेह काचन विद्यते । सत्तामात्रं च दृगियमितश्चेदलमीक्ष्यते ॥ 46॥ अदृश्यदृश्यसदसन्मूर्तामूर्तदृशामिह । नैवास्ति न च नास्त्येव कर्ता भोक्ताथवा क्वचित् ॥ 47॥ इदमित्थमनाद्यन्तं जगत्पर्यायमात्मनि । ब्रह्मैकघनमाशान्तं स्थितं स्थाणुरिवाध्वनि ॥ 48॥ यदेव ब्रह्मबुद्ध्यादि तदेवैतन्निरञ्जनम् । यदेव गगनं शान्तं शून्यं विद्धि तदेव तत् ॥ 49॥ केशोण्ड्रकादयो व्योम्नि यथा सदसदात्मकाः । द्वितामिवागता भान्ति परे बुद्ध्यादयस्तथा ॥ 50॥ तथा बुद्ध्यादि देहादि वेदनादि परापरे । अनेकान्यप्यनन्यानि शून्यत्वानि यथांबरे ॥ 51॥ सुषुप्ताद्विशतः स्वप्नमेकनिद्रात्मनो यथा । सर्गस्थस्यापि न द्वित्वं नैकत्वं ब्रह्मणस्तथा ॥ 52॥ एवमेव कचत्यच्छा छायेयं स्वा महाचितेः । न च किञ्चन नामाङ्ग कचत्यच्छैवमास्थिता ॥ 53॥ चिद्व्योम्नि हि चिदाकाशमेव स्वममलं वपुः । चेत्यं दृश्यमिवाभाति स्वप्नेष्विव यथास्थितम् ॥ 54॥ अन्यथानुपपत्त्यार्थकारणाभावतः स्वतः । चिद्व्योमात्मानमेवादौ दृश्यमित्येव पश्यति ॥ 55॥ सर्गादावेव खात्मैव दृश्यं भाति निराकृति । संभ्रमः स्वप्नसङ्कल्पमिथ्याज्ञानेष्विवाभितः ॥ 56॥ स्वप्नवत्तच्च निर्धर्म मनागपि न भिद्यते । विकार्यपि सधर्मापि चिद्व्योम्नो वस्तुनो मलात् ॥ 57॥ तत्स्वप्ननगराकारं सधर्माप्यसधर्मकम् । शिवादनन्यमेवेत्थं स्थितमेव निरन्तरम् ॥ 58॥ दृश्यं स्वप्नाद्रिवत्स्वच्छं मनागपि न भिद्यते । तस्माच्चिद्व्योम चिद्व्योम्नः शून्यत्वं गगनादिव ॥ 59॥ यदेव तत्परं ब्रह्म सर्वरूपविवर्जितम् । तदेवेदं तथाभूतमेव सर्गतया स्थितम् ॥ 60 | स्वप्नेऽनुभूयते चैतत्स्वप्ने ह्यात्मैव भासते । पुरादित्वेन न तु सत्पुरादिरचितं तदा ॥ 61॥ स्वप्ने च प्रत्यभिज्ञायाः संस्कारस्य स्मृतेस्तथा । न सत्ता तदिदं दृष्टमित्यर्थस्यात्यसंभवात् ॥ 62॥ तस्मादेतत्त्रयं त्यक्त्वा यद्भानं ब्रह्मसंविदः । तस्य दृष्टार्थसादृश्यान्मूढैः स्मृत्यादितोहिता ॥ 63॥ यथा यत्रैव लहरी वारिण्येति पुनः पुनः । तत्रैवेति तथा तद्वदनन्या खे परे जगत् ॥ 64॥ विधयः प्रतिषेधाश्च सर्व एव सदैव च । विभक्ताश्च विमिश्राश्च परे सन्ति न सन्ति च ॥ 65॥ तस्मात्सद्ब्रह्म सर्वात्म किमिवात्र न विद्यते । सैव सत्तैव सर्वात्म चैतदप्येतदात्मकम् ॥ 66॥ भ्रान्तस्य भ्रमणं भूमेर्न भूभ्रान्तैव वा गणैः । न शाम्यति ज्ञातुरपि तथाभ्यासं विनात्र दृक् ॥ 67॥ शास्त्रस्यास्य तु यन्नाम वादनं तद्विनापरः । अभ्यासो दृश्यसंशान्त्यै न भूतो न भविष्यति ॥ 68॥ न जीवन्नमृतं चित्तं रोधमायाति संसृतेः । अविनाभाविदेहत्वाद्बोधात्त्वेतन्न पश्यति ॥ 69॥ सर्वदैवाविनाभावि चित्तं दृश्यशरीरयोः । इह चामुत्र चैतस्य बोधान्ते शाम्यतः स्वयम् ॥ 70॥ चित्तदृश्यशरीराणि त्रीणि शाम्यन्ति बोधतः । पवनस्पन्दसैन्यानि कारणाभावतो यथा ॥ 71॥ कारणं मौर्ख्यमेवास्य तच्चास्मादेव शास्त्रतः । किञ्चित्संस्कृतबुद्धीनां वाचितादेव शाम्यति ॥ 72॥ अबुद्धमुत्तरग्रन्थात्पूर्वं पूर्वं हि बुध्यते । ग्रन्थं पदपदार्थज्ञः खेदवान्न निवर्तते ॥ 73॥ उपायमिदमेवातो विद्धि शास्त्रं भ्रमक्षये । अनन्यसाधारणतां गतमित्यनुभूयते ॥ 74॥ तस्मादस्मान्महाशास्त्राद्यथाशक्ति विचारयेत् । भागौ द्वौ भागमेकं वा तेन दुःखक्षयो भवेत् ॥ 75॥ आरुषेयमिदमिति प्रमादाच्चेन्न रोचते । तदन्यदात्मविज्ञानशास्त्रं किञ्चिद्विचारयेत् ॥ 76॥ अनर्थेनाविचारेण वयः कुर्यान्न भस्मसात् । बोधेन ज्ञानसारेण दृश्यं कर्तव्यमात्मसात् ॥ 77॥ आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते । नीयते तद्वृथा येन प्रमादः सुमहानहो ॥ 78॥ अनुभूतमपि च नो सदृश्यमिदं द्रष्टृसहितमपि । स्वप्ननिजमरणबान्धवरोदनमिव सदिव कचितमपि ॥ 79॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष\-निर्वाण उत्तरार्धे ब्रह्मगीतासु परमार्थगीतासु अद्वैतयुक्तिर्नाम पञ्चसप्तत्यधिकशततमः सर्गः ॥ 175॥ \-3\- \medskip\hrule\medskip || अथ पञ्चमोऽध्यायः ॥ ॥ सत्यवर्णनम् ॥ श्रीराम उवाच । अकारणकमेवेदं जगद्ब्रह्म परात्पदात् । यदि प्रवर्तते नाम स्वप्नसङ्कल्पनादिवत् ॥ 1॥ तदकारणतः सिद्धेः संभवेऽन्यदकारणम् । कथं न जायते वस्तु क्वचित्किञ्चित्कदाचन ॥ 2॥ वसिष्ठ उवाच । यद्यथा कल्पितं येन स सम्पश्यति तत्तथा । कल्पनैवान्यथा न स्यात्तादृक्कारणविच्युतेः ॥ 3॥ यथेदं कल्पितं दृश्यं मनसा येन तत्तथा । वेत्त्यसौ यादृगन्येन कल्पितं वेत्त्यसौ तथा ॥ 4॥ कल्पनाकल्पनात्मैकं तच्च ब्रह्म स्वभावतः । कल्पनात्मेदृशं जन्तुर्यथा केशनखादिमान् ॥ 5॥ अकारणपदार्थत्वं सकारणपदार्थता । ब्रह्मणि द्वयमप्यस्ति सर्वशक्त्यात्म तद्यतः ॥ 6॥ यतः स्याद्ब्रह्मणस्त्वन्यत्क्वचित्किञ्चित्कदाचन । तत्कारणविकल्पेन संयोगस्तस्य युज्यते ॥ 7॥ यत्र सर्वमनाद्यन्तं नानानानात्म भासते । ब्रह्मैव शान्तमेकात्म तत्र किं कस्य कारणम् ॥ 8॥ नेह प्रवर्तते किञ्चिन्न च नाम निवर्तते । स्थितमेकमनाद्यन्तं ब्रह्मैव ब्रह्म खात्मकम् ॥ 9॥ किं कस्य कारणं केन किमर्थं भवतु क्व वा । किं कस्य कारणं केन किमर्थं मास्तु वा क्वचित् ॥ 10॥ नेह शून्यं न वा शून्यं न सन्नासन्न मध्यता । विद्यते न महाशून्ये न नेति न न नेति च ॥ 11॥ इदं न किञ्चित्किञ्चिद्वा यन्नामास्त्यथ नास्ति वा । सर्वं ब्रह्मैव तद्विद्धि यत्तथैवातथैव तत् ॥ 12॥ श्रीराम उवाच । अतज्ञविषये ब्रह्मन्कार्ये कारणसंभवे । किमकारणतात्म स्यात्कथं वेति वद प्रभो ॥ 13॥ वसिष्ठ उवाच । अतज्ञो नाम नास्त्येव तावत्तज्ज्ञजनं प्रति । असतो व्योमवृक्षस्य विचारः कीदृशस्ततः ॥ 14॥ एकबोधमयाः शान्तविज्ञानघनरूपिणः । तज्ज्ञास्तेषामसद्रूपे कथमर्थे विचारणा ॥ 15॥ अतज्ज्ञत्वं च बोधेऽन्तरवभाति तदङ्गता । गते स्वप्नसुषुप्तेऽन्तरिव निद्रात्म केवलम् ॥ 16॥ तथाप्यभ्युपगम्यापि मूर्खनिश्चय उच्यते । प्रयेदमणु सर्वात्म यस्माद्ब्रह्म निरामयम् ॥ 17॥ सन्त्यकारणका एव सन्ति कारणजास्तथा । भावाः संविद्यथा यस्मात्कल्प्यते लभ्यते तथा ॥ 18॥ सर्वकारणसंशान्तौ सर्वानुभवशालिनाम् । सर्गस्य कारणं नास्ति तेन सर्गस्त्वकारणः ॥ 19॥ हृदयङ्गमतात्यक्तमीश्वरादि प्रकल्प्यते । यदत्र किञ्चिदुःस्वादु व्यर्थं वाग्जालमेव तत् ॥ 20॥ अन्यथानुपपत्त्यैव स्वप्नाभाकलनादृते । स्थूलाकारात्मिका काचिन्नास्ति दृश्यस्य दृश्यता ॥ 21॥ स्वप्नपृथ्व्याद्यनुभवे किमबुद्धस्य कारणम् । चित्स्वभावादृते ब्रूहि स्वप्नार्थो नाम कीदृशः ॥ 22॥ स्वप्नार्थो ह्यपरिज्ञातो महामोहभरप्रदः । परिज्ञातो न मोहाय यथा सर्गास्तथैव च ॥ 23॥ शुष्कतर्कहठावेशाद्यद्वाप्यनुभवोज्झितम् । कल्प्यते कारणं किञ्चित्सा मौर्ख्याभिनिवेशिता ॥ 24॥ अग्नेरौष्ण्यमपां शैत्यं प्राकाश्यं सर्वतेजसाम् । स्वभावो वाखिलार्थानां किमबुद्धस्य कारणम् ॥ 25॥ किं ध्यातृशतलब्धस्य ध्येयस्यैकस्य कारणम् । किं च गन्धर्वनगरे पुरे भित्तिषु कारणम् ॥ 26॥ धर्माद्यमुत्रामूर्तत्वान्मूर्ते देहे न कारणम् । देहस्य कारणं किं स्यात्तत्र सर्गादिभोगिनः ॥ 27॥ भित्त्यभित्त्यादिरूपाणां ज्ञानस्य ज्ञानवादिनः । किं कारणमनन्तानामुत्पन्नध्वंसिनां मुहुः ॥ 28॥ स्वभावस्य स्वभावोऽसौ किल कारणमित्यपि । यदुच्यते स्वभावस्य सा पर्यायोक्तिकल्पता ॥ 29॥ तस्मादकारणा भ्रान्तिर्भावा भान्ति च कारणम् । अज्ञे ज्ञे त्वखिलं कार्यं कारणाद्भवति स्थितम् ॥ 30॥ यद्वत्स्वप्नपरिज्ञानात्स्वप्ने द्रव्यापहारिभिः । न दुःखाकरणं तद्वज्जीवितं तत्त्वदर्शनात् ॥ 31॥ सर्गादावेव नोत्पन्नं दृश्यं चिद्गगनं त्विदम् । स्वरूपं स्वप्नवद्भाति नान्यदत्रोपपद्यते ॥ 32॥ अन्या न काचित्कलना दृश्यते सोपपत्तिका । अस्मान्न्यायादृते कस्माद्ब्रह्मैवैषानुभूतिभूः ॥ 33॥ ऊर्म्यावर्तद्रवत्वादि शुद्धे जलघने यथा । तथेदं सर्गपर्यायं ब्रह्मणि ब्रह्म भासते ॥ 34॥ स्पन्दावर्तविवर्तादि निर्मले पवने यथा । तथायं ब्रह्मपवने सर्गस्पन्दोऽवभासते ॥ 35॥ यथानन्तत्वसौषिर्यशून्यत्वादि महांबरे । स सन्नासन्नबोधात्म तथा सर्गः परापरः ॥ 36॥ एषु निद्रादिकेष्वेते सूपलब्धा अपि स्फुटम् । भावा असन्मया एवमेतेऽनन्यात्मका यतः ॥ 37॥ सर्गप्रलयसंस्थानान्येवमात्मनि चिद्घने । सौम्ये स्वप्नसुषुप्ताभा शुद्धे निद्राघने यथा ॥ 38॥ स्वप्नात्स्वप्नान्तराण्यास्ते निद्रायां मानवो यथा । सर्गात्सर्गान्तराण्यास्ते स्वसत्तायामजस्तथा ॥ 39॥ पृथ्वादिरहितोऽप्येष ब्रह्माकाशो निरामयः । अतद्वांस्तद्वदाभाति यथा स्वप्नानुभूतिषु ॥ 40॥ स्थिता यथास्यां पश्यन्तां शब्दा घटपटादयः । जाताजाताः स्थिताः सर्गास्तथानन्ये महाचिति ॥ 41॥ पश्यन्तामेव पश्यन्ती यथा भाति तथैव च । यथा शब्दास्तथा सर्गाश्चितैव चितिचिन्मयः ॥ 42॥ किं शास्त्रकं तत्र कथाविचारै\- र्निर्वासनं जीवितमेव मोक्षः । सर्गे त्वसत्येवप्रकारणत्वा\- त्सत्येव नास्त्येव न नाम काचित् ॥ 43॥ एषा च सिद्धेह हि वासनेति सा बोधसत्तैव निरन्तरैका । नानात्वनानारहितैव भाति स्वप्ने चिदेवेह पुरादिरूपा ॥ 44॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष\-निर्वाण उत्तरार्धे ब्रह्मगीतासु सत्यवर्णनं नाम सप्तसप्तत्यधिकशततमः सर्गः ॥ 177॥ \-5\- \medskip\hrule\medskip || अथ षष्ठः सर्गः ॥ ॥ ऐन्दवोपाख्यानम् ॥ श्रीराम उवाच । पदार्था द्विविधाः सन्ति मूर्तामूर्ता जगत्त्रये । यत्र सप्रतिघाः केचित्केचिदप्रतिघा अपि ॥ 1॥ तानिहाप्रतिघानाढुर्नान्योन्यं वेल्लयन्ति ये । तांश्च सप्रतिघानाहुरन्योन्यं वेल्लयन्ति ये ॥ 2॥ इह सप्रतिघानं तु दृष्टमन्योन्यवेल्लनम् । नत्वप्रतिघरूपाणां केषाञ्चिदपि किञ्चन ॥ 3॥ तत्र संवेदनं नाम यदिदं चन्द्रमण्डले । इतः पतत्यप्रतिघं तत्सर्वेणानुभूयते ॥ 4॥ अर्धप्रबुद्धसङ्कल्पविकल्पाद्वैतकल्पितम् । वदाम्यभ्युपगम्येदं न तु बोधदशास्थितम् ॥ 5॥ कः प्राणमारुतः क्षोभं जनयत्याशयस्थितः । प्रवेशनिर्गमभयं कथं वा वद मे प्रभो ॥ 6॥ कथमप्रतिघं नाम वेदनं प्रतिघात्मकम् । इमं देहं चालयति भारं भारहरो यथा ॥ 7॥ यदि सप्रतिघं वस्तु वेल्लत्यप्रतिघात्मकम् । कथं संवित्तिमात्रेण पुंसः शैलो न वल्गति ॥ 8॥ वसिष्ठ उवाच । विकासमथ सङ्कोचमत्र नाली हृदि स्थिता । यदा याति तदा प्राणश्च्छेदैरायाति याति च ॥ 9॥ बाह्योपस्करभस्रायां यथाकाशास्पदात्मकः । वायुर्यात्यपि चायाति तथात्र स्पन्दनं हृदि ॥ 10॥ श्रीराम उवाच । बहिर्भस्रामयस्कारः सङ्कोचनविकासनैः । योजयत्यान्तरं नाडीं कश्चालयति चालकः ॥ 11॥ शतं कथं भवेदेकं कथमेकं शतं भवेत् । कथं सचेतना एते काष्ठलोष्टूपलादयः॥ 12॥ कस्मान्न स्थावरं वस्तु प्रस्पन्द्यपि चमत्कृतम् । वस्तु जङ्गममेवेह स्पन्दिमात्रेव किं वद ॥ 13॥ वसिष्ठ उवाच । अन्तःसंवेदनं नाम चालयत्यान्त्रवेष्टनम् । बहिर्भस्रामयस्कार इव लोकेऽनुचेष्टनम् ॥ 14॥ श्रीराम उवाच । वाय्वन्त्रादिशरीरस्थं सर्वं सप्रतिघं मुने । कथमप्रतिघा संविच्चालयेदिति मे वद ॥ 15॥ संविदप्रतिघाकारा यदि सप्रतिघात्मकम् । चालयेदचलिप्यत्तददूरमम्भो यदिच्छया ॥ 16॥ सप्रतिघाप्रतिघयोर्मिथो यदि पदार्थयोः । वेल्लनं स्यात्तदिच्छैव कर्तृकर्मेन्द्रियैः क्व किम् ॥ 17॥ सप्रतिघाप्रतिघयोः शेषो नास्ति बहिर्यथा । तथैवान्तरहं मन्ये शेषं कथय मे मुने ॥ 18॥ अन्तःस्वयं योगिना वा यथैतदनुभूयते । अमूर्तस्यैव मूर्तेन वेल्लनं तद्वदाशु मे ॥ 19॥ वसिष्ठ उवाच । सर्वसन्देहवृक्षाणां मूलकाषमिदं वचः । सर्वैकतानुभूत्यर्थं शृणु श्रवणभूषणम् ॥ 20॥ नेह किञ्चिन्न नामास्ति वस्तु सप्रतिघं क्वचित् । सर्वदा सर्वमेवेदं शान्तमप्रतिघं ततम् ॥ 21॥ शुद्धं संविन्मयं सर्वं शान्तमप्रतिघात्मकम् । पदार्थजातं पृथ्व्यादि स्वप्नसङ्कल्पयोरिव ॥ 22॥ आदावन्ते च नास्तीदं कारणाभावतोऽखिलम् । भ्रान्त्यात्मा वर्तमानापि भाति चित्स्वप्नगा यथा ॥ 23॥ द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः । महता कारणौघेन बोधमप्रतिघं विदुः ॥ 24॥ अन्तःकरणभूतादि मृत्काष्ठदृषदादि वा । सर्वं शून्यमशून्यं च चेतनं विद्धि नेतरत् ॥ 25॥ तत्रैवमैन्दवाख्यानं शृणु श्रवणभूषणम् । मया च पूर्वमुक्तं तत्किञ्चान्यदभिवर्ण्यते ॥ 26॥ तथापि वर्तमानोक्तप्रश्नबोधाय तच्छृणु । यथेदं सर्वमद्र्यादि चिदित्येव तु भोत्स्यते ॥ 27 | कस्मिंश्चित्प्राक्तनेनैव जगज्जालेऽभवद्द्विजः । तपोवेदक्रियाधारो ब्रह्मन्निन्दुरिति स्मृतः ॥ 28॥ दश तस्याभवन्पुत्रा जगतो दिक्तटा इव । महाशया महात्मानो महतामास्पदां सताम् ॥ 29॥ स तेषां कालवशतः पितान्तर्धिमुपाययौ । दशानां भगवान्रुद्र एकादश इव क्षये ॥ 30॥ तस्यानुगमनं चक्रे भार्या वैधव्यभीतिभिः । अनुरक्ता दिनस्येव सन्ध्या ताराविलोचना ॥ 31॥ तयोस्ते तनया दुःखकलिता विपिनं गताः । कृतौर्ध्वदेहिकास्त्यक्त्वा व्यवहारं समाधये ॥ 32॥ धारणानां समस्तानां का स्यादुत्तमसिद्धिदा । धारणा यन्मयाः सन्तः स्यामः सर्वेश्वरा वयम् ॥ 33॥ इति ते तत्र सञ्चिन्त्य बद्धपद्मासना दश । इदं सञ्चिन्तयामासुर्निर्विघ्ने कन्दरोदरे ॥ 34॥ पद्मजाधिष्ठिताशेषजगद्धारणया स्थिताः । भवाम पद्मजोपेतं जगद्रूपमविघ्नतः ॥ 35॥ इति सञ्चिन्त्य सब्रह्म जगद्धारणया चिरम् । निमीलितदृशस्तस्थुस्ते चित्ररचिता इव ॥ 36॥ अथैतद्धारणाबद्धचित्तास्ते तावदच्युताः । आसन्मासान्दशाष्टौ च यावत्ते तत्र देहकाः ॥ 37॥ शुष्काः कङ्कालतां याताः क्रव्यादैश्चर्विताङ्गकाः । नाशमभ्याययुस्तत्र छायाभागा इअवातपैः ॥ 38॥ अहं ब्रह्मा जगच्चेदं सर्गोऽयं भुवनान्वितः । इति सम्पश्यतां तेषां दीर्घकालोऽभ्यवर्तत ॥ 39॥ तानि चित्तान्यदेहानि दशैकध्यानतस्ततः । सम्पन्नानि जगन्त्येव दश देहानि वै पृथक् ॥ 40॥ इति तेषां चिदिच्छासासम्पन्ना सकलं जगत् । अत्यन्तस्वच्छरूपैव स्थिता चाकारवर्जिता ॥ 41॥ संविन्मयत्वाज्जगतां तेषां भूम्यचलादि तत् । सर्वं चिदात्मकं विद्धि नो चेदन्यत्किमुच्यताम् ॥ 42॥ किलयत्त्रिजगज्जालं तेषां किमात्मतत्तथा । संविदाकाशशून्यत्वमात्रमेवेतरन्न तत् ॥ 43॥ विद्यते न यथा किञ्चित्तरङ्गः सलिलादृते । संवित्तत्वादृते तद्वद्विद्यते चलनादिकम् ॥ 44॥ ऐन्दवानि यथैतानि चिन्मयानि जगन्ति खे । तथा चिन्मयमेतेषु काष्ठलोष्टोपलाद्यपि ॥ 45॥ यथैवैन्दवसङ्कल्पास्ते जगत्त्वमुपागताः । तथैवाब्जजसङ्कल्पो जगत्त्वमयमागतः ॥ 46॥ तस्मादिहेमे गिरयो वसुधापादपा घनाः । महाभूतानि सर्वं च चिन्मात्रमयमाततम् ॥ 47॥ चिद्वृक्षाश्चिन्मही चिद्द्यौश्चिदाकाशं चिदद्रयः । नाचित्क्वचित्संभवति तेष्वैन्दवजगत्स्विव ॥ 48॥ चिन्मात्रखकुलालेन स्वदेहचलचक्रके । स्वशरीरमृदा सर्गः कुतोऽयं क्रियतेऽनिशम् ॥ 49॥ सङ्कल्पनिर्मिते सर्गे दृषदश्चेन्नचेतनाः । तदत्र लोष्टशैलादि किमेतदिति कथ्यताम् ॥ 50॥ कलनस्मृतिसंस्कारा दधत्यर्थं च नोदरे । प्राङ्मृष्टं कल्पनादीनामन्यैवार्थकलावताम् ॥ 51॥ तद्धामसंविदो नाम्नि मणिराशौ मणिर्यथा । सर्वात्मनि तथा चित्ते कश्चिदर्थ उदेत्यलम् ॥ 52॥ अकार्यकरणस्यार्थो न भिन्नो ब्रह्मणः क्वचित् । स्वभाव इति तेनेदं सर्वं ब्रह्मेति निश्चयः ॥ 53॥ यथाप्रवृत्तं चिद्वारि वहत्यावर्ततेव नौ । स्वयत्नेनातितीव्रेण परात्मीयात्मना विना ॥ 54॥ पद्मलीला जगदिव प्रकचन्ति जगन्ति यत् । चिन्मात्राद्ब्रह्मणः स्वस्मादन्यानि न मनागपि ॥ 55॥ अजात्मानिरुद्धं च सन्मात्रं ब्रह्म खात्मकम् । शान्तं सदसतोर्मध्यं चिद्भामात्रमिदं जगत् ॥ 56॥ यत्संविन्मयमद्र्यादिसङ्कल्पं जगति स्थितम् । तदसंविन्मयमिति वक्ताऽज्ञो ज्ञैर्विहस्यते ॥ 57॥ जगन्त्यात्मेव सङ्कल्पमयान्येतानि वेत्ति खे । खात्मकानि तथेदं च ब्रह्म सङ्कल्पजं जगत् ॥ 58॥ यावद्यावदियं दृष्टिः शीघ्रं शीघ्रं विलोक्यते । तावत्तावदिदं दुःखं शीघ्रं शीघ्रं विलीयते ॥ 59॥ यावद्यावदियं दृष्टिः प्रेक्ष्यते न चिराच्चिता । तावत्तावदिदं दुःखं भवेत्प्रतिघनं घनम् ॥ 60॥ दीर्घदुष्कृतमूढानामिमां दृष्टिमपश्यताम् । संसृतिर्वज्रसारेयं न कदाचित्प्रशाम्यति ॥ 61॥ नेहाकृतिर्न च भवाभवजन्मनाशाः सत्ता न चैव न च नाम तथास्त्यसत्ता । शान्तं परं कचति केवलमात्मनीत्थं ब्रह्माथवा कचनमप्यलमत्र नास्ति ॥ 62॥ आद्यन्तवर्जितमलभ्यलताग्रमूल\- निर्माणमूलपरिवेशमशेषमच्छम् । अन्तस्थनिर्गगनसर्गकपुत्रकौघं नित्यं स्थितं ननु घनं गतजन्मनाशम् ॥ 63॥ सन्मात्रमन्तरहिताखिलहस्तजातं पर्यन्तहीनगणनाङ्गममुक्तरूपम् । आत्माम्बरात्मकमहं त्विदमेव सर्वं सुस्तम्भरूपमजमौनमलं विकल्पैः ॥ 64॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष\-निर्वाण उत्तरार्धे ब्रह्मगीतासु ऐन्दवो नामाष्टसप्तत्यधिकशततमः सर्गः ॥ 178॥ \-6\- \medskip\hrule\medskip || अथ सप्तमः सर्गः ॥ ॥ ब्रह्ममयत्वप्रतिपादनम् ॥ वसिष्ठ उवाच । एवं चिन्मात्रमेवैकं शुद्धं सत्त्वं जगत्त्रयम् । संभवन्तीह भूतानि नाज्ञबुद्धानि कानिचित् ॥ 1॥ तस्मात्कुतः शरीरादि वस्तु सप्रतिघं कुतः । यदिदं दृश्यते किञ्चित्तदप्रतिघमाततम् ॥ 2॥ स्थितं चिद्व्योम चिद्व्योम्नि शान्ते शान्तं समं स्थितम् । स्थितमाकाशमाकाशे ज्ञप्तिर्ज्ञप्तौ विजृम्भते ॥ 3॥ सर्वं संविन्मयं शान्तं सत्स्वप्नं इव जाग्रति । स्थितमप्रतिघाकारं क्वासौ सप्रतिघां स्थितिः ॥ 4॥ क्व देह अवयवाः क्वान्त्रवेष्टनी क्वास्थिपञ्जरम् । व्योमेवाप्रतिघं विद्धि देहं सप्रतिघोषमम् ॥ 5॥ संवित्करौ शिरः संवित्संविदिन्द्रियवृन्दकम् । शान्तमप्रतिघं सर्वं न सप्रतिघमस्ति हि ॥ 6॥ ब्रह्मव्योम्नः स्वप्नरूपस्वभावत्वाज्जगत्स्थितेः । इदं सर्वं संभवति सहेतुकमहेतुकम् ॥ 7॥ न कारणं विना कार्यं भवतीत्युपपद्यते । यद्यथा येन निर्णीतं तत्तथा तेन लक्ष्यते ॥ 8॥ कारणेन विना कार्यं सद्वदित्युपपद्यते । यथा भावितमेवार्थं संविदाप्नोत्यसंशयम् ॥ 9॥ यथा संभवति स्वप्ने सर्वं सर्वत्र सर्वथा । चिन्मयत्वात्तथा जाग्रत्यस्ति सर्वात्मरूपता ॥ 10॥ सर्वात्मनि ब्रह्मपदे नानानात्मनि स्थिता । अस्त्यकारणकार्याणां सत्ता कारणजापि च ॥ 11॥ एकः सहस्रं भवति यथा ह्येते किलैन्दवाः । प्रयाता भूतलक्षत्वं सङ्कल्पजगतां गणैः ॥ 12॥ सहस्रमेकं भवति संविदां च तथा हि यत् । सायुज्ये चक्रपाण्यादेः सर्गैरेकं भवेद्वपुः ॥ 13॥ एक एक भवत्यब्धिः स्रवन्तीनां शतैरपि । एक एक भवेत्काल ऋतुसंवत्सरोत्करैः ॥ 14॥ संविदाकाश एवायं देहः स्वप्न इवोदितः । स्वप्नाद्रिवन्निराकारः स्वानुभूतिस्फुटोऽपि च ॥ 15॥ संवित्तिरेवानुभवात्सैवाननुभवात्मिका । द्रष्टृदृश्यदृशा भाति चिद्व्योमैकमतो जगत् ॥ 16॥ वेदनावेदनात्मैकं निद्रास्वप्नसुषुप्तवत् । वातस्पन्दाविवाभिन्नौ चिद्व्योमैकमतो जगत् ॥ 17॥ द्रष्टा दृश्यं दर्शनं च चिद्भान परमार्थखम् । शून्यस्वप्न इवाभाति चिद्व्योमैकमतो जगत् ॥ 18॥ जगत्त्वमसदेवेशे भ्रान्त्या प्रथमसर्गतः । स्वप्ने भयमिवाशेषं परिज्ञात प्रशाम्यति ॥ 19॥ एकस्याः संविदः स्वप्ने यथा भानमनेकधा । नानापदार्थरूपेण सर्गादौ गगने तथा ॥ 20॥ बहुदीपे गृहे च्छाया बह्व्यो भान्त्येकवद्यथा । सर्वशक्तेस्तथैवैका भाति शक्तिरनेकधा ॥ 21॥ यत्सीकरस्फुरणमम्बुनिधौ शिवाख्य व्योम्नीव वृक्षनिकरस्फुरणं स सर्गः । व्योम्नेष वृक्षनिकरो व्यतिरिक्तरूपो ब्रह्माम्बुधौ न तु मनागपि सर्गबिन्दुः ॥ 22॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष\-निर्वाण उत्तरार्धे ब्रह्मगीतासु ब्रह्ममयत्वप्रतिपादनं नामैकोनाशीत्यधिकशततमः सर्गः ॥ 179॥ \-7\- \medskip\hrule\medskip || अथ अष्टमोऽध्यायः ॥ ॥ तापसोपाख्यानम् ॥ श्रीराम उवाच । इमं मे संशयं छिन्धि भगवन्भास्करं तमः । भुवनस्येव भावानां सम्यग्रूपानुभूतये ॥ 1॥ कदाचिदहमेकाग्रो विद्यागेहे विपश्चिताम् । संसदि स्थितवान्यावत्तापसः कश्चिदागतः ॥ 2॥ विद्वान् द्विजवरः श्रीमान्विदेहजनमण्डलात् । महातपाः कान्तियुतो दुर्वासा इव दुःसहः ॥ 3॥ स प्रविश्याभिवाद्याशु सभामाभास्वरद्युतिम् । उपविश्यासने तिष्ठन्नस्माभिरभिवादितः ॥ 4॥ वेदान्तसाङ्ख्यसिद्धान्तवादान्संहृत्य सत्तमम् । सुखोपविष्टं विश्रान्तं तमहं पृष्टवानिदम् ॥ 5॥ दीर्घाध्वना परिश्रान्तः सयत्न इव लक्ष्यसे । वदाद्य वदतां श्रेष्ठ कुत आगमनं कृतम् ॥ 6॥ ब्राह्मण उवाच । एवमेतन्महाभाग सुमहायत्नवानहम् । यदर्थमागतोऽस्मीह तस्याकर्णय निर्णयम् ॥ 7॥ वैदेहो नाम देशोऽस्ति सर्वसौभाग्यसंयुतः । स्वर्गस्यास्वरसंस्थस्य प्रतिबिम्बमिवावनौ ॥ 8॥ तत्राहं ब्राह्मणो जातः प्राप्तविद्यश्च संस्थितः । कुन्दावदादन्तत्वात्कुन्ददन्त इति श्रुतः ॥ 9॥ अथाहं जातवैराग्यः प्रविहर्तुं प्रवृत्तवान् । देवद्विजमुनीन्द्राणां संभ्रमाच्छमशान्तये ॥ 10॥ श्रीपर्वतमखण्डेऽहं कदाचित्प्राप्तवानहम् । तत्रावसं चिरं कालं मृदु दीर्घं तपश्चरन् ॥ 11॥ तत्रास्त्यरण्यं विदितं मुक्तं तृणवनादिभिः । त्यक्ततेजस्तमोभ्रादिभूमाविव नभस्तलम् ॥ 12॥ तत्रास्ति मध्ये विटपि लघुः पेलवपल्लवः । स्थित एषोऽम्बरे शून्ये मन्दरश्मिरिवांशुमान् ॥ 13॥ लम्बते तस्य शाखायां पुरुषः पावनाकृतिः । भानुर्भानाविव रश्मिगृहीतो ग्रथिताकृतिः ॥ 14॥ मौञ्जदामनि बद्धोर्ध्वपादो नित्यमवाक्षिराः । अष्ठीलत्वं दधदिव महाष्ठीलस्य शाल्मलेः ॥ 15॥ दृष्टः प्राप्तेन तं देशं स कदाचिन्मया पुमान् । विचारितो निकटतो वक्षःस्थाञ्जलिसम्पुटः ॥ 16॥ यावज्जीवत्यसौ विप्रो निःश्वसित्यहताकृतिः । शीतवातातपस्पर्शान्सर्वान्वेत्ति च कालजान् ॥ 17॥ अनन्तरमसावेको नोपचर्यमया बहून् । दिवसातपखेदेन विश्रम्भे पातितः शनैः ॥ 18॥ पृष्टश्च कोऽसि भगवन्किमर्थं दारुणं तपः । करोषीदं विशालाक्ष लक्ष्यालक्ष्यात्मजीवितः ॥ 19॥ अथ तेनोक्तमर्थस्ते क इवानेन तापस । अर्थे नातिविचित्रा हि भवन्तीच्छाः शरीरिणाम् ॥ 20॥ इत्युक्तवान्प्रयत्नेन सोऽनुबन्धेन वै मया । यदा पृष्टस्तदा तेन ममोक्तमिदमुत्तरम् ॥ 21॥ मथुरायामहं जातो वृद्धिं यातः पितुर्गृहे । बाल्ययौवनयोर्मध्ये स्थितः पदपदार्थवित् ॥ 22॥ समग्रसुखसंभारकोशो भवति भूमिपः । इत्यहं श्रुतवांस्तत्र भोगार्थी नवयौवनः ॥ 23॥ अथ सप्तमहाद्वीपविस्तीर्णाया भुवः पतिः । स्यामित्यहमुदारात्मा परिबिम्बितवांश्चिरम् ॥ 24॥ इत्यर्थेन समागत्य देशमित्थमहं स्थितः । अत्र द्वादशवर्षाणि समतीतानि मानद ॥ 25॥ तदकारणमित्रत्वं गच्छेष्टं देशमाशुगः । अहं चाभिमतप्राप्तेरित्थमेव दृढस्थितिः ॥ 26॥ इति तेनेहमुक्तः संस्तमिच्छं प्रोक्तवाञ्छृणु । आश्चर्यश्रवणे चेतः खेदमेति न धीमतः ॥ 27॥ साधो यावत्तया प्राप्तो न नामाभिमतो वरः । त्वद्रक्षापरिचर्यार्थमिह तावदहं स्थितः ॥ 28॥ मयेत्युक्ते स पाषाण मौनवानभमच्छमी । निमीलितेक्षणः क्षीणरूपस्त्वकलनो बहिः ॥ 29॥ तथाहं पुरतस्तस्य काष्ठमौनवतोऽवसम् । षण्मासान्विगतोद्वेगं वेगान्कालकृतान्सहन् ॥ 30॥ अर्कबिम्बाद्विनिष्क्रम्य तत्प्रदेशान्तरे स्थितम् । एकदा दृष्टवानस्मि पुरुषं भानुभास्वरम् ॥ 31॥ स तेन पूज्यते यावन्मनसा कर्मणा मया । उवाच तावद्वचनममृतस्यन्दसुन्दरम् ॥ 32॥ शाखाप्रलम्बनपर हे ब्रह्मन्दीर्घतापस । तपः संहर संहारी गृहाणाभिमतं वरम् ॥ 33॥ सप्ताब्धिद्वीपवलयां पालयिष्यसि मेदिनीम् । सप्तवर्षसहस्राणि देहेनानेन धर्मतः ॥ 34॥ एवं समीहितं दत्वा स द्वितीयो दिवाकरः । गन्तुमस्तमथार्काब्धिमविशत्प्रोदितो यतः ॥ 35॥ तस्मिन्याते मया प्रोक्तं तस्य शाखातपस्विनः । श्रुतदृष्टानुभूताग्र्यवरदस्य विवेकिनः ॥ 36॥ सम्प्राप्ताभिमतं ब्रह्मंस्तरुशाखावलम्बनम् । तपस्त्यक्त्वा यथा प्राप्तं व्यवहारं समाचर ॥ 37॥ एवमङ्गीकृतवतः पादौ तस्य मया ततः । मुक्तौ विटपिनस्तस्मादालानात्कालभाविव ॥ 38॥ स्वातः पवित्रहस्तोऽसौ चक्रे जप्त्वाघमर्षणम् । फलेन पुण्यलब्धेन विटपाद्व्रतपारणम् ॥ 39॥ तत्पुण्यवशतः प्राप्तैः स्वादुभिस्तैस्तरोः फलैः । समाश्वस्तावसङ्क्षुब्धावावां तत्र दिनत्रयम् ॥ 40॥ सप्तद्वीपसमुद्रमुद्रितदिशं भोक्तुं समग्रां महीं विप्रः पादपलम्बितेन वपुषा तप्त्वोर्ध्वपादस्तपः । सम्प्राप्याभिमतं वरं दिनकृतो विश्वस्य चाह्नां त्रयं सार्धं मत्सुहृदा स्वमेव सदनं गन्तुं प्रवृत्तोऽभवत् ॥ 41॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष\-निर्वाण उत्तरार्धे ब्रह्मगीतासु ताप्सोपाख्यानं नामाशीत्यधिकशततमः सर्गः ॥ 180॥ \-8\- \medskip\hrule\medskip || अथ नवमोऽध्यायः ॥ ॥ गौर्याश्रमवर्णनम् ॥ कुन्ददन्त उवाच । आवासमन्तरे गन्तुं प्रवृत्तौ मुदिताकृती । मथुरानगरीं चन्द्रसूर्याविन्द्रपुरीमिव ॥ 1॥ प्राप्य रोधाभिधं ग्रामं विश्रम्याम्रवणाचले । उषितौ द्वे दिने तस्मिन्सालीसे नगरे सुखम् ॥ 2॥ अध्वानन्दितचित्ताभ्यामावाभ्यामतिवाहितः । द्वितीयेऽहनि शीताम्बुस्निग्धच्छायावनद्रुमाः ॥ 3॥ नदीतीरलतोन्मुक्तपुष्पप्रकरपाण्डुराः । तरत्तरङ्गझाङ्कारगायनानन्दिताध्वगाः ॥ 4॥ स्निग्धद्रुमवनच्छायरणन्मृगविहङ्गमाः । स्थूलशाद्वलशाखाग्रप्रोतावश्यायमौक्तिकाः ॥ 5 | जङ्गलाद्रिपुरग्रामश्वभ्राभूपस्थलावनीः । समुल्लङ्घ्य दिने तस्मिन्सरित्स्रोतः सरांसि च ॥ 6॥ नीतवन्तौ निशामावां कदलीकानने घने । तुषारशिशिरे श्रान्तौ कदलीदलतल्पके ॥ 7॥ प्राप्तावावां तृतीयेऽह्नि षण्डषण्डकमण्डितम् । जङ्गलं जनविच्छेदविभक्तं खमिवाकृतम् ॥ 8॥ तत्र स प्रकृतं मार्गं परित्यज्य वनान्तरम् । प्रविशन्समुवाचेदमकार्यकरणं वचः ॥ 9॥ गच्छावोऽत्राश्रमे गौर्या मुनिमण्डलमण्डिते । भ्रातरो मे स्थिताः सप्त वनेष्वेवमिवार्थिनः ॥ 10॥ भ्रातरोष्टौ वयमिमे जातानेकतया तया । एकसंविन्मया जाता एकसङ्कल्पनिश्चयाः ॥ 11॥ तेन तेऽप्यत्र तपसे स्वनिश्चयसमाश्रयाः । स्थिता आगत्य विविधैस्तपोभिः क्षपितैनसः ॥ 12॥ तैः सार्धं भ्रातृभिः पूर्वमागत्याहमिहावसम् । षण्मासानाश्रमे गौर्यास्तेन दृष्टो मयैष सः ॥ 13॥ पुष्पखण्ड तरुच्छाया सुप्तमुग्धमृगार्भकः । पर्णोटजाग्रविश्रान्तशुकोद्ग्राहितशास्त्रदृक् ॥ 14॥ तद्ब्रह्मलोकसङ्काशमेहि मुन्याश्रमं श्रिये । गच्छावोऽच्छतरं तत्र चेतः पुण्यैर्भविष्यति ॥ 15॥ विदुषामपि धीराणामपि तत्त्वविदामपि । त्वरते हि मनः पुंसामलंबुद्धिविलोकने ॥ 16॥ तेनेत्युक्ते च तावावां प्राप्तौ मुन्याश्रमं च तम् । यावत्तत्र महारण्ये पश्यावश्चान्तरूपिणम् ॥ 17॥ न वृक्षं नोटजं किञ्चिन्न गुल्मं न च मानवम् । न मुनिं नार्भकं नान्यन्न वेदिं न च वा द्विजम् ॥ 18॥ केवलं शून्यमेवाति तदरण्यमनन्तकम् । तापोपतप्तमभितो भूमौ स्थितमिवाम्बरम् ॥ 19॥ हा कष्टं किमिदं जातमिति तस्मिन्वदत्यथ । आवाभ्यां सुचिरं भ्रान्त्वा दृष्ट एकत्र वृक्षकः ॥ 20॥ स्निग्धच्छविर्घनच्छायः शीतलोऽम्बुधरोपमः । तले तस्य समाधाने संस्थितो वृद्धतापसः ॥ 21॥ आवामग्रे मुनेस्तस्य च्छायायां शाद्वलस्थले । उपविष्टौ चिरं यावन्नासौ ध्यानान्निवर्तते ॥ 22॥ ततश्चिरेण कालेन मयोद्वेगेन चापलात् । उक्तं मुने प्रबुध्यस्व ध्यानादित्युच्चकैर्वचः ॥ 23॥ शब्देनोच्चैर्मदीयेन सम्प्रबुद्धोऽभवन्मुनिः । सिंहोऽम्बुदरवेणेव जृम्भां कृत्वाभ्युवाच च ॥ 24॥ कौ भवन्ताविमौ साधू क्वासौ गौर्याश्रमो गतः । केन वाहमिहानीतः कालोऽयं कश्च वर्तते ॥ 25॥ तेनेत्युक्ते मयाप्युक्तं भगवन्विद्धि ईदृशम् । न किञ्चिदावां बुद्धोऽपि कस्माज्जानासि न स्वयम् ॥ 26॥ इति श्रुत्वा स भगवान्पुनर्ध्यानमयोऽभवत् । ददर्शोदन्तमखिलमस्माकं स्वात्मनस्तथा ॥ 27॥ मुहूर्तमात्रेणोवाच प्रबुध्य ध्यानतो मुनिः । श्रूयतामिदमाश्चर्यमार्यौ हि कार्यवेदिनौ ॥ 28॥ यमिमं पश्यथः साधू कदम्बतरुपुत्रकम् । मदास्पदमरण्यान्याधम्मिल्लमिव पुष्पितम् ॥ 29॥ केनापि कारणेनास्मिन्सती वागीश्वरी सती । अवसद्दशवर्षाणि समस्तर्तुनिषेविता ॥ 30॥ तदा तेनेहविस्तीर्णमभवद्घनकाननम् । गौरिवनमिति ख्यातं भूषितं कुसुमर्तुभिः ॥ 31॥ भृङ्गाङ्गनाजनमनोहरहारिगीत\- लीलाविलोलकलकण्ठविहङ्गमङ्ग । पुष्पाम्बुवाहशतचन्द्रनभोवितानं राजीवरेणुकणकीर्णदिगन्तरालम् ॥ 32॥ मन्दारकुन्दमकरन्दसुगन्धिताशं संसूच्छ्वसत्कुसुमराशिशशाङ्कनिष्ठम् । सन्तानकस्तबकहासविकासकान्त\- मामोदिमारुतसमस्तलताङ्गनौघम् ॥ 33॥ पुष्काकरस्य नगरं नवगीतभृङ्गं भृङ्गाङ्गनाकुसुमखण्डकमण्डपाढ्यम् । चन्द्रांशुजालपरिकोमलपुष्पदोला\- दोलायमानसुरसिद्धवधूसमूहम् ॥ 34॥ हारीतहंसशुककोकिलकोककाक\- चक्राह्वभासकलविङ्ककुलाकुलाङ्गम् । मेरुण्डकुक्कुटकपिञ्जलहेमचूड\- राढामयूरबककल्पितकेलिरम्यम् ॥ 35॥ गन्धर्वयक्षसुरसिद्धकिरीटघृष्ट\- पादाब्जकर्णिककदम्बसरस्वतीकम् । वातायनं कनककोमलचम्पकौघ\- ताराम्बराम्बुधरपूरगृहीतगन्धम् ॥ 36॥ मन्दानिलस्खलितपल्लवबालवल्ली\- विन्यासगुप्तदिवसाधिपरश्मिशीतम् । पीतं कदम्बकरवीरकनालिकेर\- तालीतमालकुलपुष्पपरागपूरैः ॥ 37॥ कह्वारकीर्णकुमुदोत्पलपद्मखण्ड\- वल्गच्चकोरबककोककदम्बहंसम् । तालीसगुग्गुलकचन्दनपारिभद्र\- भद्रद्रुमोदविहारिविचित्रशक्ति ॥ 38॥ तस्मिन्वने चिरमुवास हरार्धदेहा केनापि कारणवशेन चिराय गौरी । भूत्वा प्रसन्नशशिबिम्बमुखी कदम्ब\- वागीश्वरी शशिकलेव शिवस्य मूर्ध्नि ॥ 39॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष\-निर्वाण उत्तरार्धे ब्रह्मगीतासु तापसोपाख्याने गौर्याश्रमवर्णनं नामैकाशीत्यधिकशततमः सर्गः ॥ 181॥ \-9\- \medskip\hrule\medskip || अथ दशमोऽध्यायः ॥ ॥ सप्तदीपेश्वर ॥ वृद्धतापस उवाच । तस्मिन्नेव कदम्बेऽस्मिन्वर्षाणि स्वेच्छया दश । स्थित्वा गौरी जगामाथ हरवामार्धमन्दिरम् ॥ 1॥ तत्स्पर्शामृतसिक्तोऽयं कदम्बतरुपुत्रकः । उत्सङ्ग इव चासीनो न यात्येव पुराणताम् ॥ 2॥ ततो गौर्या प्रयातायां तद्वनं तादृशं महत् । सामान्यवनतां यातं जनवृन्दोपजीवितम् ॥ 3॥ मालवो नाम देशोऽस्ति तत्राहं पृथिवीपतिः । कदाचित्त्यक्तराज्य श्रीर्मुनीनामाश्रमान्भ्रमन् ॥ 4॥ इमं देशमनुप्राप्त इह चाश्रमवासिभिः । पूजितोऽस्य कदम्बस्य ध्याननिष्ठस्तले स्थितः ॥ 5॥ केनचित्त्वथ कालेन भ्रातृभिः सप्तभिः सह । भवानभ्यागतः पूर्वं तपोर्थमिममाश्रमम् ॥ 6॥ तपस्विनोऽष्टाविह ते तथा नाम तदावसन् । यथा तपस्विनोऽन्ये ते तेषां मान्यास्तपस्विनः ॥ 7॥ कालेनान्तरमसावेकः श्रीपर्वतं गतः । स्वामिनं कार्तिकेयं च द्वितीयस्तपसे गतः ॥ 8॥ वाराणसीं तृतीयस्तु चतुर्थोऽगाद्धिमाचलम् । इहैव ते परे धीराश्चत्वारोऽन्ये परं तपन् ॥ 9॥ सर्वेषामेव चैतेषां प्रत्येकं त्वेतदीप्सितम् । यथा समस्तद्वीपाया भुवोऽस्याः स्यां महीपतिः ॥ 10॥ अथ सम्पादितं तेषां सर्वेषामेतदीप्सितम् । तपस्तुष्टाभिरिष्टभिर्देवताभिर्वरैः ॥ 11॥ तपतस्ते ततो याता भ्रातरः सदनं निजम् । भूमौ धर्मयुगं भुक्त्वा वेधा ब्रह्मपुरीमिव ॥ 12॥ तद्भवद्भ्रातृभिर्भव्य वरदानविधौ तदा । इदं वरोद्यता यत्नात्प्रार्थिताः स्वेष्टदेवताः ॥ 13॥ देव्यस्माकमिमे सर्वे सप्तद्वीपेश्वरौ स्थितौ । सत्याः प्रकृतयः सन्तु सर्व आश्रमवासिनः ॥ 14॥ तमिष्टदेवतासार्थमुररीकृत्य सादरम् । तेषामस्त्वेवमित्युक्त्वा जगामान्तर्द्धिमीश्वरी ॥ 15॥ ते ततः सदनं यातास्तेषामाश्रमवासिनः । सर्व एव गताः पश्चादेक एवास्मि नो गतः ॥ 16॥ अहं केवलमेकान्ते ध्यानैकगतमानसः । वागीश्वरीकदम्बस्य तले तिष्ठामि शैलवत् ॥ 17॥ अथ काले वहत्यस्मिन्नृतुसंवत्सरात्मनि । इअदं सर्वं वनं छिन्नं जनैः पर्यन्तवासिभिः ॥ 18॥ इदं कदम्बमम्लानं जनताः पूजयन्त्यलम् । वागीश्वरीगृहमिति मां चैवैकसमाधिगम् ॥ 19॥ अथैनं देशमायातौ भवन्तौ दीर्घतापसौ । एतत्त्वत्कथितं सर्वं ध्यानदृष्टं मयाखिलम् ॥ 20॥ तस्मादुत्थाय हे साधू गच्छतं गृहमागतौ । तत्र ते भ्रातरः सर्वे सङ्गता दारबन्धुभिः ॥ 21॥ अष्टानां भवतां भव्यं सदने स्वे भविष्यति । महात्मनां ब्रह्मलोके वसूनामिव सङ्गमः ॥ 22॥ इत्युक्ते तेन स मया पृष्टः परमतापसः । सन्देहादिदमाश्चर्यमार्यास्तद्वर्णयाम्यहम् ॥ 23॥ एकैव सप्तद्वीपास्ति भगवन्भूरियं किल । तुल्यकालं भवन्त्यष्टौ सप्तद्वीपेश्वराः कथम् ॥ 24॥ कदम्बतापस उवाच । असमञ्जसमेतावदेव नो यावदुच्यते । इदमन्यदसंबद्धतरं संश्रूयतां मम ॥ 25॥ एतेऽष्टौ भ्रातरस्तत्र तापसा देहसङ्क्षये । सप्तद्वीपेश्वराः सर्वे भविष्यन्ति गृहोदरे ॥ 26॥ अष्टौ ह्येते महीपीठेष्वेतेष्वेतेषु सद्मसु । सप्तद्वीपेश्वरा भूपा भविष्यन्तीह मे शृणु ॥ 27॥ अस्त्येतेषां किलाष्टानां भार्याष्टकमनिन्दितम् । दिगन्तराणां नियतं ताराष्टकमिवोज्ज्वलम् ॥ 28॥ तद्भार्याष्टकमेतेषु यातेषु तपसे चिरम् । बभूव दुःखितं स्त्रीणां यद्वियोगोऽहिदुःसहः ॥ 29॥ दुःखिताः प्रत्यये तेषां चक्रुस्ता दारुणं तपः । शतचान्द्रायणं तासां तुष्टाभूत्तेन पार्वती ॥ 30॥ अदृश्योवाच सा तासां वचोऽन्तःपुरमन्दिरे । देवी सपर्यावसरे प्रत्येकं पृथगीश्वरी ॥ 31॥ देव्युवाच । भर्त्रर्थमथ चात्मार्थं गृह्यतां बालिके वरः । चिरं क्लिष्टासि तपसा निदाघेनैव मञ्जरी ॥ 32॥ इत्याकर्ण्य वचो देव्या दत्तपुष्पा चिरण्टिका । स्ववासनानुसारेण कुर्वाणैवेश्वरीस्तवम् ॥ 33॥ आनन्दमन्थरोवाच वचनं मृदुभाषिणी । आकाशसंस्थितां देवीं मयूरीवाभ्रमालिकाम् ॥ 34॥ चिरण्टिकोवाच । देवि देवाधिदेवेन यथ ते प्रेमशंभुना । भर्त्रा मम तथा प्रेम स भर्तास्तु ममामरः ॥ 35॥ देव्युवाच । आसृष्टेर्नियतेर्दार्ढ्यादमरत्वं न लभ्यते । तपोदानैरतोऽन्यत्वं वरं वरय सुव्रते ॥ 36॥ चिरण्टिकोवाच । अलभ्यमेतन्मे देवि तन्मद्भर्तृर्गृहान्तरात् । मृतस्य मा विनिर्यातु जीवो बाह्यमपि क्षणात् ॥ 37॥ देहपातश्च मे भर्तुर्यदा स्यादात्ममन्दिरे । तदेतदस्त्विति वरू दीयतामम्बिके मम ॥ 38॥ देव्युवाच । एवमस्तु सुते त्वं च पत्यौ लोकान्तरास्थिते । भविष्यसि प्रिया भार्या देहान्ते नात्र संशयः ॥ 39॥ इत्युक्त्वा विररामासौ गौर्या गीर्गगनोदरे । मेघमालाध्वनिरिव निरवद्यसमुद्यता ॥ 40॥ देव्यां गतायां भर्तारस्तासां कालेन केनचित् । ते ककुब्भ्यः समाजग्मुः सर्वे प्राप्तमहावराः ॥ 41॥ अद्यायमपि संयातु भार्याया निकटं पतिः । भ्रातृणां बान्धवानां च भवत्वन्योन्यसङ्गमः ॥ 42॥ इदमन्यदथैतेषामसमञ्जसमाकुलम् । शृणु किंवृत्तमाश्चर्यमार्यकार्योपरोधकम् ॥ 43॥ तप्यतां तप एतेषां पितरौ तौ वधू युतौ । तीर्थमुन्याश्रमश्रेणीं द्रष्टुं दुःखान्वितौ गतौ ॥ 44॥ शरीरनैरपेक्ष्येण पुत्राणां हितकाम्यया । गन्तुं कलापग्रामं तं यत्नवन्तौ बभूवतुः ॥ 45॥ तौ प्रयातौ मुनिग्राम मार्गे ददृशतुः सितम् । पुरुषं कपिलं ह्रस्वं भस्माङ्गं चोर्ध्वमूर्धजम् ॥ 46॥ धूलीलवमनादृत्य तं जरत्पान्थशङ्कया । यदा तौ जग्मतुस्तेन स उवाचान्वितः क्रुधा ॥ 47॥ सवधूक महामूर्ख तीर्थार्थी दारसंयुतः । मां दुर्वाससमुल्लङ्घ्य गच्छस्यविहितानतिः ॥ 48॥ वधूनां ते सुतानां च गच्छतस्तपसार्जिताः । विपरीता भविष्यन्ति लब्धा अपि महावराः ॥ 49॥ इत्युक्तवन्तं तं यावत्सदारोऽथ वधूयुतः । सन्मानं कुरुते तावन्मुनिरन्तर्धिमाययौ ॥ 50॥ अथ तौ पितरौ तेषां सवधूकौ सुदुःखितौ । कृशीभूतौ दीनमुखौ निराशौ गृहमागतौ ॥ 51॥ अतो वदाम्यहं तेषां नैकं नामासमञ्जसम् । असमञ्जसलक्षाणि गण्डे स्फोटाः स्फुटा इव ॥ 52॥ चिद्व्योमसङ्कल्पमहापुएरेस्मि\- न्नित्थं विचित्राण्यसमञ्जसानि । निःशून्यरूपेऽपि हि संभवन्ति दृश्ये यथा व्योमनि दृश्यजृम्भाः ॥ 53॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष\-निर्वाण उत्तरार्धे ब्रह्मगीतासु तापसोपाख्यानान्तर्गतसप्तद्वीपेश्वरो सप्तद्वीपेश्वर नाम व्यशीत्यधिकशततमः सर्गः ॥ 182॥ \-10\- \medskip\hrule\medskip || अथ एकादशोऽध्यायः ॥ ॥द्वीपसप्तकाष्टकवर्णनम् ॥ कुन्ददन्त उवाच । ततः पृष्टो मया तत्र स गौर्याश्रमतापसः । तापसंशुष्कदर्भाग्रजराजर्जरमूर्धजः ॥ 1॥ एकैव सप्तद्वीपास्ति वसुधा यत्र तत्र ते । सप्तद्वीपेश्वरा अष्टौ भवन्ति कथमुत्तमाः ॥ 2॥ यस्य जीवस्य सदनान्नास्ति निर्गमनं बहिः । स करोति कथं सप्तद्वीपेशत्वेन दिग्जयम् ॥ 3॥ यैर्वरा वरदैर्दत्ताः शापैस्ते तद्विरुद्धताम् । कथं गच्छन्ति गच्छन्ति कथं छाया हि तापताम् ॥ 4॥ मिथोऽशक्यां कथं धर्मौ स्थितिमेकत्र गच्छतः । आधार एवाधेयत्वं करोति कथमात्मनि ॥ 5॥ गौर्याश्रमतापस उवाच । सम्पश्यसि किमेतेषां भो साधो शृण्वनन्तरम् । अष्टमेऽस्मिन्सुसम्प्राप्ते तं प्रदेशं सबान्धवम् ॥ 6॥ इतो भवन्तौ तं देशमासाद्य सुखसंस्थितौ । स्वबन्धुसुखसंस्थानौ कञ्चित्कालं भविष्यतः ॥ 7॥ ततस्तेऽष्टौ मरिष्यन्ति भ्रातरः क्रमशो गृहे । बान्धवोऽथ करिष्यन्ति तेषां देहांस्तदग्निसात् ॥ 8॥ तेषां ते संविदाकाशः पृथक्पृथगवस्थिताः । मुहूर्तमात्रं स्थास्यन्ति सुषुप्तस्था जडा इव ॥ 9॥ एतस्मिन्नन्तरे तेषां तानि कर्माणि धर्मतः । एकत्र सङ्घटिष्यन्ति वरशापात्मकानि खे ॥ 10॥ कर्माणि तान्यधिष्ठातृदेवरूपाणि पेटकम् । वरशापशरीराणि करिष्यन्ति पृथक् पृथक् ॥ 11॥ वरास्तेऽत्र गमिष्यन्ति सुभगाः पद्मपाणयः । ब्रह्मदण्डायुधाश्चन्द्रधवलाङ्गाश्चतुर्भुजाः ॥ 12॥ शापास्तत्र भविष्यन्ति त्रिनेत्राः शूलपाणयः । भीषणाः कृष्णमेघाभा द्विभुजा भ्रुकुटीमुखाः ॥ 13॥ वरा वदिष्यन्ति सुदूरं गम्यतां शापाः कालोऽस्माकमुपागतः । ऋतूनामिव तन्नाम कः समर्थोऽतिवर्तितुम् ॥ 14॥ शापा वदिष्यन्ति गम्यतां हे वरा दूरं कालोऽस्माकमुपागतः । ऋतूनामिव तन्नाम कः समर्थोऽतिवर्तितुम् ॥ 15॥ वरा वदिष्यन्ति कृता भवन्तो मुनिना वयं दिनकृता कृताः । मुनीनां चाधिको देवो भगवन्तं पुरा यतः ॥ 16॥ प्रवदत्सु वरेष्वेवं शापाः क्रुद्धधियो वरान् । विवस्वता कृता यूयं वयं रुद्रांशतः कृताः ॥ 17॥ देवानामधिको रुद्रो रुद्रांशप्रभवो मुनिः । इत्युक्त्वा प्रोद्यता तेषां चक्रुःश्रुङ्गाण्यगा इव ॥ 18॥ अशापेषूद्यतशृङ्गेषु वरा इदमरातिषु । विहसन्तः प्रवक्ष्यन्ति प्रमेयीकृतनिश्चयम् ॥ 19॥ हे शापाः पापतां त्यक्त्वा कार्यस्यान्तो विचार्यताम् । यत्कार्यं कलहस्यान्ते तदेवादौ विचार्यताम् ॥ 20॥ पितामहपुरीं गत्वा कलहान्ते विनिर्णयः । कर्तव्योऽस्माभिरेततत्किमादौ नेह विधीयते ॥ 21॥ शापैर्वरोक्तमाकर्ण्य बाढमित्युररीकृतम् । को न गृह्णाति मूढोऽपि वाक्यं युक्तिसमन्वितम् ॥ 22॥ ततः शापा वरैः सार्धं यास्यन्ति ब्रह्मणः पुरम् । महानुभावा हि गतिः सदा सन्देहनशने ॥ 23॥ प्रणामपूर्वं तत्सर्वं यथावृत्तं परस्परम् । ब्रह्मणे कथयिष्यन्ति श्रुत्वा तेषां स वक्ष्यति ॥ 24॥ ब्रह्मोवाच । वरशापाधिपा भोभो येऽन्तः सारा जयन्ति ते । केऽन्तःसारा इति मिथो नूनमन्विष्यतां स्वयम् ॥ 25॥ इति श्रुत्वा प्रविष्टास्ते सारतां समवेक्षितुम् । वराणां हृदयं शापाः शापानां हृदयं वराः ॥ 26॥ ते परस्परमन्विष्य स्वयं हृदयसारताम् । ज्ञात्वा च समवायेन प्रवक्ष्यन्ति पितामहम् ॥ 27॥ शापा वक्ष्यन्ति जिताः प्रजानाथ वयं नान्तःसारा वयं यतः । अन्तःसारा वरा एव वज्रस्तम्भा इवाचलाः ॥ 28॥ वयं किलेमे भगवन्वराः शापाश्च सर्वदा । ननु संविन्मया एव देहोऽन्योऽस्माकमस्ति नो ॥ 29॥ वरदस्य हि या संविद्वरो दत्त इति स्थिता । सैवार्थिनि मया लब्धो वरोऽयमिति तिष्ठति ॥ 30॥ विज्ञप्तिमात्रवचनं देहं सैव फलं ततः । पश्यत्यनुभवत्यत्ति देशकालशतभ्रमैः ॥ 31॥ वरदात्मा गृहीतत्वाच्चित्कालान्तरसंभृता । यदा तदान्तःसारासौ दुर्जया न तु शापजा ॥ 32॥ वरप्रदानं वरदैर्वरदानां वरार्थिभिः । यदा सुचिरमभ्यस्तं वराणां सारता तदा ॥ 33॥ यदेव सुचिरं संविदभ्यस्यति तदेव सा । सारमेवाशु भवति भवत्याशु च तन्मयी ॥ 34॥ शुद्धानामतिशुद्धैव संविज्जयति संविदाम् । अशुद्धानां त्वशुद्धैव कालात्साम्यं न विद्यते ॥ 35॥ क्षणांशेनापि यो ज्येष्ठो न्यायस्तेनावपूर्यते । नार्थे न्यायान्तरं किञ्चित्कर्तुमुत्सहते मदम् ॥ 36॥ समेनोभयकोटिस्थं मिश्रं वस्तु भवेत्समम् । वरशापविलासेन क्षीरमिश्रं यथा पयः ॥ 37॥ समाभ्यां वरशापाभ्यामथवा चिद्द्विरूपताम् । स्वयमेवानुभवति स्वप्नेष्विव पुरात्मिका ॥ 38॥ शिक्षितं त्वत्त एवेति यत्तदेव तव प्रभो । पुनः प्रतीपं पठितं शीघ्रं यामो नमोऽस्तु ते ॥ 39॥ इत्युक्त्वा स स्वयंशापः क्वापि शापगणो ययौ । प्रशान्ते तिमिरे दृष्टे व्योम्नि केशोण्ड्रकं यथा ॥ 40॥ अथान्यो वरपूगोऽत्र गृहनिर्गमरोधकः । स्थानिस्थानमिवादेशः समानार्थोऽभ्यपूरयत् ॥ 41॥ शापस्थानका वदिष्यन्ति सप्तद्वीपेशजीवानां निर्याणं शवसद्मनः । देवेश विद्मो न वयमन्धकूपादिवाम्भसाम् ॥ 42॥ सप्तद्वीपेश्वरानेतानिमे द्वीपेषु सद्मसु । कारयन्ति वरा वर्या वीरा दिग्विजयं रणे ॥ 43॥ तदेवमनिवार्येऽस्मिन्विरोधे विबुधेश्वर । यदनुष्ठेयमस्माभिस्तदादिश शिवाय नः ॥ 44॥ ब्रह्मोवाच । सप्तद्वीपेश्वरवरा गृहरोधवराश्च हे । कामः सम्पन्न एवेह भवतां भवतामपि ॥ 45॥ व्रजतैतदपेक्षत्वं यावन्नेष्टावपि क्षणात् । चिरं चिराय सदने सप्तद्वीपेश्वराः स्थिताः ॥ 46॥ समनन्तरमेवैते देहपातात्स्वसद्मसु । सप्तद्वीपेश्वराः सर्वे सम्पन्नाः परमं वराः ॥ 47॥ सर्वे वरा वदिष्यन्ति कुतो भूमण्डलान्यष्टौ सप्तद्वीपानि भूतयः । एकमेवेह भूपीठं श्रुतं दृष्टं च नेतरत् ॥ 48॥ कथं चैतानि तिष्ठन्ति कस्मिंश्चिद्गृहकोशके । पद्माक्षकोशके सूक्ष्मे कथं भान्ति मतङ्गजाः ॥ 49॥ ब्रह्मोवाच । युक्तं युष्माभिरस्माभिः सर्वं व्योमात्मकं जगत् । स्थितं चित्परमाण्वन्तरन्तःस्वप्नोऽनुभूयते ॥ 50॥ भाति यत्परमस्याणोरन्तस्थस्वगृहोदरे । स्फुरितं तत्किमाश्चर्यं कः स्मयः प्रकृतेः क्रमे ॥ 51॥ मृतेरनन्तरं भाति यथास्थितमिदं जगत् । शून्यात्मैव घनाकारं तस्मिन्नैव क्षणे चितः ॥ 52॥ अणावपि जगन्माति यत्र तत्र गृहोदरे । सप्तद्वीपा वसुमती कचतीति किमद्भुतम् ॥ 53॥ यद्भातीदं च चित्तत्वं जगत्वं जगत्क्वचित् । चिन्मात्रमेव तद्भाति शून्यत्वेन यथाम्बरम् ॥ 54॥ इति ते ब्रह्मणा प्रोक्ता वरदेन वरास्ततः । तानाधिभौतिकभ्रान्तिमयान्सन्त्यज्य देहकान् ॥ 55॥ प्रणम्याजं समं जग्मुरातिवाहिकदेहिनः । सप्तद्वीपे च देवानां गृहकोशान्कचज्जनान् ॥ 56॥ यावत्ते तत्र सम्पन्ना सप्तद्वीपाधिनायकाः । अष्टावपीष्टापुष्टानां दिनाष्टकमहीभुजाम् ॥ 57 ॥. ते परस्परमज्ञाता अज्ञाश्चान्योन्यबन्धवः । अन्योन्यभूमण्डलगा अन्योन्याभिमते हिताः ॥ 58॥ तेषां कश्चिद्गृहस्यान्तरेव तारुण्यसुन्दरः । उज्जयिन्यां महापुर्यां राजधान्यां सुखे स्थितः ॥ 59॥ शाकद्वीपास्पदः कश्चिन्नागलोकजिगीषया । विचरत्यब्धिजठरे सर्वदिग्विजयोद्यतः ॥ 60॥ कुशद्वीपराजधान्यां निराधिः सकलप्रजाः । कृतदिग्विजयः कश्चित्सुप्तः कान्तावलम्बितः ॥ 61॥ शाल्मलिद्वीपशैलेन्द्रशिरःपुर्याः सरोवरे । जललीलारतः कश्चित्सहविद्याधरीगणैः ॥ 62॥ क्रौञ्चद्वीपे हेमपुरे सप्तद्वीपविवर्धिते । प्रवृत्तो वाजिमेधेन कश्चिद्यष्टुं दिनाष्टकम् ॥ 63॥ उद्यतः शाल्मलिद्वीपे कश्चिद्द्वीपान्तचारिणा । योद्धुमुद्धृतदिग्दन्तिदन्ताकृष्टकुलाचलः ॥ 64॥ गोमेदद्वीपकः कश्चित्पुष्करद्वीपराट् सुताम् । समानेतुं वशाद्याति कषत्सेनोऽष्टमोऽभवत् ॥ 65॥ पुष्करद्वीपकः कश्चिल्लोकालोकाद्रिभूभुजः । दूतेन सह निर्यातो धनभूमिदिदृक्षया ॥ 66॥ प्रत्येकमित्थमेतेषां द्वीपद्वीपाधिनाथताम् । कुर्वतां स्वगृहाकाशे दृष्ट्वा स्वप्रतिभोचिताम् ॥ 67॥ त्यक्ताभिमानिकाकारा द्विविधास्ते वरास्ततः । तत्संविद्भिर्गृहेष्वन्तरेकतां खानि खैरिव ॥ 68॥ यास्यन्ति ते भविष्यन्ति सम्प्राप्ताभिमताश्चिरम् । सप्तद्वीपेश्वरास्तुष्टा नन्वष्टावपि तुष्टिमत् ॥ 69॥ इत्येते प्रविकसितोदितक्रियार्थाः प्राप्स्यन्ति प्रविततबुद्धयस्तपोभिः । अन्तर्यत्स्फुरति विदस्तदेव बाह्ये नाप्तं कैस्तदुचितकर्मभिः किलेति ॥ 70॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष\-निर्वाण उत्तरार्धे ब्रह्मगीतासु तापसोपाख्यानान्तर्गत द्वीपसप्तकाष्टकवर्णनं नाम त्रिसप्तत्यधिकशततमः सर्गः ॥ 183॥ \-11\- \medskip\hrule\medskip || अथ द्वादशोऽध्यायः ॥ ॥ कुन्ददन्तोपदेशः ॥ कुन्ददन्त उवाच । इत्युक्तवानसौ पृष्टः कदम्बतलतापसः । सप्तद्वीपा भुवोऽष्टौ ताः कथं भ्राता गृहेष्विति ॥ 1॥ कदम्बतापस उवाच । चिद्धातुरीदृगेवायं यदेश व्योमरूप्यपि । सर्वगो यत्र यत्रास्ते तत्र तत्रात्मनि स्वयम् ॥ 2॥ आत्मानमित्थं त्रैलोक्यरूपेणान्येन वा निजम् । परिपश्यति रूपं स्वमत्यजन्नेव खात्मकम् ॥ 3॥ कुन्ददन्त उवाच । एकस्मिन्विमले शान्ते शिवे परमकारणे । कथं स्वभावसंसिद्धा नानाता वास्तवी स्थिता ॥ 4॥ कदम्बतापस उवाच । सर्वं शान्तं चिदाकाशं नानास्तीह न किञ्चन । दृश्यमानमपि स्फारमावर्तात्मा यथाम्भसि ॥ 5॥ असत्स्वेषु पदार्थेषु पदार्था इति भान्ति यत् । चित्खं स्वप्नसुषुप्तात्म तत्तस्याच्छं निजं वपुः ॥ 6॥ सस्पन्दोऽपि हि निःस्पन्दः पर्वतोऽपि न पर्वतः । यथा स्वप्नेषु चिद्भावःस्वभोऽर्थगतस्तथा ॥ 7॥ न स्वभावा न चैवार्थाः सन्ति सर्वात्मकोचिते । सर्गादौ कचितं रूपं यद्यथा तत्तथा स्थितम् ॥ 8॥ न च नाम परं रूपं कचनाकचनात्मकम् । द्रव्यात्मा चिच्च चिद्व्योम स्थितमित्थं हि केवलम् ॥ 9॥ एकैव चिद्यथा स्वप्ने सेनायां जनलक्षताम् । गतेवाच्छैव कचति तथैवास्याः पदार्थता ॥ 10॥ यत्स्वतः स्वात्मनि स्वच्छे चित्खं कचकचायते । तत्तेनैव तदाकारं जगदित्यनुभूयते ॥ 11॥ असत्यपि यथा वह्नावुष्णसंविद्धि भासते । संविन्मात्रात्मके व्योम्नि तथार्थः स्वस्वभासकः ॥ 12॥ असत्यपि यथा स्तम्भे स्वप्ने खे स्तम्भता विदः । तथेदमस्या नानात्वमनन्यदपि चान्यवत् ॥ 13॥ आदिसर्गे पदार्थत्वं तत्स्वभावाच्छमेव च । चिद्व्योम्ना यद्यथा बुद्धं तत्तथाद्यापि विन्दते ॥ 14॥ पुष्पे पत्रे फले स्तम्भे तरुरेव यथा ततः । सर्व सर्वत्र सर्वात्म परमेव तथाऽपरम् ॥ 15॥ परमार्थाम्बराम्भोधावापः सर्ग परंपरा । परमार्थ महाकाशे शून्यता सर्गसंविदः ॥ 16॥ परमार्थश्च सर्गश्च पर्यायौ तरुवृक्षवत् । बोधादेतदबोधात्तु द्वैतं दुःखाय केवलम् ॥ 17॥ परमार्थो जगच्चेदकमित्येव निश्चयः । अध्यात्मशास्त्रबोधेन भवेत्सैषा हि मुक्तता ॥ 18॥ सङ्कल्पस्य वपुर्ब्रह्म सङ्कल्पकचिदाकृतेः । तदेव जगतो रूपं तस्माद्ब्रह्मात्मकं जगत् ॥ 19॥ यतो वाचो निवर्तन्ते न निवर्तन्त एव वा । विधयः प्रतिषेधाश्च भावाभावदृशस्तथा ॥ 20॥ अमौनमौनं जीवात्म यत्पाषाणवदासनम् । यत्सदेवासदाभासां तद्ब्रह्माभिधमुच्यते ॥ 21॥ सर्वस्मिन्नेकसुघने ब्रह्मण्येव निरामये । का प्रवृत्तिर्निवृत्तिः का भावाभावादिवस्तुनः ॥ 22॥ एकस्यामेव निद्रायां सुषुप्तस्वप्नविभ्रमाः । यदा भान्त्यविचित्रायां चित्रा इव निरन्तराः ॥ 23॥ एतस्यां चित्खसत्तायां तथा मूलकसर्गकाः । बहवो भान्त्यचित्रायां चित्रा इव निरन्तराः ॥ 24॥ द्रव्ये द्रव्यान्तरश्लिष्टं यत्कार्यान्तरमाक्षिपेत् । तद्वदन्तस्तथाभूतचित्सारं स्फुरणं मिथः ॥ 25॥ सर्वे पदार्थाश्चित्सारमात्रमप्रतिघाः सदा । यथा भान्ति तथा भान्ति चिन्मात्रैकात्मतावशात् ॥ 26 | चिन्मात्रैकात्मसारत्वाद्यथासंवेदनं स्थिताः । निःस्पन्दा निर्मनस्काराः स्फुरन्ति द्रव्यशक्तयः ॥ 27॥ अविद्यमानमेवेदं दृश्यतेऽथानुभूयते । जगत्स्वप्न इवाशेषं सरुद्रोपेन्द्रपद्मजम् ॥ 28॥ विचित्राः खलु दृश्यन्ते चिज्जले स्पन्दरीतयः । हर्षामर्षविषादोत्थजङ्गमस्थावरात्मनि ॥ 29॥ स्वभाववाताधूतस्य जगज्जालचमत्कृतेः । हा चिन्मरीचिपांश्वभ्रनीहारस्य विसारिता ॥ 30॥ यथा केशोण्ड्रकं व्योम्नि भाति व्यामलचक्षुषः । तथैवेयं जगद्भान्तिर्भात्यनात्मविदोऽम्बरे ॥ 31॥ यावत्सङ्कल्पितं तावद्यथा सङ्कल्पितं तथा । यथा सङ्कल्पनगरं कचतीदं जगत्तथा ॥ 32॥ सङ्कल्पनगरे यावत्सङ्कल्पसकला स्थितिः । भवत्येवाप्यसद्रूपा सतीवानुभवे स्थिता ॥ 33॥ प्रवहत्येव नियतिर्नियतार्थप्रदायिनी । स्थावरं जङ्गमं चैव तिष्ठत्येव यथाक्रमम् ॥ 34॥ जायते जङ्गमं जीवात्स्थावरं स्थावरादपि । नियत्याधो वहत्यम्बु गच्छत्यूर्ध्वमथानलः ॥ 35॥ वहन्ति देहयन्त्राणि ज्योतींषि प्रतपन्ति च । वायवो नित्यगतयः स्थिताः शैलादयः स्थिराः ॥ 36॥ ज्योतिर्मयं निवृत्तं तु धारासाराम्बरीकृतम् । युगसंवत्सराद्यात्म कालचक्रं प्रवर्तते ॥ 37॥ भूतलैकान्तराब्ध्यद्रिसंनिवेशः स्थितायते । भावाभावोग्रहोत्सर्गद्रव्यशक्तिश्च तिष्ठति ॥ 38॥ कुन्ददन्त उवाच । प्राग्दृष्टं स्मृतिमायाति तत्स्वसङ्कल्पनान्यतः । भाति प्रथमसर्गे तु कस्य प्राग्दृष्टभासनम् ॥ 39॥ तापस उवाच । अपूर्वं दृश्यते सर्वं स्वप्ने स्वमरणं यथा । प्राग्दृष्टं दृष्टमित्येव तत्रैवाभ्यासतः स्मृतिः ॥ 40॥ चित्त्वाच्चिद्व्योम्नि कचति जगत्सङ्कल्पपत्तनम् । न सन्नासदिदं तस्माद्भाताभातं यतः स्वतः ॥ 41॥ चित्प्रसादेन सङ्कल्पस्वप्नाद्यद्यानुभूयते । शुद्धं चिद्व्योम सङ्कल्पपुरं मा स्मर्यतां कथम् ॥ 42॥ हर्षामर्षविनिर्मुक्तैर्दुःखेन च सुखेन च । प्रकृतेनैव मार्गेण ज्ञश्चक्रैरिव गम्यते ॥ 43॥ निद्राव्यपगमे स्वप्ननगरे यादृशं स्मृतौ । चिद्व्योमात्म परं विद्धि तादृशं त्रिजगद्भ्रमम् ॥ 44॥ संविदाभासमात्रं यज्जगदित्यभिशब्दितम् । तत्संविद्व्योम संशान्तं केवलं विद्धि नेतरत् ॥ 45॥ यस्मिन्सर्वं यतः सर्वं यत्सर्वं सर्वतश्च यत् । सर्वं सर्वतया सर्वं तत्सर्वं सर्वदा स्थितम् ॥ 46॥ यथेयं संसृतिर्ब्राह्मी भवतो यद्भविष्यति । यथा भानं च दृश्यस्य तदेतत्कथितं मया ॥ 47॥ उत्तिष्ठतं व्रजतमास्पदमह्नि पद्मं भृङ्गाविवाभिमतमाशु विधीयतां स्वम् । तिष्ठामि दुःखमलमस्तसमाधिसंस्थं भूयः समाधिमहमङ्ग चिरं विशामि ॥ 48॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष\-निर्वाण उत्तरार्धे ब्रह्मगीतासु तापसोपाख्यानान्तर्गत कुन्ददन्तोपदेशो नाम चतुःशीत्यधिकशततमः सर्गः ॥ 184॥ \-12\- \medskip\hrule\medskip || अथ त्रयोदशोऽध्यायः ॥ ॥ कुन्ददन्तप्रबोधः ॥ कुन्ददन्त उवाच । जरन्मुनिरपीत्युक्त्वा ध्यानमीलितलोचनः । आसीदस्पन्दितप्राणमनाश्चित्र इवार्पितः ॥ 1॥ आवाभ्यां प्रणयोदारैः प्रार्थितोऽपि पुनःपुनः । वाक्यैः संसारमविदन्न वचो दत्तवान्पुनः ॥ 2॥ आवां प्रदेशतस्तस्माच्चलित्वा मन्दमुत्सुकौ । दिनैः कतिपयैः प्राप्तौ गृहं मुदितबान्धवम् ॥ 3॥ अथ तत्रोत्सवं कृत्वा कथाः प्रोच्य चिरन्तनीः । स्थितास्तावद्वयं यावत्सप्तापि भ्रातरोऽथ ते ॥ 4॥ क्रमेण विलयं प्राप्ताः प्रलयेष्वर्णवा इव । मुक्तोऽसौ मे सखैवैक एकार्णव इवाष्टकः ॥ 5॥ ततः कालेन सोऽप्यस्तं दिनान्तेऽर्क इवागतः । अहं दुःखप्रीतात्मा परं वैधुर्यमागतः ॥ 6॥ ततोऽहं दुःखितो भूयः कदम्बतरुतापसम् । गतो दुःखोपघाताय तज्ज्ञानं प्रष्टुमादृतः ॥ 7॥ तत्र मासत्रयेणासौ समाधिविरतोऽभवत् । प्रणतेन मया पृष्टः सन्निदं प्रोक्तवानथ ॥ 8॥ कदम्बतापस उवाच । अहं समाधिविरतः स्थातुं शक्नोमि न क्षणम् । समाधिमेव प्रविश्याम्यहमाशु कृतत्वरः ॥ 9॥ परमार्थोपदेशस्ते नाभ्यासेन विनानघ । लगत्यत्र परां युक्तिमिमां शृणु ततः कुरु ॥ 10॥ अयोध्यानाम पूरस्ति तत्रास्ति वसुधाधिपः । नाम्ना दशरथस्तस्य पुत्रो राम इति श्रुतः ॥ 11॥ सकाशं तत्र गच्छ त्वं तस्मै कुलगुरुः किल । वसिष्ठाख्यो मुनिश्रेष्ठः कथयिष्यति संसदि ॥ 12॥ मोक्षोपायकथां दिव्यां तां श्रुत्वा सुचिरं द्विज । विश्रान्तिमेष्यसि परे पदेऽहमिव पावने ॥ 13॥ इत्युक्त्वा स समाधानरसायनमहार्णवम् । विंवशाहमिमं देशं त्वत्सकाशमुपागतः ॥ 14॥ एषोऽहमेतद्वृत्तं मे सर्वं कथितवानहम् । यथावृत्तं यथादृष्टं यथाश्रुतमखण्डितम् ॥ 15॥ श्रीराम उवाच । सकुन्ददन्त इत्यादिकथाकथनकोविदः । स्थितस्ततः प्रभृत्येव मत्समीपगतः सदा ॥ 16॥ स एष कुन्ददन्ताख्यो द्विजः पार्श्वे समास्थितः । श्रुतवान्संहितामेतां मोक्षोपायाभिधामिह ॥ 17॥ स एष कुन्ददन्ताख्यो मम पार्श्वगतो द्विजः । अद्य निःसंशयो जातो न वेति परिपृच्छ्यताम् ॥ 18॥ श्रीवाल्मीकिरुवाच । इत्युक्ते राघवेणाथ प्रोवाच वदतांवरः । स वसिष्ठो मुनिश्रेष्ठः कुन्ददन्तं विलोकयन् ॥ 19॥ श्रीवसिष्ठ उवाच । कुन्ददन्त द्विजवर कथ्यतां किं त्वयानघ । बुद्धं श्रुतवता ज्ञेयं मदुक्तं मोक्षदं परम् ॥ 20॥ कुन्ददन्त उवाच । सर्वसंशयविच्छेदि चेत एव जयाय मे । सर्वसंशयविच्छेदो ज्ञातं ज्ञेयमखण्डितम् ॥ 21॥ ज्ञातं ज्ञातव्यममलं दृष्टं द्रष्टव्यमक्षतम् । प्राप्तं प्राप्तव्यमखिलं विश्रान्तोऽस्मि परे पदे ॥ 22॥ बुद्धेयं त्वदिदं सर्वं परमार्थघनं घनम् । अनन्येनात्मनो व्योम्नि जगद्रूपेण जृम्भितम् ॥ 23॥ सर्वात्मकतया सर्वरूपिणः सर्वगात्मनः । सर्वं सर्वेण सर्वत्र सर्वदा संभवत्यलम् ॥ 24॥ संभवन्ति जगत्यन्तः सिद्धार्थकणकोटरे । न संभवन्ति च यथा ज्ञानमेतदशेषतः ॥ 25॥ गृहेऽन्तः संभवत्येव सप्तद्वीपा वसुन्धरा । गेहं च शून्यमेवास्ते सत्यमेतदसंशयम् ॥ 26॥ यद्यद्यदा वस्तु यथोदितात्म भातीह भूतैरनुभूयते च । तत्तत्तदा सर्वघनस्तथास्ते ब्रह्मेत्थमाद्यन्तविमुक्तमस्ति ॥ 27॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष\-निर्वाण उत्तरार्धे ब्रह्मगीतासु तापसोपाख्यानान्तर्गत कुन्ददन्तप्रबोधो सप्तद्वीपेश्वर नाम पञ्चाशीत्यधिकशततमः सर्गः ॥ 185॥ \-13\- \medskip\hrule\medskip || अथ चतुर्दशोऽध्यायः ॥ ॥ सर्वं खल्विदं ब्रह्मेतिप्रतिपादनयोगोपदेशः ॥ श्रीवाल्मीकिरुवाच । कुन्ददन्ते वदत्येवं वसिष्ठो भगवान्मुनिः । उवाचेदमनिन्द्यात्मा परमार्थोचितं वचः ॥ 1॥ श्रीवसिष्ठ उवाच । बत विज्ञानविश्रान्तिरस्य जाता महात्मनः । करामलकवद्विश्वं ब्रह्मेति परिपश्यति ॥ 2॥ किलेदं भ्रान्तिमात्रात्म विश्वं ब्रह्मेति भात्यजम् । भ्रान्तिर्ब्रह्मैव च ब्रह्म शान्तमेकमनामयम् ॥ 3॥ यद्यथा येन यत्रास्ति यादृग्यावद्यदा यतः । तत्तथा तेन तत्रास्ति तादृक्तावत्तदा ततः ॥ 4॥ शिवं शान्तमजं मौनममौनमजरं ततम् । सुशून्याशून्यमभवमनादिनिधनं ध्रुवम् ॥ 5॥ यस्या यस्यास्त्ववस्थायाः क्रियते संविदा भरः । सा सा सहस्रशाखत्वमेति सेकैर्यथा लता ॥ 6॥ परो ब्रह्माण्डमेवाणुश्चिद्व्योम्नोन्तः स्थितो यतः । परमाणुरेव ब्रह्माण्डमन्तः स्थितजगद्यतः ॥ 7॥ तस्माच्चिदाकाशमनादिमध्य\- मखण्डितं सौम्यमिदं समस्तम् । निर्वाणमस्तं गतजातिबन्धो यथास्थितं तिष्ठ निरामयात्मा ॥ 8॥ स्वयं दृश्यं स्वयं द्रष्टृ स्वयं चित्त्वं स्वयं जडम् । स्वयं किञ्चिन्न किञ्चिच्च ब्रह्मात्मन्येव संस्थितम् ॥ 9॥ यथा यत्र जगत्येतत्स्वयं ब्रह्म खमात्मनि । स्वरूपमजहच्छान्तं यत्र सम्पद्यते तथा ॥ 10॥ ब्रह्म दृश्यमिति द्वैतं न कदाचिद्यथास्थितम् । एकत्वमेतयोर्विद्धि शून्यत्वाकाशयोरिव ॥ 11॥ दृश्यमेव परं ब्रह्म परं ब्रह्मैव दृश्यता । एतन्न शान्तं नाऽशान्तं नानाकारं न चाकृतिः ॥ 12॥ यादृक्प्रबोधे स्वप्नादिस्तादृग्देहो निराकृतिः । संविन्मात्रात्मा प्रतिघः स्वानुभूतोऽप्यसन्म्यः ॥ 13॥ संविन्मयो यथा जन्तुर्निद्रात्मास्ते जडोऽभवत् । जडीभूता तथैवास्ते संवित्स्थावरनामिका ॥ 14॥ स्थावरत्वाज्जडाच्चित्त्वं जङ्गमात्म प्रयाति चित् । जीवः सुषुप्तात्मा स्वप्नं जाग्रच्चैव जगच्छतैः ॥ 15॥ आमोक्षमेषा जीवस्य भुव्यम्भस्यनिलेऽनले । खे खात्मभिर्जगल्लक्षैः स्वप्नाभैर्भासते स्थितिः ॥ 16॥ चिच्चिनोति तथा जाड्यं नरो निद्रास्थितिर्यथा । चिनोति जडतां चित्त्वं न नाम जडतावशात् ॥ 17॥ चिता वेदन वेत्तारं स्थावरं क्रियते वपुः । चिता वेदन वेत्तारं जङ्गमं क्रियते वपुः ॥ 18॥ यथा पुंसो नखाः पादवेकमेव शरीरकम् । तथैकमेवाप्रतिघं चितः स्थावरजङ्गमम् ॥ 19॥ आदिसर्गे स्वप्न इव यत्प्रथामागतं स्थितम् । चितो रूपं जगदिति तत्तथैवान्त उच्यते ॥ 20॥ तच्चैवाप्रतिघं शान्तं यथास्थितमवस्थितम् । न प्रथामागतं किञ्चिन्नासीदप्रथितं हितम् ॥ 21॥ अयमादिरयं चान्तः सर्गस्येत्यवभासते । चितः सुघननिद्रायाः सुषुप्तस्वप्नकोष्ठतः ॥ 22॥ स्थित एको ह्यनाद्यन्तः परमार्थघनो यतः । प्रलयस्थितिसर्गाणां न नामाप्यस्ति मां प्रति ॥ 23॥ प्रलयस्थितिसर्गादि दृश्यमानं न विद्यते । एतन्न चात्मनश्चान्यच्चित्रे चित्रवधूर्यथा ॥ 24॥ कर्तव्यचित्रसेनास्माद्यथा चित्रान्न भिद्यते । नानाऽनानैव प्रतिघा चित्तत्त्वे सर्गता तथा ॥ 25॥ विभागहीनयाप्येष भागश्चिद्धननिद्रया । सुषुप्तान्मुच्यते मोक्ष इति स्वप्नस्तु चित्तकम् ॥ 26॥ प्रलयोऽयमियं सृष्टिरयं स्वप्नो घनस्त्वयम् । भासोऽप्रतिघरूपस्य चित्सहस्ररुचेरिति ॥ 27॥ चिन्निद्रायाः स्वप्नमयो भागश्चित्तमुदाहृतम् । तदेव मुच्यते भूतं जीवो देवससुरादिदृक् ॥ 28॥ एष एव परिज्ञातः सुषुप्तिर्भवति स्वयम् । यदा तदा मोक्ष इति प्रोच्यते मोक्षकाङ्क्षिभिः ॥ 29॥ श्रीराम उवाच । चित्तं देवासुराद्यात्म चिन्निद्रा स्वात्मदर्शनम् । कियत्प्रमाणं भगवन्कथमस्योदरे जगत् ॥ 30॥ श्रीवसिष्ठ उवाच । विद्धि चित्तं नरं देवमसुरं स्थावरं स्त्रियम् । नागं नगं पिशाचादि खगकीटादिराक्षसम् ॥ 31॥ प्रमाणं तस्य चानन्तं विद्धि यद्यत्र रेणुताम् । आब्रह्मस्तम्बपर्यन्तं जगद्याति सहस्रशः ॥ 32॥ यदेतदादित्यपथादूर्ध्वं संयाति वेदनम् । एतच्चितं भूतमेतदपर्यन्तामलाकृति ॥ 33॥ एतदुग्रं चितो रूपमस्यान्तर्भुवनर्द्धयः । यदायान्ति तदा सर्गश्चित्तादागत उच्यते ॥ 34॥ चित्तमेव विदुर्जीवं तदाद्यन्तविवर्जितम् । खं घटेष्विव देहेषु चास्ते नास्ते तदिच्छया ॥ 35॥ निम्नोन्नतान्भुवो भागान् गृह्णाति च जहाति च । सरित्प्रवाहोऽङ्ग यथा शरीराणि तथा मनः ॥ 36॥ अस्य त्वात्मपरिज्ञानादेष देहादिसंभ्रमः । शाम्यत्याश्ववबोधेन मरुवाःप्रत्ययो यथा ॥ 37॥ जगत्यन्तरणुर्यत्र तत्प्रमाणं हि चेतसः । सदेव च पुमांस्तस्मात्पुंसामन्तः स्थितं जगत् ॥ 38॥ यावत्किञ्चिदिदं दृश्यं तच्चित्तं स्वप्नभूष्विव । तदेव च पुमांस्तस्मात्को भेदो जगदात्मनोः ॥ 39॥ चिदेवायं पदार्थौघो नास्त्यन्यस्मिन्पदार्थता । व्यतिरिक्ता स्वप्न इव हेम्नीव कटकादिता ॥ 40॥ यथैकदेशे सर्वत्र स्फुरन्त्यापोऽम्बुधौ पृथक् । ब्रह्मण्यनन्या नित्यस्थाश्चितो दृश्यात्मिकास्तथा ॥ 41॥ यथा द्रवत्वमम्भोधावापो जठरकोशगाः । स्फुरन्त्येवंविदाऽनन्याः पदार्थौघास्तथापरे ॥ 42॥ यथा स्थितजगच्छालभञ्जिकाकाशरूपधृक् । चित्स्तम्भोयमपस्पन्दः स्थित आद्यन्तवर्जितः ॥ 43॥ यथास्थितमिदं विश्वं संविद्व्योम्नि व्यवस्थितम् । स्वरूपमत्यजच्छान्तं स्वप्नभूमाविवाखिलम् ॥ 44॥ समता सत्यता सत्ता चैकता निर्विकारिता । आधाराधेयतान्योन्यं चैतयोर्विश्वसंविदोः ॥ 45॥ स्वप्नसङ्कल्पसंसारवरशापदृशामिह । सरोब्धिसरिदम्बूनामिअवान्यत्वं न वाथवा ॥ 46॥ श्रीराम उवाच । वरशापार्थसंवित्तौ कार्यकारणता कथम् । उपादानं विना कार्यं नास्त्येव किल कथ्यताम् ॥ 47॥ श्रीवसिष्ठ उवाच । स्ववदातचिदाकाशकचनं जगदुच्यते । स्फुरणे पयसामब्धावावर्तचलनं यथा ॥ 48॥ ध्वनन्तोऽब्धिजलानीव भान्ति भावाश्चिदात्मकाः । सङ्कल्पादीनि नामानि तेषामाहुर्मनीषिणः ॥ 49॥ कालेनाभ्यासयोगेन विचारेण समेन च । जातेर्वा सात्त्विकत्वेन सात्त्विकेनामलात्मना ॥ 50॥ सम्यग्ज्ञानवतो ज्ञस्य यथा भूतार्थदर्शिनः । बुद्धिर्भवति चिन्मात्ररूपा द्वैतैक्यवर्जिता ॥ 51॥ निरावरणविज्ञानमयी चिद्ब्रह्मरूपिणी । संवित्प्रकाशमात्रैकदेहादेहविवर्जिता ॥ 52॥ सोऽयं पश्यत्यशेषेण यावत्सङ्कल्पमात्रकम् । स्वमात्मकचनं शान्तमनन्यत्परमार्थतः ॥ 53॥ अस्या इदं हि सङ्कल्पमात्रमेवाखिलं जगत् । यथासङ्कल्पनगरं यथा स्वप्नमहापुरम् ॥ 54॥ आत्मा स्वसङ्कल्पवरः स्ववदातो यथा यथा । यद्यथा सङ्कल्पयति तथा भवति तस्य तत् ॥ 55॥ सङ्कल्पनगरे बालः शिलाप्रोड्डयनं यथा । सत्यं वेत्त्यनुभूयाशु स्वविधेयनियन्त्रणम् ॥ 56॥ स्वसङ्कल्पात्मभूतेऽस्मिन्परमात्मा जगत्त्रये । वरशापादिकं सत्यं वेत्त्यनन्यत्तथात्मनः ॥ 57॥ स्वसङ्कल्पपुरे तैलं यथा सिद्ध्यति सैकतात् । कल्पनात्सर्गसङ्कल्पैर्वरादीह तथात्मनः ॥ 58॥ अनिरावरणज्ञप्तेर्यतः शान्ता न भेदधीः । ततः सङ्कल्पनाद्वैताद्वराद्यस्य न सिद्ध्यति ॥ 59॥ या यथा कलना रूढा तावत्साद्यापि संस्थिता । न परावर्तिता यावद्यत्नात्कल्पनयान्यया ॥ 60॥ ब्रह्मण्यवयवोन्मुक्ते द्वितैकत्वे तथा स्थिरे । यथा सावयवे तत्त्वे विचित्रावयवक्रमः ॥ 61॥ श्रीराम उवाच । अनिरावरणाज्ञानात्केवलं धर्मचारिणः । शापादीन्सम्प्रयच्छन्ति यथा ब्रह्मंस्तथा वद ॥ 62॥ वसिष्ठ उवाच । सङ्कल्पयति यन्नाम सर्गादौ ब्रह्म ब्रह्मणि । तत्तदेवानुभवति यस्मात्तत्तास्ति नेतरत् ॥ 63॥ ब्रह्म वेत्ति यदात्मानं स ब्रह्मायं प्रजापतिः । स च नो ब्रह्मणो भिन्नं द्रवत्वमिव वारिणः ॥ 64॥ सङ्कल्पयति यन्नाम प्रथमोऽसौ प्रजापतिः । तत्तदेवाशु भवति तस्येदं कल्पनं जगत् ॥ 65॥ निराधारं निरालम्बं व्योमात्म व्योम्नि भासते । दुर्दृष्टेरिव केशोण्ड्रं दृष्टमुक्तावलीव च ॥ 66॥ सङ्कल्पिताः प्रजास्तेन धर्मो दानं तपो गुणाः । वेदाः शास्त्राणि भूतानि पञ्च ज्ञानोपदेशनाः ॥ 67॥ तपस्विनोऽथ वादैश्च यद्ध्युरविलम्बितम् । यद्यद्वेदविदस्तत्स्यादिति तेनाथ कल्पितम् ॥ 68॥ इदं चिद्ब्रह्मच्छिद्रं खं वायुश्चेष्टाग्निरुष्णता । द्रवोऽम्भः कठिनं भूमिरिति तेनाथ कल्पिताः ॥ 69॥ चिद्धातुरीदृशो वासौ यद्यत्खात्मापि चेतति । तत्तथानुभवत्याशु त्वमहं स इवाखिलम् ॥ 70॥ यद्यथा वेत्ति चिद्व्योम तत्तथा तद्भवत्यलम् । स्वप्ने त्वमहमादीव सदात्माप्यसदात्मकम् ॥ 71॥ शिलानृतं यथा सत्यं सङ्कल्पनगरे तथा । जगत्सङ्कल्पनगरे सत्यं ब्रह्मण ईप्सितम् ॥ 72॥ चित्स्वभावेन शुद्धेन यद्बुद्धं यच्च यादृशम् । तदशुद्धोऽन्यथा कर्तुं न शक्तः कीटको यथा ॥ 73॥ अभ्यस्तं बहुलं संवित्पश्यतीतरदल्पकम् । स्वप्ने जाग्रत्स्वरूपे च वर्तमानेऽखिलं च सत् ॥ 74॥ सदा चिद्व्योम चिद्व्योम्नि कचदेकमिदं निजम् । द्रष्टृदृश्यात्मकं रूपं पश्यदाभाति नेतरत् ॥ 75॥ एकं द्रष्टा च दृश्यं च चिन्नभः सर्वगं यतः । तस्माद्यथेष्टं यद्यत्र दृष्टं तत्तत्र सत्सदा ॥ 76॥ वाय्वङ्गगस्पन्दनवज्जलाङ्गद्रवभाववत् । यथा ब्रह्मणि ब्रह्मत्वं तथाजस्याङ्गगं जगत् ॥ 77॥ ब्रह्मैवाहं विराडात्मा विराडात्मवपुर्जगत् । भेदो न ब्रह्मजगतोः शून्यत्वाम्बरयोरिव ॥ 78॥ यथा प्रपाते पयसो विचित्राः कणपङ्क्तयः । विचित्रदेशकालान्ता निपतन्त्युत्पतन्ति च ॥ 79॥ निपत्त्यैवैकयाऽऽकल्पं मनोबुद्ध्यादिवर्जिताः । आत्मन्येवात्मनो भान्ति तथा या ब्रह्मसंविदः ॥ 80॥ तांभि स्वयं स्वदेहेषु बुद्ध्यादिपरिकल्पनाः । कृत्वोररीकृता सर्गश्रीरद्भिर्द्रवता यथा ॥ 81॥ तदेवं जगदित्यस्ति दुर्बोधेन मम त्विदम् । अकारणकमद्वैतमजातं कर्म केवलम् ॥ 82॥ अस्तस्थितिः शरीरेऽस्मिन्यादृग्रूपानुभूयतेः । उपलादौ जडा सत्ता तादृशी परमात्मनः ॥ 83॥ यथैकस्यां सुनिद्रायां सुषुप्तस्वप्नकौ स्थितौ । तथैते सर्गसंहारभासौ ब्रह्मणि संस्थिते ॥ 84॥ सुषुप्तस्वप्नयोर्भातः प्रकाशतमसी यथा । एकस्यामेव निद्रायां सर्गासर्गो तथा परे ॥ 85॥ यथा नरोऽनुभवति निद्रायां दृषदः स्थितिम् । परमात्मानुभवति तथैतज्जडसंस्थितिम् ॥ 86॥ अङ्गष्ठस्याथवाङ्गुल्या वाताद्यस्पर्शने सति । योऽन्यचित्तस्यानुभवो दृषदादौ स आत्मनः ॥ 87॥ व्योमोपलजलादीनां यथा देहानुभूतयः । तथास्माकमचित्तानामद्य नानानुभूतयः ॥ 88॥ काले कल्पेषु भान्त्येता यथाहोरात्रसंविदः । तथाऽसङ्ख्याः परे भान्ति सर्गसंहारसंविदः ॥ 89॥ आलोकरूपमननानुभवैषणेच्छा मुक्तात्मनि स्फुरति वारिघने स्वभावात् । आवर्तवीचिवलयादि यथा तथायं शान्ते परे स्फुरति संहृतिसर्गपूगः ॥ 90 | इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये मोक्ष\-निर्वाण उत्तरार्धे ब्रह्मगीतासु सर्वं खल्विदं ब्रह्मेतिप्रतिपादनयोगोपदेशो नाम षडशीत्यधिकशततमः ॥ 186॥ \-14\- ## Encoded and proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}