% Text title : brahmagItA % File name : brahmagiitaa.itx % Category : gItA, giitaa % Location : doc\_giitaa % Transliterated by : Professor Tokunaga in Kyoto system(?) % Proofread by : Sunder Hattangadi % Description-comments : Adhyaya number 20 in Ashvamedhika, Mahabharata % Latest update : June 2, 1998, February 8, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. brahmagItA ..}## \itxtitle{.. brahmagItA ..}##\endtitles ## अध्यायः 20 वासुदेव उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् । दम्पत्योः पार्थ संवादमभयं नाम नामतः ॥ 1॥ ब्राह्मणी ब्राह्मणं कं चिज्ज्ञानविज्ञानपारगम् । दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत् ॥ 2॥ कं नु लोकं गमिष्यामि त्वामहं पतिमाश्रिता । न्यस्तकर्माणमासीनं कीनाशमविचक्षणम् ॥ 3॥ भार्याः पतिकृताँल्लोकानाप्नुवन्तीति नः श्रुतम् । त्वामहं पतिमासाद्य कां गमिष्यामि वै गतिम् ॥ 4॥ एवमुक्तः स शान्तात्मा तामुवाच हसन्निव । सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे ॥ 5॥ ग्राह्यं दृश्यं च श्राव्यं च यदिदं कर्म विद्यते । एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः ॥ 6॥ मोहमेव नियच्छन्ति कर्मणा ज्ञानवर्जिताः । नैष्कर्म्यं न च लोकेऽस्मिन्मौर्तमित्युपलभ्यते ॥ 7॥ कर्मणा मनसा वाचा शुभं वा यदि वाशुभम् । जन्मादि मूर्ति भेदानां कर्म भूतेषु वर्तते ॥ 8॥ रक्षोभिर्वध्यमानेषु दृश्यद्रव्येषु कर्मसु । आत्मस्थमात्मना तेन दृष्टमायतनं मया ॥ 9॥ यत्र तद्ब्रह्म निर्द्वन्द्वं यत्र सोमः सहाग्निना । व्यवायं कुरुते नित्यं धीरो भूतानि धारयन् ॥ 10॥ यत्र ब्रह्मादयो युक्तास्तदक्षरमुपासते । विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः ॥ 11॥ घ्राणेन न तदाघ्रेयं न तदाद्यम्च जिह्वया । स्पर्शेन च न तत्स्पृश्यं मनसा त्वेव गम्यते ॥ 12॥ चक्षुषा न विषह्यं च यत्किं चिच्छ्रवणात्परम् । अगन्धमरस स्पर्शमरूपाशब्दमव्ययम् ॥ 13॥ यतः प्रवर्तते तन्त्रं यत्र च प्रतितिष्ठति । प्राणोऽपानः समानश्च व्यानश्चोदान एव च ॥ 14॥ तत एव प्रवर्तन्ते तमेव प्रविशन्ति च । समानव्यानयोर्मध्ये प्राणापानौ विचेरतुः ॥ 15॥ तस्मिन्सुप्ते प्रलीयेते समानो व्यान एव च । अपान प्राणयोर्मध्ये उदानो व्याप्य तिष्ठति । तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः ॥ 16॥ प्राणानायम्यते येन तदुदानं प्रचक्षते । तस्मात्तपो व्यवस्यन्ति तद्भवं ब्रह्मवादिनः ॥ 17॥ तेषामन्योन्यभक्षाणां सर्वेषां देव चारिणाम् । अग्निर्वैश्वानरो मध्ये सप्तधा विहितोऽन्तरा ॥ 18॥ घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् । मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः ॥ 19॥ घ्रेयं पेयं च दृश्यं च स्पृश्यं श्रव्यं तथैव च । मन्तव्यमथ बोद्धव्यं ताः सप्त समिधो मम ॥ 20॥ घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः । मन्ता बोद्धा च सप्तैते भवन्ति परमर्त्विजः ॥ 21॥ घ्रेये पेये च देश्ये च स्पृश्ये श्रव्ये तथैव च । हवींष्यग्निषु होतारः सप्तधा सप्त सप्तसु । सम्यक्प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु ॥ 22॥ पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् । मनो बुद्धिश्च सप्तैत योनिरित्येव शब्दिताः ॥ 23॥ हविर्भूता गुणाः सर्वे प्रविशन्त्यग्निजं मुखम् । अन्तर्वासमुषित्वा च जायन्ते स्वासु योनिषु । तत्रैव च निरुध्यन्ते प्रलये भूतभावने ॥ 24॥ ततः सञ्जायते गन्धस्ततः सञ्जायते रसः । ततः सञ्जायते रूपं ततः स्पर्शोऽभिजायते ॥ 25॥ ततः सञ्जायते शब्दः संशयस्तत्र जायते । ततः सञ्जायते निष्ठा जन्मैतत्सप्तधा विदुः ॥ 26॥ अनेनैव प्रकारेण प्रगृहीतं पुरातनैः । पूर्णाहुतिभिरापूर्णास्तेऽभिपूर्यन्ति तेजसा ॥ 27॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि विंशोऽध्यायः ॥ ॥ इति ब्रह्मगीता समाप्ता ॥ ## Adhyaya number 20 in Ashvamedhika, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition it is 20. Proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}