% Text title : Datta Gita % File name : dattagItA.itx % Category : giitaa, deities\_misc, dattAtreya % Location : doc\_giitaa % Proofread by : NA % Description/comments : From dattAtreyakalpaH % Latest update : February 19, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Datta Gita from Dattatreya Kalpa ..}## \itxtitle{.. दत्तात्रेयकल्पान्तर्गता श्रीदत्तात्रेयगीता ..}##\endtitles ## श्रीगणेशाय नमः । अस्य श्रीदत्तात्रेयगीतामालामन्त्रस्य । गायत्र्यादीनि छन्दांसि । श्रीदत्तात्रेयो परमात्मा देवता । येनेदं पूरितमिति बीजं । ज्ञानारसं समरसमिति शक्तिः । किमु रोदसि मानस सर्वसममिति कीलकम् । स्वरूपनिर्वाणं नाम योऽहमिति यजकम् । योगमोक्षयोः स्वनिष्ठपरिपाकसिद्ध्यर्थे श्रीदत्तात्रेयगीता जपे विनियोगः ॥ न्यासः \- येनेदं पूरितं सर्वमित्यङ्गुष्ठाभ्यां नमः । हृदयाय नमः । ज्ञानामृतं समरसमिति तर्जनीभ्यां नमः । शिरसे स्वाहा । स्वरूपनिर्वाणमिति मध्यमाभ्यां नमः । शिखायै वौषट् । किमुरोदसि मानससर्वसममित्यनामिकाभ्यां नमः । कवचाय हुम् । यदिकचैकनिरन्तरेति कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् । तमीशमात्मानमुपैमि शाश्वतमिति करतलकरपृष्ठाभ्यां नमः । अस्त्राय फट् । OM भूर्भुवःस्वरोमिति दिग्बन्धः ॥ \section{1 dvaitAdvaitanirUpaNam 1} || अथ ध्यानं ॥ नित्यं यस्यांघ्रियुग्मं हिमकरसदृशं पादुकाद्वन्द्वभूषं बिभ्रद्योगीन्द्रदोहत्सुखनिचयसुधानिर्झरं सुच्छविद्युत् । द्यूते क्रीडाविलासादभयवरकरः प्राणमूले च दृष्टि\- स्तत्त्वाद्देवावधूते त्यथ सिरसि जटासूत्रकं यो बभार ॥ 1॥ श्रीमत्सिद्धकिरीटरत्नकिरणाच्छन्नांघ्रियुग्मान्तरं भक्त्यासक्तमयैकसिन्धुलहरीसिक्तार्कचिन्तानलम् । तत्त्वासिं विशिखाग्रमुष्टिवसतिं श्रीदेवदत्तं प्रभुं यातः सोऽहमनन्यभावशरणं त्वं त्राहि मां माधवम् ॥ 2॥ दत्तात्रेयमिदं शुद्धं ब्रह्मनिर्वाणनिष्ठितम् । अवधूतमहं नौमि विज्ञानानन्दविग्रहम् ॥ 3॥ पठिता प्रत्यहं गीता त्रिवारं येन धीमता । त्रिमासैर्लभते सिद्धिं निष्कामं च सकामतः ॥ 4॥ यस्य बाधादिदं सर्वं ज्ञानविज्ञानगोचरम् । तस्मै सदैकरूपाय दत्तात्रेयाय ते नमः ॥ 5॥ दत्तात्रेयं शिवं पूर्णं भावाभावविवर्जितम् । अद्वैतं परमं गुह्मं निर्विकल्पं निरञ्जनम् ॥ 6॥ कथं वदामि निर्भावं भेदाभेदविवर्जितम् । अमोघं चामलं पूर्णं प्रसिद्धं तत्त्वमव्ययं ॥ 7॥ ईश्वरानुग्रहादेव पुंसामद्वैतवासना । महाभयपरित्राणं द्वित्राणमिहजायते ॥ 8॥ यदेकं निर्गुणं नित्यं निराभासं निरञ्जनम् । चिदानन्दस्वरूपं च दत्तात्रेयं चिदक्रियम् ॥ 9॥ गोरक्षक उवाच \- त्रिगुणं शरीरं भवतीह सारमजनं समूहे चरतीह नग्नम् । मुनिवरनमितं भवगुणरहितं परमविबुधं भोऽसावलं हि ॥ 10॥ भावाभावं भवति स भावो भावं शयति मननं हि ततू । प्रलयति तन्मननयनवशात्स्मृतवचनं शृणु भो अवधूता ॥ 11॥ श्रीदत्तात्रेय उवाच \- येनेदं पूरितं सर्वं आत्मन्येवात्मनात्मनि । निराकारं कथं वन्दे ह्यभिन्नं शिवमव्ययम् ॥ 12॥ पञ्चभूतात्मकं विश्वं मरीचिजलसन्निभम् । कस्यास्ति ह नमस्कारो अहमेको निरन्तरम् ॥ 13॥ वेदान्तसारसर्वज्ञं ज्ञानविज्ञानमेव च । अहं चात्मा निराकारः स्वस्वं वेद्मिस्वभावजन् ॥ 14॥ आत्मैव केवलं सर्वं भेदाभेदो न विद्यते । अस्ति नास्ति कथं ब्रूयाद्विस्मयः प्रतिभाति मे ॥ 15॥ एवं सर्वात्मकं नित्यं निष्कम्पं गगनोपमम् । स्वभावं निर्मलं शुद्धं स एवाहं न संशयः ॥ 16॥ अहमेवाव्ययोऽनन्तः शुद्धविज्ञानविग्रहः । सुखं दुःखं विजानामि कथं कस्यापि वर्तते ॥ 17॥ (न जानामि) न मानसं कर्म शुभाशुभं मे न वाचिकं कर्म शुभाशुभं मे । न कामजं कर्म शुभाशुभं मे ज्ञानामृतं शुद्धमतीन्द्रियोऽहम् ॥ 18॥ मनो वै गगनाकारं मनो वै सर्वतोमुखम् । मनो वै परमात्मैव न मनः परमार्थतः ॥ 19॥ लीयन्ते वा न लिप्यन्ते कथं कस्यापि वर्तते । नहि सर्वमसर्वं च चात्मैव केवलं यतः ॥ 20॥ मनः सर्वे प्रलीयन्ते मनस्तत्र प्रलीयते । एवं सर्वं मनः सर्वमात्मैव केवलं यतः ॥ 21॥ अहमकमिदं सर्वं व्योमाकारं निरन्तरम् । पश्यामि कथमात्मानं प्रत्यक्षं च तिरोहितम् ॥ 22॥ त्वमेव तत्त्वान्हि कथं विवुध्यसे सर्वं हि सर्वेषु विनष्टमव्ययम् । सदोदसि त्वं त्वमखण्डितं विभो दिवा च नक्तं च कथं हि मन्यते ॥ 23॥ आत्मानं सततं वित्धि सर्वमेकं निरन्तरम् । अहं ध्यात्वा परं ध्येयमखण्डं खण्डसे कथम् ॥ 24॥ न जातोऽसि मृतोऽसि त्वं न ते देहः कदाचन । सर्वं ब्रह्मेति विख्यातं ब्रवीति बहुधाश्रितः ॥ 25॥ सबाह्याभ्यन्तरेऽसि त्वं शिवः सर्वत्र सर्वदा । इतस्ततः कथं भ्रान्तः प्रधावसि पिशाचवत् ॥ 26॥ संयोगाश्च वियोगाश्च वर्तन्ते नहि तन्न मे । नाहं नत्वं जगन्नेति सर्वमात्मैव केवलम् ॥ 27॥ शब्दादिपञ्चकस्यास्य नैवासि त्वं हते पुनः । त्वमेव परमं तत्त्वम्मनः किं परितप्यसे ॥ 28॥ न च मृत्युर्न ते चित्तं बन्धं मोक्षं शुभाशुभम् । कथं रोदिसि रे चित्त नामरूपे न ते न मे ॥ 29॥ अहो चित्तक विभ्रान्तः प्रधावसि पिशाचवत् । अभिन्नं यस्य चात्मानं रागत्यागात्सुखी भव ॥ 30॥ त्वमेव मोक्षो हि विकारवर्जितो निष्कम्पमेकं हि विमोक्षविग्रहः । न वीतरागो गतवीतरागो कथं हि सन्तप्ताकामकामी ॥ 31॥ नाहं कर्ता न भोक्ता च न चे कर्म कदाचन । विशुद्धं निर्गुणं ब्रह्म बद्धमुक्तिः कथं मम ॥ 32॥ बध्नन्ति श्रुतयः सर्वाः निर्गुणं शुद्धमव्ययम् । अशरीरं समं तत्त्वं तन्मां सिद्धिर्नसंशयः ॥ 33॥ साकारममृतं विद्धि निराकारं निरन्तरम् । एतत्तत्त्वोपदेशेन न पुनर्गर्भसम्भवः ॥ 34॥ एकानेकसमं तत्त्वं वदन्ति ह विपश्वितः । रागत्यागेन मनसि ह्येकानेको न विद्यते ॥ 35॥ अनित्यरूपस्य कुतो हि बन्धनं नित्यस्य रूपस्य कुतो हि बन्धनन् । नानित्यरूपं न च नित्यरूपं शिवस्वरूपं सहजामलं च ॥ 36॥ अनाहरूपं हि कथं समाधि\- मोक्षस्वरूपं यदि सर्वमेकम् । आत्मस्वरूपं हि कथं समाधि\- रस्तीति नास्तीति कथं समाधिः ॥ 37॥ विशुद्धोऽसि समं तत्त्वं विदेहिस्त्वमजोऽव्ययः । जानामि हि न जानामि चात्मानं मन्यसे कथम् ॥ 38॥ यस्त्वं जानासि तत्त्वेन यस्त्वं पश्यसि तत्कथम् । यस्त्वं मन्यसि तत्त्वेन सर्वं ब्रह्मेति सर्वदा ॥ 39॥ तत्त्वमस्यादिवाक्येन आत्मा हि प्रतिपादितः । नेति नेति श्रुतिर्ब्रूयान्नानृतं पाञ्चभौतिकम् ॥ 40॥ (श्रुतिर्ब्रूयान्नानृत्यं) आत्मनैवात्मना सर्वं त्वया पूर्णं निरन्तरम् । ध्याता ध्यानं न ते चित्तं निर्लक्ष्यं ध्यायसे कथम् ॥ 41॥ शिवं न जानामि कथं वदामि शिवं च जानामि कथं वदामि । सर्वं शिवं वै परमार्थतत्त्वं स्वच्छस्वभावद्गगनोपमोऽहम् ॥ 42॥ आत्मस्वरूपी न च चोपकल्पना आत्मस्वभावेन मदन्यभावना । स्वयं शिवत्वं परमं विशुद्धं नाहं न मे चैव परात्परं च ॥ 43॥ न त्वं नाहं समं तत्त्वं कलानां हेतुवर्जितम् । ग्राह्यग्राहकनिर्मुक्तं स्वयं वेद्यं कथं भवेत् ॥ 44॥ अतत्त्वरूपं नहि वस्तु किञ्चि\- त्तत्त्वं स्वरूषं नहि वस्तु किञ्चित् । आत्मैकरूपं परमार्थतत्त्वं न हिंसको वाऽपि न चापि हिंसा ॥ 45॥ विशुद्धोऽहं समं तत्त्वं विदेहं विश्वतोमुखम् । विभ्रमे कथमात्मानं विभ्रान्तोऽहं कथं पुनः ॥ 46॥ घटे भिन्ने घटाकाशं सुलीनं भेदवर्जितम् । शिवेन मनसा तद्वन्नभिन्नं प्रति मे शिवम् ॥ 47॥ न घटेन घटाकाशः न जीवो जीवविग्रहः । केवलं ब्रह्म संवेत्ति वेद्यवेदविवर्जितम् ॥ 48॥ सर्वत्र सर्वदा वर्जं सर्वमात्मानजं ध्रुवम् । सर्वशून्यमशून्यं च तन्मां विद्धि न संशयः ॥ 49॥ न देवलोकास्त्वसुरा न यक्षा वर्णाश्रमो नैव कुलं न जातिः । न धूममार्गो न च दीप्तिमार्गो ब्रह्मैकरूपं परमार्थतत्त्वम् ॥ 50॥ व्याप्यव्यापकनिर्मुक्तं तत्त्वमेकं च केवलम् । प्रत्यक्षं वा परोक्षं वा चात्मानं मन्यसे कथम् ॥ 51॥ अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे । समं तत्त्वं न विन्दन्ति द्वैताद्वैतविवर्जितम् ॥ 52॥ श्वेतादिवर्णरहितं शब्दादिगुणवर्जितम् । कथयामि कथं तत्त्वं मनोवाचामगोचरम् ॥ 53॥ यदा हि मन्यसे सर्वं देहादिगगनोपमम् । तदहं ब्रह्म संविद्धि तत्त्वं वेत्ति परात्परम् ॥ 54॥ परेण सर्वमात्मानं न भिन्नं प्रतिभाति मे । ब्रह्मैव केवलं सर्वं ध्याता धानं च कथ्यते ॥ 55॥ यत्करोषि यदश्नासि यच्छृणोषि ददासि यत् । एतत्सर्वं न ते किञ्चिच्छुद्धोऽहमजमव्ययम् ॥ 56॥ सर्वं जनद्विद्धि निराकृतिं तं सर्वं जगद्विद्धि विकारहीनम् । सर्वं जगद्विद्धि विशुद्धदेहं सर्वं जगद्विद्धि शिवैकरूपम् ॥ 57॥ तत्त्वं तत्त्वसमं देहं किं तु जानामि वा पुनः । असंवेद्ये स्वसंवेद्यमात्मानं मन्यसे कथम् ॥ 58॥ अष्टाङ्गयोगेन तु नैव बुद्धं गुरूपदेशेन तु नैव बुध्यम् । मनोविलासेन तु नैव बोद्धुं स्वयं स्वबोधेन विशुद्धरूपम् ॥ 59॥ नहि भूतात्मको देहो विदेहो वर्तते नहि । आत्मैव केवलं सर्वं न तु कुर्यात्कथञ्चन ॥ 60॥ माया माया कथं तात छाया छाया न विद्यते । तत्त्वमेकमिदं सर्वं व्योमाकारं निरञ्जनम् ॥ 61॥ आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन । स्वभावानिर्मलं शुद्धमिति मे निश्च्वयो मनः ॥ 62॥ महदादिजगत्सर्वं न किञ्चित्प्रतिभाति मे । ब्रह्मैव केवलं सर्वं कथं वर्णाश्रमो भवेत् ॥ 63॥ जानामि सर्वथा सर्वमहमेको निरन्तरम् । निरालम्बमशून्यं च न तु व्योमादिपञ्चकम् ॥ 64॥ न पुमान्नपुंसको न स्त्री न बद्धो नैव कल्पना । स्वानन्दं च निरानन्दमात्मानं मन्यसे कथम् ॥ 65॥ न बद्धो नैव मुक्तोऽहं न चाहं ब्रह्मणः पृथक् । न भर्ता न च भोक्ता च व्याप्यव्यापकवर्जितम् ॥ 66॥ यथा जले जलं न्यस्तं स्वस्मिन् सम्भेदवर्जितम् । प्रकृतिं पुरुषं तद्वन्नभिन्नं प्रतिभाति मे ॥ 67॥ जानासि ते परं रूपं प्रत्यक्षं गगनोपमम् । न चापरं हि रूपं हि मरीचिजलसन्निभम् ॥ 68॥ न गुरुर्नोपदेशश्च न चोपाधिर्नच क्रिया। विदेहीं मां विजानीहि विशुद्धोऽहं स्वभावतः ॥ 69॥ यदि यो वै न मुक्तोऽहं न बद्धोऽहं कदाचन । साकारं वा निराकारमात्मानं मन्यसे कथम् ॥ 70॥ विशुद्ध ईश्वरोऽसि त्वं न ते चित्तं परात्परम् । अहमात्मा परं तत्त्वमिदं वक्तुं न शक्यते ॥ 71॥ कथं रोदिसि रे चित्त आत्मन्येवात्मना भव । पिबन् सकलतीर्थात्मा अद्वैतं परमामृतम् ॥ 72॥ न वै बोधो न चाबोधो न बोधो बोध एव च । यस्य निर्वासनाबोधो स बोधो नान्यथा भवेत् ॥ 73॥ न ध्यानतर्कौ न समाधियोगो न देशकालौ न गुरुपदेशः । स्वभावसंवित्तिपरं च तत्त्व\- माकाशकल्पं सहजं ध्रुवं च ॥ 74॥ न जातोऽसि मृतोऽसि त्वं न ते कर्म शुभाशुभम् । शुद्धोऽहं निर्गुणं नित्यं बन्धमुक्तिः कथं मम ॥ 75॥ यदि सर्वगतो देवः स्थिरः पूर्णो निरन्तरम् । अन्तरं नैव पश्यामि सबाह्याभ्यन्तरं कथम् ॥ 76॥ स्फुरत्वेवं जगत्सर्वमखण्डितनिरन्तरम् । अन्तरं नैव पश्यामि सबाह्याभ्यन्तरं कथम् ॥ 77॥ अहो मायामये देहे द्वैताद्वैतविकल्पना । निराकारोऽपि साकारो नेति नेतीति सर्वथा ॥ 78॥ भेदाभेदविनिर्मुक्तं वर्तते केवलं शिवम् । न ते च माता भगिनी पिता च न ते च पत्नी न सुहृन्न पुत्रः ॥ 79॥ न पक्षपाती न च पक्षपाती किं तप्यसे तत्परकामकामी । दिवानक्तं न ते चित्ते उदयास्तमयं न ते ॥ 80॥ चिद्देहमशरीरत्वात्कल्पयन्ति कथं बुधाः । नहि भुक्तं विभक्तं च नहि दुःखसुखानि च ॥ 81॥ नहि सर्वमसर्वं च विद्धि चात्मानमव्ययम् ॥ नाहं कर्ता च भोक्ता च न मे कर्म पुराऽधुना । न मे देहो विदेहो वा निर्ममेति ममेति किम् ॥ 82॥ न मे रागादिको दोषो दुःखं चैवादिकं नहि । आत्मनं विद्धि मामेवं विशालं गगनोपमम् ॥ 83॥ सखे मनः किं बहुजल्पितेन सखे पुनः सर्वमिदं वितथ्यम् । संसारभूतं मम नैव सर्वं भवेत्स्वरूपं गगनोपमं च ॥ 84॥ येनकेन च भावेन यत्र यत्र मृतः पुनः । योगिनस्तत्र लीयन्ते घटाकाशमिवाम्बरे ॥ 85॥ तीर्थेवापि त्यजेद्देहं नष्टस्मृतिः परित्यजेत । ज्ञाने समयकल्पे च कैवल्यविहितासुता ॥ 86॥ तस्य ज्ञानं न चैवास्ति यस्य स्वर्गादिकल्प्यते । यत्पदं प्रापितं देवैः स योगी नात्र संशयः ॥ 87॥ धर्मार्थकाममोक्षादिविपदादिचराचरम् । मन्यन्ते योगिनः सर्वे मरीचिजलसन्निभम् ॥ 88॥ अतीतानागतं कर्म वर्तमानं तथैव च । न करोमि न भुञ्जामि इति मे निश्चला मतिः ॥ 89॥ कदापि चित्तदोषेण कल्पितं स्वर्गमण्डलम् । तेन स्वर्गपदं भोक्ता आत्मज्ञानपरायणम् ॥ 90॥ गोरक्षक उवाच \- शून्यागारे समरसयुक्तो नित्यं तिष्ठति सुखमवधूतः । विचरति नग्नस्त्यक्त्वा गर्वं विन्दति केवलमात्मनि सर्वम् ॥ 91॥ तृतीयं तुर्यं नहि नहि यत्र विन्दति केवलमात्मनि तत्र । धर्माधर्मौ नहि नहि यत्र बन्धविमुक्तो कथमिह तत्र ॥ 92॥ विन्दति विन्दति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र । समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥ 93॥ सर्वशून्यमशून्यं च सत्यासत्यं न विद्यते । स्वभावभावितं ब्रूयाच्छात्रेष्वेवेतिपूर्वकम् ॥ 94॥ OM तत्सदिति दत्तात्रेयगीतासूपनिषत्सारमथितार्थेषु निरञ्जनविद्यायां निर्वाणयोगे श्रीदत्तगोरक्षकंसवादे सावित्र्युपदेशे द्वैताद्वैतनिरूपणं नाम प्रथमोऽध्यायः ॥ 1॥ \section{2 dvaitAdvaitanirUpaNam 2} सगुणगुणविभागं वर्तते नैव किञ्चि\- त्समरसमविभागं सर्वथा नैव किञ्चित् । इति विरतिविहीतं निर्मलं निष्प्रपञ्चं कथमिह खलु वन्दे व्योमरूपं शिवं वै ॥ 1॥ श्वेतादिवर्णरहितास्तव यं शिवश्च कार्यं च कारणमिदं हि वयं शिवश्च । एवं विकल्परहितास्तव यं च ह्यात्मा आत्मानमात्मनि च मित्र कथं वदामि ॥ 2॥ निर्मूल मूलरहितो हि सदोदितोऽहं निर्धूमधूमरहितो हि सदोदितोऽहं । सन्दीप्त्यदीप्तिरहितो हि सदोदितोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 3॥ निष्कारकाममिह नाम कथं वदामि निःसङ्गसङ्गमिह नाम कथं वदामि । अव्यक्तव्यक्तमिह नाम कथं वदामि ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 4॥ अद्वैतरूपमखिलं हि कथं वदामि द्वैतस्वरूपमखिलं हि कथं वदामि । अनित्यनित्यमखिलं हि कथं वदामि ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 5॥ स्थूलं हि नो न च कृशं न गतागतं हि चाद्यं च मध्यरहितो न परापरं हि । सत्यं वदामि खलु वै परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 6॥ संवित्धि सर्वकरणानि नभो नभांसि संवित्धि सर्वविषयश्च नभोनभश्च । संवित्धि चैकममलं नहि बन्धमुक्तिः ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 7॥ दुर्बोधबोधगहनो न भवामि तात दुर्लक्ष्यलक्ष्यगहनो न भवामि तात । आसन्नदुर्गगहनो न भवामि तात ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 8॥ निष्कर्मकर्मगहनोज्ज्वलनो भवामि निर्दुःखदुःखदहनोज्ज्वलनो भवामि । निर्देहदेहदहनोज्ज्वलनो भावामि ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 9॥ निष्पापपापदहने हि हुताशनोऽहं निर्धर्मधर्मदहने हि हुताशनोऽहम् । निर्बन्धबन्धदहने हि हुताशनोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 10॥ निःशून्यशून्यगगने हि हुताशनोऽह\- मात्मस्वरूपगगने हि हुताशनोऽहम् । एवं हुताशनगुणस्य हुताशनोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 11॥ निर्भावभावरहितो न भवामि वत्स निश्चित्तचित्तरहितो न भवामि वत्स । निर्योगयोगरहितो न भवामि वत्स ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 12॥ निर्मोहमोहपदवीति न मे विकल्पो निःशोकशोकपदवीति न मे विकल्पः । निर्लोभलोभपदवीति न मे विकल्पो ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 13॥ संसारसन्ततिलता न च मे कदाचि\- त्तापस्य शान्तिमसुखं न च मे कदाचित् । अज्ञानबन्धनमिदं न च मे कदाचि\- ज्ञ्ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 14॥ संसारसंसृतिरजो न च मे विकारः संसारसन्ततितमो न च मे विकारः । सत्त्वं स्वधर्मजनकं न च मे विकारो ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 15॥ संसारदुःखजनकं न च मे कदाचि\- त्सन्तापमोहजनिता न च मे कदाचित् । यस्मादहङ्कृतिपरं न च मे कदाचि\- ज्ञ्ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 16॥ निष्कम्पकम्पनिधनं सविकल्पकल्पं स्वप्नप्रबोधनिधनं न दिवं न नक्तम् । निःसारसारनिधनं न चराचरं हि ज्ञानामृतं समरसं गगनोपमोऽहम्॥ 17॥ नो वेद्यवेदकमिदं न च हेतुकर्ता वाचामगोचरमिदं न मनो न बुद्धिः । एवं कथं हि भवतां कथयामि तत्त्वम् ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 18॥ निर्भिन्नभिन्नरहितं परमैकतत्त्व\- मन्तादिमध्यरहितं परमैकतत्त्वम् । एवं कथं हि उचितं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 19॥ यद्वा समग्रसहजं स्वयमेव सर्व\- मन्तर्बहिः किल कथं परमार्थतत्त्वम् । यस्मादहो परतरं नहि वस्तु किञ्चि\- ज्ञ्ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 20॥ रागादिदोषरहितं त्वहमेव तत्त्वं संसारशोकरहितं त्वहमेव तत्त्वम् । देहादिदुःखरहितं त्वहमेव तत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 21॥ स्थानत्रयं यदि च नेति कथं तुरीयं कालत्रयादि न च नेति कथं दिशश्च । शान्तं परं यदि ध्रुवं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 22॥ दिर्घो लघुः पुनरतीह मनोविभागः कोणं च वर्तुलमितीह मनोविभागम् । विस्तारसङ्घटमितीह मनोविभागो ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 23॥ माता पिता च तनयादि न मे कदाचि\- द्गर्भं च मृत्युमनसो न च मे कदाचित् । निर्व्याकुलस्थिरपरं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 24॥ निःशुद्धसर्वमविचारमनन्तरूपं निर्लेपलेपनविचारमतर्करूपम् । निर्नादनादमविचारमगाधरूपं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 25॥ उच्चारमात्रमपि ते नहि नाममात्रं निर्भिन्नभिन्नमभि ते नहि रूपमात्रम् । निर्लज्ज मानस करोषि कथं विलापं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 26॥ ब्रह्मादयः सुरगणाः कथमत्र सन्ति स्वर्गादयो वसतयः कथमत्र सन्ति । यद्येकरूपममलं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 27॥ निष्कर्मकर्मसततं तु कथं करोमि निःसङ्गसङ्गरहितं परमं विनोदम् । निःसत्यसत्यरहितं सततं बलोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 28॥ मायाप्रपञ्चरचना न च मे विकाराः कौटिल्यदम्भवचना न च मे विकारः । सत्याद्यसत्यरचना न च मे विकारो ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 29॥ वितर्कतर्कमिह तात न मे विभाति वितर्कतर्क्यमिह तात न मे विभाति । शून्यस्य शून्यमिह तात न मे विभाति ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 30॥ आलम्बहीनमखिलं च निरामयं च विज्ञानरूपमखिलं दमनादिहीनम् । संसिद्धिशान्तिमचलं ननु पूर्णपूर्णं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 31॥ सत्यं वदामि विरजावचनैकजातं सत्यं वदामि सरजावचनैकजातम् । सत्यं कथं हि सततं च सितासितौ नो ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 32॥ सन्ध्यादिकालरहितं न वियोगयोगं ज्ञानं प्रबोधरहितं न बधीरमूकम् । एवं विकल्परहितं निजभावशुद्धं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 33॥ धर्मादिकं तव पदं हि कथं वदामि संवित्यसंशयपदं हि कथं वदामि । एवं निरञ्जनसमं हि निरन्तरं हि ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 34॥ निर्नाथनाथविगतं हि निराकुलं वै निश्चित्तचित्तविगतं हि निराकुलं वै । निर्भावभावरहितं हि निराकुलं वै ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 35॥ किं काननं ग्रहमिदं हि कथं वदन्ति संविद्धि संशयममू हि कथं वदन्ति । एवं निरन्तरसमं हि निरञ्जनं वै ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 36॥ निर्जीवजीवरहितं सततं विभाति सज्जीवजीवरहितं सततं विभाति । निर्बीजबीजरहितं सततं विभाति ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 37॥ सम्भूतिवर्जितमिदं सततं विभाति संसारवर्जितमिदं सततं विभाति । संसारवर्जितमिदं सततं विभाति (##दुप्लिचते##) ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 38॥ किन्नामरोदसि सखे न शुभाशुभानि किन्नाम रोदसि सखे न च जन्ममृत्युः । किन्नाम रोदसि सखे न च ते विशोको ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 39॥ किन्नाम रोदसि सखे न च ते नयांसि किन्नाम रोदसि सखे न च तेन्द्रियाणि । किन्नाम रोदसि सखे न च ते मनस्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 40॥ किन्नाम रोदसि सखे न च तेऽस्ति कामः किन्नाम रोदसि सखे न च ते प्रकोपः । किन्नाम रोदसि सखे न च तेऽस्ति मोहो ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 41॥ ऐश्वर्यमिच्छसि कथं न च ते धनानि ऐश्वर्यमिच्छसि कथं न च ते प्रयत्नः । ऐश्वर्यमिच्छसि कथं न च ते ममेति ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 42॥ देहत्रयं न तु च मित्र न ते न मे च निर्भेदभेदमिह मित्र न ते न मे च । निर्मज्य मानस विनश्य कथं विभिन्नः ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 43॥ नोचाणुमात्रमपि ते हि विरागरूपं नोचाणुमात्रमपि ते हि सरागरूपम् । नोचाणुमात्रमपि ते हि विरागरूपं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 44॥ ध्याता न तेषु हृदये च न ते समाधि\- र्ध्येयं न तेषु हृदये च न ते हि देशः । ध्यानं न तेषु हृदये च न तेऽस्ति लोको ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 45॥ कान्तारध्वान्तवदिमं हि कथं वन्दति सञ्चिन्त्य संशयमिदं हि कथं वदन्ति । एकं निरन्तरसमं हि निरञ्जनं हि ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 46॥ यत्सारभूतममलं कथितं मया ते तत्त्वं हि नाहमिह भावगुरुर्नशिष्यः । स्वच्छः स्वरूपममलं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 47॥ कथमिह परमार्थतत्त्वमानन्दरूपं कथमिह परमार्थतत्त्वमक्षस्वरूपम् । कथमिह परमार्थतत्त्वविज्ञानरूपं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 48॥ दहनपवनहीनं विद्धि विज्ञानमेकं धरणिजलविहीनं ज्ञानविज्ञानमेकम् । सकलगगनहीनं विद्धि विज्ञानमेकं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ 49॥ निश्चिन्तरूपं न विशून्यरूपं न शुद्धरूपं न विशुद्धरूपम् । रूपं विरूपं न भवामि किञ्चि\- त्स्वच्छैकरूपं परमार्थतत्त्वम् ॥ 50॥ मुञ्च मुञ्चनिसन्नानि त्यागं मुञ्च शिवं वद । त्यागात्यागविषं मुञ्च अमृतत्त्वं विषायते ॥ 51॥ दृश्यादृश्यपरं दृश्यमृतामृतपरं शृणु । शब्दाशब्दपरं वेद वेदावेदपरं सदा ॥ 52॥ विन्दति विन्दति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र । समरसमज्ञो भावितपुंसः प्रभवति तत्त्वं परमवधूतः ॥ 53॥ OM तत्सदिति श्रीमद्दत्तात्रेयगीतासूपनिषत्सारमथितार्थेषु निरञ्जनविद्यायां श्रीदत्तगोरक्षकसंवादे द्वैताद्वैतनिरूपणं नाम द्वितीयोऽध्यायः ॥ 2॥ \section{3 nirvANayoga} श्रीदत्त उवाच \- आवाहनं नैव विसर्जनं च पुष्पाणि पत्राणि कथं भवन्ति । ज्ञानानि दानानि कथं भवन्ति समासमं चैव शिवार्चनं च ॥ 1॥ न केवलं बन्धविबन्धमुक्तो न केवलं शुद्धविशुद्धमुक्तः । न केवलं योगवियोगमुक्तो सर्वैर्विमुक्तो गगनोपमोऽहम् ॥ 2॥ सञ्जायते सर्वमिदं वितथ्यं न जायते सर्वमिदं वितथ्यम् । एवं विकल्पो मम नैव जातः संविद्धि निर्वाणमनोमयोऽहम् ॥ 3॥ न चाननं वापि निरञ्जनं वा न चान्तरं वापि निरञ्जनं वा । अन्तर्बहिर्भिन्नमिदं वितथ्यं स्वरूपनिर्वाणमनोमयोऽहम् ॥ 4॥ अबोधरूपं मम नैव जातं बोधस्वरूपं मम नैव जातम् । अबोधबोधं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ 5॥ न धर्मयुक्तो न च पापयुक्तो न बद्धमुक्तो न च मोक्षयुक्तः । युक्तं त्वयुक्तं न च मे विभाति स्वरूपनिर्वाणमनोमयोऽहम् ॥ 6॥ परस्परं वा न च मे कदाचित् मध्यस्थभावो हि न चारिमित्रः । हिताहितं चापि कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ 7॥ नौपासको नैवमुपास्यरूपं न चौपदेशो न च मे क्रिया च । सिद्धिप्रसिद्धिं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ 8॥ न व्यापकं व्याप्यमिहास्ति किञ्चिन्नवाऽलयं वापि निरालयं वा । अशून्यशून्यं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ 9॥ न ग्राह्यकं ग्राहकमेव किञ्चिन्न कारणं वा मम नैव कार्यम् । अचिन्त्यचिन्त्यं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ 10॥ न केवलं वा मम नैव भेद्यं न केवलं वा मम नैव भेदः । अनागतं मित्र कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ 11॥ न चास्ति देहो न च मे विदेहो न बुद्धिर्मनो मे नहि चेन्द्रियाणि । रागो विरागश्च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ 12॥ उल्लेखमात्रं नहि नम्रमुच्चैरुल्लेखमात्रं न तिरोहितं च । समासमं मित्र कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ 13॥ जितेन्द्रियोऽहं त्वजितेन्द्रियो वा न संयमो मे नियमो हि जातः । जयोऽजयो वाऽपि कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ 14॥ अमूर्तिमूर्तिर्न च मे कदाचिदाद्यन्तमध्यो न च मे कदाचित् । चलाचलं चित्त कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ 15॥ मृतामृतं चापि न मे विषं च सञ्जायते तात न कदाचित् । अशुद्धशुद्धं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ 16॥ स्वप्नप्रबोधो न च योगमुद्रा नक्तं दिवा वापि न मे कदाचित् । अतूर्यतूर्यं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ 17॥ संविद्धि मां सर्वविसर्गमुक्तं ध्यानादिकं कर्म कथं करोमि । मायाविमाया च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ 18॥ संविद्धि मां ध्यानसमाधियुक्तं संविद्धि मां लक्षसलक्षयुक्तम् । योगंवियोगं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ 19॥ मूर्खोऽपि नाहं न च पण्डितोऽहं समौ न वार्ता न च मे कदाचित् । स्त्रेहं विमोऽहं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ 20॥ पिता न माता न कुलं न जातिः संसारभूतिर्न च मे कदाचित् । स्नेहं विमोऽहं च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ 21॥ अस्तोदये नैव सदोदितोऽहं दिवा च नक्तं न च मे कथञ्चित् । तेजोवितेजश्च कथं वदामि स्वरूपनिर्वाणमनोमयोऽहम् ॥ 22॥ असंशयं विद्धि निरन्तरं मामसंशयं विद्धि निरञ्जनं माम् । असंशयं विद्धि निराकुलं मां स्वरूपनिर्वाणमनोमयोऽहम् ॥ 23॥ धर्माणि सर्वाणि परित्यजन्ति शुभाशुभं कर्म परित्यजन्ति । ज्ञानामृतं चारु पिबन्ति धीराः स्वरूपनिर्वाणमनोमयोऽहम् ॥ 24॥ गोरक्ष उवाच \- विन्दति विन्दति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र । समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥ 25॥ इति श्रीदत्तात्रेयगीतासूपनिषत्सारमथितार्थेषु निरञ्जनविद्यायां श्रीदत्तगोरक्षकसंवादे निर्वाणयोगो नाम तृतीयोऽध्यायः ॥ 3॥ \section{4 समवृद्धिदृष्टिस्वात्मसंवित्युपदेशः} ओंकार इति खलु गगनसमो न परापरसा रविसार इति । अविशालविशालनिराकरणं कथमक्षरबिन्दुसमुच्चरणम् ॥ 1॥ इह \ldq{}तत्त्वमसि\rdq{} प्रभृतिभिः श्रुतिभिः प्रतिपादितमात्मनि तत्त्वमसि । त्वमुपाधिविवर्जितसर्वसमं किमु रोदसि मानस सर्वसमम् ॥ 2॥ अधऊर्ध्वविवर्जितसर्वसमं ककुभादिविवर्जितसर्वसमम् । यदि चैकनिरन्तरसर्वसमं किमुरोदसि मानस सर्वसमम् ॥ 3॥ नहि कल्पितभावविभावरतिर्नहि रागविरागविचाररतिः । यदिसर्वविर्जितसर्वसमं किमु रोदसि मानस सर्वसमम् ॥ 4॥ नहि बोधविबोधिसमाधिरिति नहि कालविकालसमाधिरिति । नहि देशविदेशसमाधिरिति किमु रोदसि मानस सर्वसमम् ॥ 5॥ नहि कुम्भनभो नहिकुम्भमिति नहि जीव वपुर्नहि जीव इति । नहि कारणकार्यविचार इति किमु रोदसि मानस सर्वसमम् ॥ 6॥ यदिसर्वनिरन्तरमोक्षपदं लघुदीर्घविचारविहीन इति । नहि वर्तुलकोणविचारगतिः किमु रोदसि मानस सर्वसमम् ॥ 7॥ इह शून्यविशून्यविहीन इति इह शुद्धविशुद्धविहीन इति । इह सर्वविसर्व विहीन इति किमु रोदसि मानस सर्वसमम् ॥ 8॥ नहि भीतिविचित्रविचार इति न निरन्तरसन्धिमनस्यमिति । अरिमित्रविवर्जितसर्वसमं किमु रोदसि मानस सर्वसमम् ॥ 9॥ नहि शेषविशेषणरूप इति न चराचरभेदविभेद इति । इह मोक्षनिरन्तरसर्वमिति किमु रोदसि मानस सर्वसमम् ॥ 10॥ न गुणागुणपाशविबन्ध इति द्रुतजीवनजीवकरोमि कथम् । इह शुद्धनिरञ्जनसर्वसमं किमु रोदसि मानस सर्वसमम् ॥ 11॥ इह भावविभावविहीनपरमिह कामविकामविहीनपरम् । इह बोधतमं खलु मोक्षसमं किमु रोदसि मानस सर्वसमम् ॥ 12॥ इह तत्त्वनिरन्तरसर्वसमं नहि सन्धिविसन्धिसमागमनम् । यदि सर्वविवर्जितमेव समं किमु रोदसि मानस सर्वसमम् ॥ 13॥ इह रूपविरूपविहीन इति ननु भिन्नविभिन्नविहीन इति । ननु सर्वविसर्वविहीन इति किमु रोदसि मानस सर्वसमम् ॥ 14॥ अनिकेतकुटीपरिचारसममिह सङ्गविसङ्गविहीनपरम् । इह बोधविबोधविहीन इति किमु रोदसि मानस सर्वसमम् ॥ 15॥ अविकारविकारमसत्यमिति अविलक्षविलक्षमसत्यमिति । इह केवलमात्मनि सत्यमिति किमु रोदसि मानस सर्वसमम् ॥ 16॥ इह सर्वगतः खलु जीव इति इह सर्वनिरन्तरजीव इति । इह केवलमात्मनि जीव इति किमु रोदसि मानस सर्वसमम् ॥ 17॥ अविवेकविवेकविबोध इति अविकल्पविकल्पविबोध इति । यदि चैकनिरन्तरबोध इति किमु रोदसि मानस सर्वसमम् ॥ 18॥ यदि वर्णविवर्णविहीनसमं यदि भेदविभेदविहीनसमम् । यदि कारणकार्यविहीनसमं किमु रोदसि मानस सर्वसमम् ॥ 19॥ इह सर्व हि केवलसर्वचिते इह केवलनिर्मलसर्वचिते । वियदादिविवर्जितसर्वचिते किमु रोदसि मानस सर्वसमम् ॥ 20॥ इति निर्मलनिश्चलसर्वगतमिति सर्वनिरन्तरसर्वगतम् । दिनरात्रिविवर्जितसर्वगतं किमु रोदसि मानस सर्वसमम् ॥ 21॥ न च बन्धसमाधिसमागमनं नहि योगवियोगसमागमनम् । न च तर्कवितर्कसमागमनं किमु रोदसि मानस सर्वसमम् ॥ 22॥ इह कालविकालनिराकरणमनुपीनकृशैकनिराकरणम् । नहि केवलतत्त्वनिराकरणं किमु रोदसि मानस सर्वसमम् ॥ 23॥ इह देहविदेहविहीनपरं नहिजाग्रतिभ्रान्तितृतीयपरम् । अपिधानपिधानविचारपरं किमु रोदसि मानस सर्वसमम् ॥ 24॥ गगनोपमशुद्धविशुद्धसममिह सर्वविवर्जितसर्वसमम् । गतसारविसारविकारसमं किमु रोदसि मानस सर्वसमम् ॥ 25॥ इह धर्मविधर्मविरागपरमिह वस्तुविवस्तुविहीनपरम् । इह कामविकामविरागपरं किमु रोदसि मानस सर्वसमम् ॥ 26॥ गुणदोषविवर्णितसर्वमसि सुखदुःखविवर्जिततत्त्वमसि । यदि रे गगनोपमतत्त्वमसि किमु रोदसि मानस सर्वसमम् ॥ 27॥ बहुधा श्रुतयः प्रवदन्ति यतो वियदादिगतो यदि तोयसमम् । यदिचेद्गगनोपमतत्त्वमसि किमु रोदसि मानस सर्वसमम् ॥ 28॥ यदि रूपविवर्जितसर्वमिदं यदि चैकनिरन्तरसर्वमिदम् । यदि सर्वविवर्जितसर्वमिदं किमु रोदसि मानस सर्वसमम् ॥ 29॥ इह सारसमुच्चयसर्वयति कथितो निजभावविबोधपति । यदि यत्कारणनहि सत्यमिति किमु रोदसि मानस सर्वसमम् ॥ 30॥ विन्दति विन्दति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र । समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥ 31॥ इति श्रीदत्तगीतासूपनिषत्सारमथितार्थेषु निरञ्जनविद्यायां निर्वाणयोगे श्रीदत्तगोरक्षकसंवादे समवृद्धिदृष्टिस्वात्मसंवित्युपदेशोनाम चतुर्थोऽध्यायः ॥ 4॥ \section{5 nirvANamohadvaitanirUpaNam} बहुधा श्रुतयः कथयन्ति यतो वियदादिमिदं मृगतोयसमम् । यदि चैकनिरन्तरसर्वशिवं ह्युपमा च कथं ह्युपमेयहीनम् ॥ 1॥ अविभक्तविभक्तविहीनपरं ननु कार्य विकार्यविहीनपरम् । यदि चैकनिरन्तरसर्वशिवं यजनं कथमध्ययनादिकम् ॥ 2॥ मन एव निरन्तरसर्वगतं मन एव निरन्तरहीनपरम् । मन एव निरन्तरसर्वशिवं मन एव कथं हि विचारयति ॥ 3॥ दिनरात्रिविभेदनिराकरणमुदितानुदितस्य निराकरणम् । यदि चैकनिरन्तरसर्वशिवं रविचन्द्रमसौ ज्वलनश्च कथम् ॥ 4॥ गतकाम्यविकाम्यविभेद इति गतवेष्टतचेष्टतभाव इति । यदि चैकनिरन्तरसर्वशिवं बहिरन्तरसन्धिविसन्धिविहीनम् ॥ 5॥ नहि यत्रहि सारविसार इति इह शून्यविशून्यविहीन इति । यदिचैकनिरन्तरसर्वगतं प्रथमं च कथं द्वितीयं च कथम् ॥ 6॥ यदिभेदकभेद्यनिराकरणं यदि वेदकवेद्यनिराकरणम् । यदि चैकनिरन्तरसर्वशिवं तृतीयचतुर्थं कथं च तुरीयम् ॥ 7॥ गदितागदितं नहि सत्यमिति विहिताविहितं नहि सत्यमिति । यदि चैकनिरन्तरसर्वशिवं विषयेन्द्रियबुद्धिमनश्च कथम् ॥ 8॥ यदि कल्पितभेदनिराकरणं यदिकल्पितवेदनिराकरणम् । यदि चैकनिरन्तरसर्वशिवं श्रुतयश्च कथं हि पुराणतमम् ॥ 9॥ गगनं पवनो नहि सत्यमिति धरणी दहनो नहि सत्यमिति । यदि चैकनिरन्तरसर्वशिवं जलदं च कथं सलिलं च कथम् ॥ 10॥ मरणामरणस्य निराकरणं करणाकरणस्य निराकरणम् । यदि चैकनिरन्तरसर्वशिवं गगनागगनं च कथं हि वद ॥ 11॥ प्रकृती पुरुषो नहि भेद इति नहि कारणस्यन विरक्तिरिति । यदि चैकनिरन्तरसर्वशिवं पुरतोपुर्तस्य कथं हि वद ॥ 12॥ तव आश्रमवर्णविहीनपरं कारणकत्तृविहीनपरम् । यदि चैकनिरन्तारसर्वशिंव गुणदोषविचारवचांसि कथम् ॥ 13॥ ग्रसिताग्रसितं च वितथ्यमिति जनिताजनितं च वितथ्यमिति । यदि चैकनिरन्तरसर्वशिवमिह नेति न नेति कथं च पुनः ॥ 14॥ तनुधर्मविधर्मविहीन इति ननु कार्यविकार्यविनाश इति । यदि चैकनिरन्तरसर्वशिवमविनोदविनोदरतिश्च कथम् ॥ 15॥ पुरुषोपुरुषस्य विनष्टिरिति वनितावनितस्य विनष्ठिरिति । यदि चैकनिरन्तरसर्वशिवमविनष्टि न नष्टि कथं च भवेत ॥ 16॥ यदि मोहविमोहविहीनपरं यदि संशयशोकविहीनपरम् । यदि चैकनिरन्तरसर्वशिवमिह दुःखविदुःखमनश्च कथम् ॥ 17॥ न सितासितवर्णविचार इति न परापरभेदविभाग इति । यदि चैकनिरन्तरसर्वशिवं ननु सारविसारविभिन्नपरम् ॥ 18॥ नहि याज्ञिकयज्ञविधानमिति न हुताशनवस्तुविधानमिति । यदि चैकनिरन्तरसर्वशिवं भवकर्मफलं विभवञ्च कथम् ॥ 19॥ यदि पूर्णविपूर्णविहीन इति यदि सर्वविवर्जितसर्वमिति । यदि चैकनिरतरसर्वशिवमिह तर्कवितर्कपरञ्च कथम् ॥ 20॥ उपसंहृतभेदविभेद इति उपसंहृतिबुद्धिविबुद्धि इति । यदि चैकनिरन्तरसर्वशिंव अविवेकविवेकमतिश्च कथम् ॥ 21॥ ननु शोकविशोकविमुक्त इति ननु दर्पविदर्पविमुक्त इति । यदि चैकनिरन्तरसर्वशिवं ननुविरागमनश्च कथम् ॥ 22॥ नहि मोहविमोहविकार इति नहि लोभविलोभविकार इति । यदि चैकनिरन्तरसर्वशिवमिहतेति कथं ममतेति कथम् ॥ 23॥ त्वमहं नहि यत्र कदाचिदपि कुलजातिविचारमसत्यमिति । अहमेव शिवं परमार्थमिति अभिवन्दनमत्र करोषि कथम् ॥ 24॥ गुरुशिष्यविचारविशीर्ण इति उपदेशविचारविशीर्णमिति । अहमेव शिवं परमार्थमिति अभिवन्दनमत्र करोषि कथम् ॥ 25॥ नहि कल्पितवेदविभाग इति नहि कल्पिततत्त्वविभाग इति । अहमेव शिवं परमार्थमिति अभिवन्दनमत्र करोषि कथम् ॥ 26॥ सरजाविरजा न कदाचिदपि ननु निर्मलनिश्चलबुद्धिरिति । अहमेव शिवं परमार्थमिति अभिवन्दनमत्र करोषि कथम् ॥ 27॥ विन्दति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र । समरसमज्ञो भावितपूतः प्रभवित तत्त्वं परमवधूतः ॥ 28॥ OM तत्सदिति श्रीदत्तगीतासूपनिषत्सारमथितार्थेषु निरञ्जनविद्यायां श्रीदत्तगोरक्षकसंवादे निर्वाणमोहद्वैतनिरूपणं नाम पञ्चमोऽध्यायः ॥ 5॥ \section{6 mahAnirvANanirUpaNam} गोरक्षक उवाच \- विद्धिहिकर्परमजिनं कन्था पुण्यापुण्यविवर्जितपन्था । शून्यागारे समरसमज्ञः शुद्धविशुद्धं सततसमज्ञः ॥ 1॥ लक्ष्यालक्ष्यविवर्जितलक्ष्यो युक्तायुक्तविवर्जितदक्षः । केवलतत्त्वनिरन्तरपूतो वादविवादः कथमवधूतः ॥ 2॥ आशापाशविबन्धनमुक्तः शौचाशौचविवर्जितयुक्तः । एवं सर्वविवर्जितभोगी शुद्धनिरञ्जनसततं स योगी ॥ 3॥ श्रीदत्तात्रेय उवाच \- कथमिह देही देहविचारः कथमिह रागी रागविचारः । निर्मलनिश्चलगगनाकारं त्वहमिह तत्त्वं सहजाकारम् ॥ 4॥ गगनाकारनिरन्तरहंसः तत्त्वः वितत्त्वं रहितोऽहं सः । एवं कथमिह भिन्नविभिन्नं बन्धविबन्धविकारविहीनं ॥ 5॥ वयमिह तत्त्वं विन्दति यत्र रूपविरूपं कथमिह तत्र । गगनाकारं परमं यत्र विषयी करणं कथमिह तत्र ॥ 6॥ केवलतत्त्वनिरन्तरसर्वे योगात्कथमिह गर्वं सत्यम् । सत्यं संसारसारमसारमेवं कथमिह सारासारम् ॥ 7॥ केवलतत्त्वनिरन्तरबुद्धं गगनाकारनिरन्तरशुद्धम् । एवं कथमिह सङ्गविसङ्गं सत्यं कथमिह रङ्गविरङ्गम् ॥ 8॥ योगवियोगं रहितो योगी भोगविभोगो रहितो भोगी । सन्ततसर्वविवर्जितमुक्तः सन्ततसर्वविवर्जितयुक्तः ॥ 9॥ एवं कथमिह जीवितमरणं ध्यानाध्याने कथमिह करणम् ॥ 10॥ इन्द्रजालमिदं सर्वं यथा मरुमरीचिका । अखण्डितमनाकारं वर्तते केवलः शिवः ॥ 11॥ धर्मादिमोक्षपर्यन्तं निरीहाः सर्वथा वयम् । कथं रागविरागं च कल्पयन्ती विपश्चितः ॥ 12॥ विन्दति विन्दति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र । समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥ 13॥ OM तत्सदिति श्रीदत्तगीतासूपनिषत्सारमथितार्थेषु निरञ्जनविद्यायां श्रीदत्तगोरक्षकसंवादे महानिर्वाणनिरूपणं नाम षष्ठोऽध्यायः ॥ 6॥ \section{7 mahAnirvANayogaH} बालस्य वा विषयभोगहतस्य वाऽपि मूर्खस्य सेवकजनस्य ग्रहस्थितस्य । गुह्यं परं किमपि नैव विकासनीयं भ्रान्तः कथं भजति कस्य यदि प्रदिष्टम् ॥ 1॥ नैवात्र काव्यगुणदोषविवञ्चनीयो ग्राह्मं परं गुणवती खलु यस्य वासी । विभ्रान्तचित्तरहिताद्भुवि रूपशून्यान् पारं न किन्नयतिनापि त्विह त्रिकामात् ॥ 2॥ प्रयत्नेन विना येन निश्चलेन चराचरम् । ग्रहस्तम्भसमं शान्तं चैतन्यं गगनोपमम् ॥ 3॥ अथ तत्त्वं पठेद्यस्तु एक एव चराचरम् । सर्वमङ्ग कथं भिन्नमद्वैतं परमामृतम् ॥ 4॥ अहमेव परं यस्मात्सारात्सारतरं शिवम् । गमागमविनिर्मुक्तं निर्विकल्पं निराकुलम् ॥ 5॥ पूर्णानन्दं च गृह्णामि विभोगत्रिदशार्चितम् । समाधिनः समं देहं किङ्करिष्यामि तृप्तिमान् ॥ 6॥ उत्पद्यन्ते विलीयन्ते बुद्बुदाश्च जले यथा । महादादीनि भूतानि ममाप्येकं स एव हि ॥ 7॥ मृदुद्रवेषु तीक्ष्णेषु गुणेषु कटकेषु च । कटुत्वं मधुरत्वं च तीक्ष्णत्वं मृदुलं यथा ॥ 8॥ प्रकृतिः पुरुषं तद्वन्नभिन्नं प्रतिभातिभो । यच्च सर्वाख्यरहितं सूक्ष्मात्सूक्ष्मतरं परम् ॥ 9॥ मनोबुद्धीन्द्रियातीतमकलङ्कं जगत्पतिम् । अदृश्यं सह यत्र त्वमहं तत्र कथं भवेत् ॥ 10॥ त्वमेव परमं तत्त्वं यत्र यत्र चराचरम् । गगनोपमं च यत्प्रोक्तं तदेव गगनं परम् ॥ 11॥ चैतन्यं दोषरहितं सम्पूर्णं सर्वमेव च । वसुधामन्तरिक्षं च मारुतेन समाहितम् ॥ 12॥ उदके पिहितं चैव तेजोमध्ये व्यवस्थितम् । आकाशं तेन सम्प्राप्तं न तद्व्याप्तं च केनचित् ॥ 13॥ सबाह्याभ्यन्तरेऽसि त्वं स्थिरपूर्णनिरन्तरम् । सूक्ष्मत्वाच्चेददृश्यत्वं निर्मलत्वाच्च योगिभिः ॥ 14॥ आलम्बनादिर्यत्प्रोक्तं त्यक्तमालम्बनं त्यजेत् । ततोभाभ्यां च निर्मुक्तो निरालम्बं यदा भवेत् ॥ 15॥ वलयं लायते तात गुणदोषविवर्जितम् । चित्स्वरूपस्य रौद्रस्य मोहमूर्छाद्र्वस्य च ॥ 16॥ एक एवं विना यत्वममोघं सहजामृतम् । भावगम्यं निराकारं साकारं दृष्टिगोचरम् ॥ 17॥ भावाभावविनोर्मुक्तमन्तरालं तदुच्यते । बाह्यभावो भवेदिथ्थमतः प्रकृतिरुच्यते ॥ 18॥ अन्तरादन्तरं ज्ञेयं नारिकेल फलं यथा । पौर्णमास्यां तथा चन्द्र एक एवोति निर्मलः ॥ 19॥ भ्रान्तिज्ञानस्थितो बाह्ये सम्यग्ज्ञानं च मध्यमे । मध्यान्मध्यतरं ज्ञेयं नारिकेलफलं यथा ॥ 20॥ अनेनैव प्रकारेण बुद्धिभेदेन सर्वगः । एष बुद्धोप्यनामा च गीयते नामकोटिभिः ॥ 21॥ गुरुप्रज्ञाप्रसादेन मूर्खो वा यदि पण्डितः । यस्तु सम्बुध्यते तत्त्वं विरक्तो भवसागरात् ॥ 22॥ रागद्वेषविनिर्मुक्तः सर्वतत्त्वहिते रतः । दृढबोधश्च धीरश्च स गच्छेत्परमं पदम् ॥ 23॥ घटे भिन्ने घटाकाशमाकाशे लीयते यथा । देहाभावे तथा योगी स्वरूपे परमात्मनि ॥ 24॥ उक्तं यत्कर्म युक्तानां मतिर्यातेऽपि सा गतिः । योगिनां या गतिः कापि अगत्याभावनोषितः ॥ 25॥ या गतिः कर्मयुक्तानां तां च वागीन्द्रियं वदेत् । एवं ज्ञात्वा त्वमुं मार्गं योगिनां नैव कल्पितम् ॥ 26॥ विकल्पवर्जनं तेषां स्वयं सिद्धिः प्रवर्तते । तीर्थे vAM.atyajagehe वा यत्र यत्र मृतोऽपि वा ॥ 27॥ न योगी पश्यते गर्भं परब्रह्मणि लीयते ॥ 28॥ सहजमजमचिन्त्यं यस्तु पश्येत्स्वरूपं घटति यदि यथेच्छं लिप्यते नैव दोषैः । सकृदपि यदभावात्कर्म किञ्चिन्नकुर्या\- त्तदपि भवति बद्धः स्वयमेव वा तपस्वी ॥ 29॥ निरामयं निष्प्रतिमं निराकृतिं निराशयं निर्वपुषं निराशयम् । निर्द्वन्द्वनिर्मोहमलुप्तशक्तिकं तमीशमात्मानमुपैति शाश्वतम् ॥ 30॥ विधौ न दीक्षा न च मण्डलक्रिया गुरुर्नशिष्यो न च मन्त्रसम्पदः । मुद्रादिकं चापि न यत्र मानस\- स्तमीशमात्मानमुपैति शाश्वतम् ॥ 31॥ न शाम्भवी शक्तिकमाणकं न वा पिण्डञ्च रूपं च पदादिकं न वा । आरम्भनिष्पन्दघटादिकं न वा तमीशमात्मानमुपैति शाश्वतम् ॥ 32॥ यस्य स्वरूपं च विपद्यते जग\- च्चराचरं तिष्ठति लीयतेऽपि वा । पयोविकारादिव फेनबुद्बुदा\- स्तमीशमात्मानमुपैति शाश्वतम् ॥ 33॥ नानात्वमेकत्वभावत्वमाया\- त्वाणुत्वदीर्घत्वमहत्वशून्यकम् । मानत्वविद्यात्वसमाप्तवर्जितं तमीशमात्मानमुपैति शाश्वतम् ॥ 34॥ नासानिरोधो न च दृष्टिरोधो बद्धो विबद्धो न शुभासतं सतः । नास्य प्रचारोऽपि न यत्र किञ्चि\- त्तमीशमात्मानमुपैति शाश्वतम् ॥ 35॥ सुसंयमी वा यदि वा न संयमी निष्कर्मको वा यदि वा सकर्मकः । अमानुषोघोनविमुच्यते ध्रुवं तमीशमात्मानमुपैति शाश्वतम् ॥ 36॥ मनो न बुद्धिर्नशरीरमिन्द्रिये तदात्मभूतादिकभेदवर्जितः । शौचं न लिङ्गं यदि भावनाशकं संविद्वयं वा यदि वा न विद्यते ॥ 37॥ मनोनु वाक्चक्षुनशक्तिमीतरं कथं च तत्रैव गुरूपदेशं । पयः कथं मुक्तवतं विभाजनं युक्तस्य तत्त्वं हि समः प्रकाशते ॥ 38॥ विन्दति विन्दति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र । समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥ 39॥ OM तत्सदिति श्रीमद्दत्तगीतासूपनिषत्सारमथितार्थेषु निर्वाणविद्यायां दत्तगोरक्षकसंवादे महानिर्वाणयोगो नाम सप्तमोऽध्यायः ॥ श्रीदत्तात्रेयार्पणमस्तु ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}