% Text title : dharmavyaadhagItA % File name : dharmavyaadhagiitaa.itx % Category : gItA, giitaa % Location : doc\_giitaa % Transliterated by : Sunder Hattangadi sunder at hotmail.com % Proofread by : Sunder Hattangadi sunder at hotmail.com % Description-comments : Vana Parva of Mahabharata, Ch. 198-207 in BORI and Ch. 207-216 in Kinjawadekar edn., though the latter only has the ending as . brAhmaNa-vyAdha sa.nvAda. http://en.wikipedia.org/wiki/Vyadha\_Gita % Latest update : February 12, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. dharmavyAdhagItA ..}## \itxtitle{.. dharmavyAdhagItA ..}##\endtitles ## || atha dharmavyAdhagItA || vyAdha uvAcha \- vij~nAnArthaM manuShyANAM manaH pUrva pravartate | tatprApya kAmaM bhajate krodhaM cha dvijasattama || 1|| tatastadarthaM yatate karma chArabhate mahat | iShTAnAM rUpagandhAnAmabhyAsaM cha niShevate || 2|| tato rAgaH prabhavati dveShashcha tadanantaram | tato lobhaH prabhavati mohashcha tadanantaram || 3|| tato lobhAbhibhUtasya rAgadveShahatasya cha | na dharme jAyate buddhirvyAjAddharma karoti cha || 4|| vyAjena charate dharmamarthaM vyAjena rochate | vyAjena siddhamAneShu dhaneShu dvijasattama || 5|| tatraiva ramate buddhistataH pApaM chikIrShati | sutdR^idbhiHrvAryamANashcha paNDitaishcha dvijottama || 6|| uttaraM shrutisambaddhaM bravItyashrutiyojitam | adharmastrividhastasya vartate rAgadoShajaH || 7|| pApaM chintayate chaiva bavIti cha karoti cha | tasyAdharmapravR^ittasya guNa nashyanti sAdhavaH || 8|| ekAshIlaishcha mitratvaM bhajante pApakarmiNaH | satena duHkhamApnoti paratra cha vipadyate || 9|| pApAtmA bhavati hyevaM dharmalAbhaM tu me shruNu | yastvetAnpraj~nayA doShAnpUrvamevAnupashyati || 10|| kushalaH sukhaduHkheShu sAdhU.nshchApyupasevate | tasya sAdhusamArambhAdbuddhirdharmeShu rAjate || 11|| idaM vishvaM jagatsarvamajayyaM chApi nityashaH | mahAbhUtAtmakaM brahma nAtaH parataraM bhavet || 12|| brAhmaNa uvAcha \- sattvasya rajasashchaiva tamasashcha yathAtatham | guNA.nstattvena me brUhi yathAvadiha pR^ichChataH || 13|| vyAdha uvAcha \- hanta te kathayiShyAmi yanmAM tvaM paripR^ichChasi | eShAM guNAn pR^ithaktvena nibodha gadato mama || 14|| mohAtmakaM tamasteShAM raja eShAM pravartakam | prakAshabahulatvAchcha sattvaM jyAya ihochyate || 15|| avidyAbahulo mUDhaH svapnashIlo vichetanaH | durtdR^iShIkastatodhyastaH sakrodhastAmaso.alasaH || 16|| pravR^ittavAkyo mantrI cha yo narAgryo.anasUyakaH | vidhitsamAno viprarShe stabdho mAnI sa rAjasaH || 17|| prakAshabahulo dhIro nirvidhitso.anasUyakaH | akrodhano naro dhImAn dAntrashchaiva sa sAttvikaH || 18|| iti dharmavyAdhagItA samAptA || ## Vana Parva of Mahabharata, Ch. 198-207 in BORI edn., and Ch. 207-216 in Kinjawadekar edn., though the latter only has the ending as brAhmaNa-vyAdha sa.nvAda Encoded and Proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}