% Text title : Guha Gita % File name : guhagiitaa.itx % Category : gItA, giitaa, subrahmanya % Location : doc\_giitaa % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi, PSA Easwaran % Source : Subrahmanyastutimanjari, Mahaperiaval Trust % Latest update : June 7, 2015 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Guhagita ..}## \itxtitle{.. guhagItA ..}##\endtitles ## atha गुहगीता प्रारम्भः । अथ प्रथमोऽध्यायः मनोविकारः विप्रा ऊचुः\- सूतपुत्र महाप्राज्ञ कथकोऽसि दयाकर । गुहगीतां च नो वक्तुं त्वमेवार्हसि चानघ ॥ 1\.1॥ सूत उवाच\- कुतुकी गुहगीतायाः श्रवणे तत्परो मुनिः । कर्मयोगी हिडिम्भं च प्रार्थयन् प्रत्यहं स्थितः ॥ 1\.2॥ श्रान्तोऽसि किं वा श्रोतुं मे चारित्रं वच्मि सादरम् । वदन्नेवं हिडिम्भश्चाप्यागतः पुनरेकदा ॥ 1\.3॥ मुनिरुवाच\- सत्कारं स्वीकुरुष्वाद्य गुहगीतां दयानिधे । हिडिम्भ ब्रूहि मे वक्ता त्वमेव खलु भक्तराट् ॥ 1\.4॥ हिडिम्भ उवाच\- बहुधा सेवितः स्वामी मया भिक्षुः षडाननः । प्रसादमकरोत् दिव्यकरुणापाङ्गतो मयि ॥ 1\.5॥ तदाऽहं सभयं भक्त्या सहितः प्रणमन् गुरो । किं त्वया निहता भिक्षो पूर्वजा मम चान्वये ॥ 1\.6॥ किमहं रक्षितश्चास्मि त्वया तत्कारणं वद । न मन्ये त्वां विना ह्यन्यं मत्सन्देहनिवारकम् ॥ 1\.7॥ श्रीभिक्षुरुवाच\- प्रशिष्योऽसि हिडिम्भ त्वं साक्षात् शिष्यश्च पार्षदः । हन्त ते कथयिष्यामि तत्त्वं शृणु समाहितः ॥ 1\.8॥ अभयं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ 1\.9॥ अहिंसा सत्यमक्रोधः त्यागश्शान्तिरपैशुनम् । दया भूतेष्वलोलुप्तिः मार्दवं ह्रीरचापलम् ॥ 1\.10॥ तेजः क्षमा धृतिः शौचं अद्रोहो नातिमानिता । भवन्ति सम्पदं दैवीं अभिजाते हिडिम्भक ॥ 1\.11॥ दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातेषु सम्पदं राक्षसीं बत ॥ 1\.12॥ ते पूर्वजाः शूरमुख्या अभिजाताश्च राक्षसीम् । प्रवृत्तिं च निवृत्तिं च न जानन्ति हि राक्षसाः ॥ 1\.13॥ न शौचं न सदाचारो न सत्यं तेषु विद्यते । प्रभूता ह्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ 1\.14॥ कामोपभोगपरमाः क्रोधोपात्तबलाधिकाः । असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ॥ 1\.15॥ ईश्वरोऽहमहं भोगी कोऽन्योस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्ये इत्यज्ञानविमोहिताः ॥ 1\.16॥ मयैव निहताः पूर्वे लोकरक्षेच्छया किल । मा शुचः सम्पदं दैवीं अभिजातोऽस्यनामयः ॥ 1\.17॥ पुण्यपुञ्जप्रभावोऽसि गुरुणा कुम्भजन्मना । मयैव सञ्जीवितोऽसि निहतोऽपि हिडिम्भक ॥ 1\.18॥ आर्तोऽसि जिज्ञासुरसि ज्ञानी चासि हिडिम्भक । मत्सेवार्थ्यसि का चिन्ता सुखी भव निरन्तरम् ॥ 1\.19॥ हिडिम्भ उवाच\- तदा मे सद्गुरोर्भिक्षोः उक्तदिव्योपदेशतः । मत्पूर्विकमहाभोगभाग्यवैभवसंसृतेः ॥ 1\.20॥ आनन्दबाष्पा उद्रिक्ताः साकं दुःखाश्रुभिर्बत । निर्विण्णोऽहं स्वयं बुद्धो निश्चेष्टोऽस्मि ततो गुरोः ॥ 1\.21॥ भिक्षुरुवाच\- कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । गतासूनगतांसूंश्च नानुशोचति तत्त्ववित् ॥ 1\.22॥ नत्वेवाहं जातु नासं न त्वं नेमे त्वदग्रजाः । न चैव न भविष्यामः सर्वे वयमतः परम् ॥ 1\.23॥ देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ 1\.24॥ अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति ॥ 1\.25॥ य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ 1\.26॥ अच्छेद्योऽयमदाह्योऽयं अक्लेद्योऽशोष्य एव च । नित्यस्सर्वगतः स्थाणुः अचलोऽयं सनातनः ॥ 1\.27॥ अव्यक्तोऽयं अचिन्त्योऽयं अविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ 1\.28॥ यदिदं दृश्यते सर्वं जगत् स्थावरजङ्गमम् । तत् सुषुप्ताविव स्वप्नः कल्पान्ते प्रविनश्यति ॥ 1\.29॥ ऋतमात्मा परं ब्रह्म सत्यमित्यादिका बुधैः । कल्पिता व्यवहारार्थं यस्य सञ्ज्ञा महात्मनः ॥ 1\.30॥ यथा कटकशब्दार्थः पृथग्भावो न काञ्चनात् । न हेमकटकात् तद्वत् जगत् शब्दार्थता परे ॥ 1\.31॥ तेनेयमिन्द्रजाल क्रीडागतिः प्रवितन्यते । द्रष्टुर्दृश्यस्य सत्तान्तः बन्ध इत्यभिधीयते ॥ 1\.32॥ दृष्ट्वा दृश्यवशात् बद्धो दृश्याभावे विमुच्यते । जगत्त्वमहमित्यादि सर्गात्मा दृश्यमुच्यते ॥ 1\.33॥ मनस्तेनेन्द्रजलश्रीः जगती प्रवितन्यते । यावदेतत् सम्भवति तावन्मोक्षो न विद्यते ॥ 1\.34॥ ब्रह्मणा तन्यते विश्वं मनसैव स्वयम्भुवा । मनोमयमतो विश्वं यन्नाम परिदृश्यते ॥ 1\.35॥ न बाह्ये नापि हृदये सद्रूपं विद्यते मनः । यदर्थं प्रतिभानं तत् मन इत्यभिधीयते ॥ 1\.36॥ सङ्कल्पनं मनो विद्धि सङ्कल्पस्तत्र विद्यते । यत्र सङ्कल्पनं तत्र मनोऽस्तीत्यवगम्यताम् ॥ 1\.37॥ सङ्कल्पमनसी भिन्ने न कदाचन केनचित् । सङ्कल्पजाते गलिते स्वरूपमवशिष्यते ॥ 1\.38॥ अहं त्वं जगदित्यादौ प्रशान्ते दृश्यसम्भ्रमे । स्यात् तादृशी केवलता दृश्ये सत्तामुपागते ॥ 1\.39॥ महाप्रलय सम्पत्तौ ह्यसत्तां समुपागते । अशेषदृश्ये सर्गादौ शान्तमेवावशिष्यते ॥ 1\.40॥ मनसा भाव्यमानो हि देहतां याति देहकः । मनोविलासः संसार इति मे निश्चिता मतिः ॥ 1\.41॥ अन्तःकरणसद्भावस्त्वविद्यायाश्च सम्भवः । अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु ॥ 1\.42॥ जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः । उपाधिनाशाद्ब्रह्मैव स ब्रह्माप्नोति निर्भयम् ॥ 1\.43॥ तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् । विदित्वा स्वात्मनो रूपं मा बिभेस्त्वं कदाचन ॥ 1\.44॥ सर्वं च खल्विदं ब्रह्म नित्यं चिद्घनमक्षतम् । कल्पनाऽन्या मनोनाम्नी विद्यते नहि काचन ॥ 1\.45॥ न जायते न म्रियते किञ्चिदत्र जगत्त्रये । न च भावविकाराणां सत्ता कचन विद्यते ॥ 1\.46॥ नाहं मांसं न चास्थीनि देहादन्यः परोऽस्म्यहम् । इति निश्चितवानन्तः क्षीणाविद्यो विमुच्यते ॥ 1\.47॥ मा भवाज्ञो भव ज्ञस्त्वं जहि संसारभावनाम् । अनात्मन्यात्मभावेन किमज्ञ इव रोदषि ॥ 1\.48॥ कस्तवायं जडो मूको देहो मांसमयोऽशुचिः । यदर्थं सुखदुःखाभ्यां अवशः परिभूयसे ॥ 1\.49॥ अङ्गान्यङ्गैरिवाक्रम्य जयेदादौ स्वकं मनः । मनसो विजयान्नान्या गतिरस्ति भवार्णवे ॥ 1\.50॥ प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः । पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः ॥ 1\.51॥ विवेकं परमाश्रित्य बुद्ध्या सत्यमवेक्ष्य च । इन्द्रियारीनलं छित्वा तीर्णो भव भवार्णवात् ॥ 1\.52॥ यद्यत्करोषि सत्येन सर्वं मिथ्येति निश्चिनु । त्वमेव परमात्मासि त्वं ब्रह्मासि न संशयः ॥ 1\.53॥ इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे मनोविकारो नाम प्रथमोऽध्यायः ॥ 1॥ \medskip\hrule\medskip अथ द्वितीयोऽध्यायः सर्वत्र समभावना श्रीभिक्षुरुवाच\- अन्तरास्थां परित्यज्य भावश्रीं भावनामयीम् । योऽसि सोऽसि जगत्यस्मिन् लीलया विहरानघ ॥ 2\.1॥ सर्वत्राहं अकर्तेति दृढभावनयाऽनया । परमामृतनाम्नी सा समतैवावशिष्यते ॥ 2\.2॥ खेदोल्लासविलासेषु स्वात्मकर्तृतयैकया । स्वसङ्कल्पे क्षयं याते समतैवावशिष्यते ॥ 2\.3॥ समता सर्वभूतेषु यासौ सत्यपरा स्थितिः । तस्यां अवस्थितं चित्तं न भूयो जन्मभाग्भवेत् ॥ 2\.4॥ अथवा सर्वकर्तृत्वं अकर्तृत्वं तथैव च । सर्वं त्यक्त्वा मनः पीत्वा योऽसि सोऽसि स्थिरो भव ॥ 2\.5॥ शेषस्थिरसमाधानो येन त्यजसि तत्त्यज । चिन्मनः कलनाकारं प्रकाशतिमिरादिकम् ॥ 2\.6॥ वासनां वासितारं च प्राणस्पन्दनपूर्वकम् । समूलमखिलं त्यक्त्वा व्योमसाम्यः प्रशान्तधीः ॥ 2\.7॥ हृदयात्सम्परित्यज्य वासनापङ्क्तयोऽखिलाः । यस्तिष्ठति गतव्यग्रः स मुक्तः परमेश्वरः ॥ 2\.8॥ दृष्टं द्रष्टव्यमखिलं भ्रान्तं भ्रान्त्या दिशो दश । युक्त्या वै चरतोऽज्ञस्य संसारो गोष्पदाकृतिः ॥ 2\.9॥ सबाह्याभ्यन्तरे देहे ह्यध ऊर्ध्वं च दिक्षु च । इत आत्मा ततोऽप्यात्मा नास्त्यनात्ममयं जगत् ॥ 2\.10॥ न तदस्ति न यत्राहं न तदस्ति न तन्मयम् । किमन्यत् अभिवाञ्छामि सर्वं सच्चिन्मयं ततम् ॥ 2\.11॥ समस्तं खल्विदं ब्रह्म परमात्मेदमाततम् । अहमन्यत् इदं चान्यत् इति भ्रान्ति त्यजानघ ॥ 2\.12॥ ततो ब्रह्मघने नित्ये सम्भवन्ति न कल्पिताः । न शोकोऽस्ति न मोहोऽस्ति न जराऽस्ति न जन्म च ॥ 2\.13॥ यदस्तीह तदेवास्ति विज्वरो भव सर्वदा । यया प्राप्तानुभवतः सर्वत्रानभिवाञ्छनात् । त्यागादान परित्यागी विज्वरो भव सर्वदा ॥ 2\.14॥ न वर्णाश्रमाचारधर्माः कुतस्ते न पुण्यं न पापं न धर्मोऽप्यधर्मः । न पूज्योऽप्यपूज्यः सदाऽऽनन्दभावं परं ब्रह्म साक्षात् त्वमेवासि तात ॥ हिडिम्भ उवाच\- एवमुक्त्वा विसृष्टोऽहं ब्रह्मसाक्षात्कृतिं ददौ । तदादि ब्रह्मभावेन स्थितोऽहं गतकल्मषः ॥ 2\.16॥ ब्रह्माकाराकारितान्तर्वृत्तिः कल्पितवानहम् । सर्वं सुब्रह्मण्यमयं जगद्भाति न संशयः ॥ 2\.17॥ वाचामगोचरं दिव्यं मनोऽतीतं महाद्युतिम् । तद्ब्रह्मानुभवं पूर्णानन्दं वक्तुं न शक्यते ॥ 2\.18॥ तूष्णीं स्थित्वा भिक्षुणा सम्बोधितोऽहं प्रणम्य तम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ 2\.19॥ तवैवानुग्रहेणाहं सच्चिदानन्दमात्रकः । किं वा वक्तुं न शक्नोमि भगवन् तव सन्निधौ ॥ 2\.20॥ एवं गद्गदया वाचाऽप्यपृच्छं भिक्षुमव्ययम् । कृताञ्जलिपुटो भूत्वा नमस्कृत्य पुनःपुनः ॥ 2\.21॥ स्थाने भिक्षो तवोक्त्याऽहं ध्यात्वा त्वामेव सन्ततम् । जीवन्मुक्तोऽस्मि तादात्म्यनिश्चयादेव षण्मुख ॥ 2\.22॥ वर्णाश्रमाचारधर्माः किमर्थं वेदचोदिताः । तैर्बद्धाः कीदृशा लोके मुक्ताः कीदृग्विधा अपि ॥ 2\.23॥ श्रीभिक्षुरुवाच\- हन्त ते कथयाम्यद्य तत्त्वं शृणु सनातनम् । अविद्योपाधिनाऽशान्तप्राणिनो जगति स्थिताः ॥ 2\.24॥ वर्णाश्रमादिधर्माश्च सुकृतं दुष्कृतं तथा । साप्यविद्याऽनेकजन्मवासनापिहिता मता ॥ 2\.25॥ नादिरन्तोऽस्ति तस्यास्तु ब्रह्मज्ञानेन केवलम् । बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ॥ 2\.26॥ सर्वं ब्रह्मैवेति मतिः स महात्मा सुदुर्लभः । पुराऽपृच्छदगस्त्योऽपि प्रणम्य पितरं मम ॥ 2\.27॥ वर्णाश्रमादिधर्मास्तु कथम्भूता विभो इति । तदहं सङ्ग्रहेणैव वच्मि शृणु सनातनम् ॥ 2\.28॥ सहस्रशीर्षे भगवान् स्थितो नारायणाभिधः । क्षीराब्धौ चिन्तयन् शम्भुं शङ्करं शिवमव्ययम् ॥ 2\.29॥ कदाचित् पङ्कजं दिव्यं तरुणादित्यसन्निभम् । तस्य सुप्तस्य देवस्य नाभ्यां जातं महत्तरम् ॥ 2\.30॥ हिरण्यगर्भो भगवान् ब्रह्मा विश्वजगत्पतिः । आस्थाय परमां मूर्तिं तस्मिन् पद्मे समुद्बभौ ॥ 2\.31॥ शिवाज्ञया तस्य पूर्ववासनासहितान्मुखात् । ब्रह्मणा ब्राह्मणस्त्रीभिः सहजाता हिडिम्भक ॥ 2\.32॥ तस्य हस्तात् सह स्त्रीभिः जज्ञिरे शङ्कराज्ञया । स्वस्त्रीषु स्वस्वधर्मेण मार्गेणोत्थः स्वभुर्भवेत् ॥ 2\.34॥ अपरासूत्तमाज्जातः त्वनुलोमः प्रकीर्तितः । उत्तमास्वपराज्जातः प्रतिलोम इति स्मृतः ॥ 2\.35॥ वर्णस्त्रीषु अनुलोमेन जातस्स्यादान्तरालिकः । वर्णासु प्रतिलोमेन जातो व्रात्य इति स्मृतः ॥ 2\.36॥ ब्राह्मण्यां सधवायां यो ब्राह्मणेनैव मोहतः । जातश्चैर्येण कुण्डोऽसौ विधवायां तु गोलकः ॥ 2\.37॥ एवमेवानुलोमाश्च प्रतिलोमाश्च जातयः । उच्चावचप्रपञ्चेऽस्मिन् बह्व्यो जाता हि कामतः ॥ 2\.38॥ वर्णानामाश्रमाः प्रोक्ता मुनिभिश्च सनातनैः । तेषां वर्णाश्रमस्थानां वेदकिङ्करता सदा ॥ 2\.39॥ चक्षुरादिप्रियाणां च भेदो लोकिपकारकः । तद्वद्वर्णाश्रमादीनां भेदो लोकिपकारकः ॥ 2\.40॥ षण्णां रसानां भेदोऽस्ति यथा जिह्वोपकारकः । तथा वर्णाश्रमादीनां भेदो लोकिपकारकः ॥ 2\.41॥ यथा भाक्ष्यविशेषाणां भेदो भोक्तुः प्रयोजकः । तथा वर्णाश्रमादीनां भेदो लोकप्रयोजकः ॥ 2\.42॥ यथा तरुलतादीनां भेदः फलसमृद्धिदः । तथा वर्णाश्रमादीनां भेदः फलसमृद्धिदः ॥ 2\.43॥ यथा बहूनां लोहानां भेदः कर्मसमृद्धिदः । तथा वर्णाश्रमादीनां भेदः कर्मसमृद्धिदः ॥ 2\.44॥ यथा रत्नादिपाषाणभेदो गौरवदायकः । तथा वर्णाश्रमादीनां भेदो गौरवदायकः ॥ 2\.45॥ यथा पाकप्रभेदो हि देहस्यारोग्यदो भवेत् । तथा वर्णाश्रमादीनां भेदो लोकस्य सौख्यदः ॥ 2\.46॥ यथा मृगाणां भेदो हि वनस्योल्लासको भवेत् । तथा वर्णाश्रमादीनां भेदो लोकस्य रञ्जकः ॥ 2\.47॥ यथाऽलङ्कारभेदो हि लोकव्यावृत्तिसूचकः । तथा वर्णाश्रमादीनां भेदो व्यावृत्तिसूचकः ॥ 2\.48॥ यथाऽनेकायुधानां च भेदो युद्धजयप्रदः । तथा वर्णाश्रमादीनां भेदो ज्ञानजयप्रदः ॥ 2\.49॥ यथा बहूनां पुष्पाणां भेदो भोगसमृद्धिदः । तथा वर्णाश्रमादीनां भेदो धर्मसमृद्धिदः ॥ 2\.50॥ यथा शुक्लादिवर्णानां भेदः चक्षुःसुखङ्करः । तथा वर्णाश्रमादीनां भेदो जनसुखङ्करः ॥ 2\.51॥ ततो वर्णाश्रमाचारे न वैरं परिकल्पयेत् । यदा वर्णाश्रमादीनां शात्रवं स्यात् परस्परम् ॥ 2\.52॥ तदा लोकस्य संहारः स्वाङ्गैर्देहस्य नाशवत् । वर्णानामाश्रमाणां च सङ्करो धर्मनाशकः ॥ 2\.53॥ मल्लोकपाशदोऽसि त्वं ततस्त्वां शिक्षयाम्यहम् । यदा वर्णाश्रमादीनां यत्र लोपः प्रजायते ॥ 2\.54॥ तत्र स्थित्वा प्रसन्नस्त्वं धार्मिकावनदो भव । हिडिम्भ स्त्रीषु दुष्टासु जायते वर्णसङ्करः ॥ 2\.55॥ स कालः कलिरित्युक्तो लोकधर्मविनाशकः । अदृशूला जनपदाः शिवशूलाः चतुष्पदाः ॥ 2\.56॥ प्रमदाः केशशूलिन्यो जनकाः पाकशूलिनः । स्वदेहशूलिनः सर्वे प्रभवन्ति कलौ युगे ॥ 2\.57॥ तस्मात् वर्णाश्रमादीनां रक्षको भव सन्ततम् । व्यावहारिकलोकेऽस्मिन् इदं कार्यं त्वया शृणु ॥ 2\.58॥ सर्वेषां कर्मणा जातिः नान्यथा कल्पकोटिभिः । पश्वादीनां यथा जातिः जन्मनैव च नान्यथा ॥ 2\.59॥ साऽपि स्थूलस्य देहस्य भौतिकस्य न चात्मनः । तथापि देहेऽहम्मानात् आत्मा विप्रादिसञ्ज्ञितः ॥ 2\.60॥ स्वस्वरूपापरिज्ञानात् देहेऽहम्मान आत्मनः । अपरिज्ञानमप्यस्य चाविद्यावासनाबलात् ॥ 2\.61॥ यस्यापरोक्षविज्ञानं अस्ति श्रीगुर्वनुग्रहात् । तस्य नास्ति नियोज्यत्वं इति मे निश्चिता मतिः ॥ 2\.62॥ अस्ति चेत् ब्रह्मविज्ञानं स्त्रियो वा पुरुषस्य वा । वर्णाश्रमसमाचारः तस्य नास्त्येव सर्वदा ॥ 2\.63॥ अविज्ञायात्मविज्ञानं ये स्ववर्णाश्रमादिकान् । त्यजन्ति मूढात्मानस्ते पतन्त्येव न संशयः ॥ 2\.64॥ हिडिम्भ निस्संशयभावतस्त्वं दृढं भजन्मां सुविहारको भव । मदङ्घ्रिभक्तस्य सदाऽस्तु निर्भयं पुनश्च किं पृच्छसि मां महामते ॥ 2\.65॥ इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे सर्वत्र समभावनानाम द्वितीयोऽध्यायः ॥ 2॥ \medskip\hrule\medskip अथ तृतीयोऽध्यायः अज्ञानमूलम् हिडिम्भ उवाच\- स्वामिन् रहस्यं मे ब्रूहि देवानां देहिनां विभो । यद्भावनाबलेनैव प्राणी मोक्षमवाप्नुयात् ॥ 3\.1॥ श्रीभिक्षुरुवाच\- रहस्यं ते प्रवक्ष्यामि समासेन सविस्तरात् । श्रद्धया शृणु शैरेय सर्वसिद्धिकरं परम् ॥ 3\.2॥ सर्वेषां कारणं साक्षात् परतत्त्वमवस्थितम् । त्वगसृङ्मांसमेदोऽस्थिमज्जाषट्कौशिके स्वयम् ॥ 3\.3॥ पाञ्चभौतिकदेहेऽस्मिन् शिवश्शिवतरोऽस्म्यहम् । शिवः पञ्चमुखोऽहन्तु षण्मुखस्तत उच्यते ॥ 3\.4॥ आवयोरैक्यभावो हि मुक्तिहेतुर्हि प्राणिनाम् । शिवपञ्चमुखान्येव ब्रह्माण्डे पञ्चदेवताः ॥ 3\.5॥ कार्यं ब्रह्मा महीभागे कायं विष्णुर्जलाशये । कार्यं रुद्रोऽग्निभागे च वाय्वंशे चेश्वरः परः ॥ 3\.6॥ आकाशांशे शरीरस्य स्थितस्साक्षात् सदाशिवः । शरीरस्य बहिर्भागे विराडात्मा स्थितस्सदा ॥ 3\.7॥ अन्तर्भागे स्वराडात्मा सम्राड्देहस्य मध्यमे । ज्ञानेन्द्रियेषु मनसि श्रोत्रादिषु च पञ्चसु ॥ 3\.8॥ मम षड्वदनान्येव ग्लौदिग्वाय्वर्कवार्वराः । भूमिश्च कायभूताः स्युः पञ्चहस्तो गणेश्वरः ॥ 3\.9॥ कर्मेन्द्रियस्वरूपश्च पादपाण्यादिषु क्रमात् । त्रिविक्रमेन्द्र वह्व्याख्याः कायभूताः प्रजापतिः ॥ 3\.10॥ मित्रश्चापि तथा प्राणे सूत्रात्मा सुस्थितस्सदा । चतुर्मुखोऽन्तः करणे तदवस्थासु च क्रमात् ॥ 3\.11॥ चन्द्रमा मनसि प्रोक्तो बुद्धौ तु स बृहस्पतिः । अहङ्कारे च कालाग्निः रुद्रश्चित्ते शिवः स्थितः ॥ 3\.12॥ भूतप्रेतपिशाचाद्याः देहस्यास्थिषु संस्थिताः । मज्जाख्ये पितृगन्धर्वाः रोमसु क्षुद्रदेवताः ॥ 3\.13॥ सर्वाश्च राक्षसाश्चैव स्थिताः स्नायुषु सर्वशः । वर्तन्ते देवतास्सर्वाः देहेऽस्मिन्नेव संस्थिताः ॥ 3\.14॥ त्रिमूर्तिनां तु यो ब्रह्मा तस्य घोराभिधा तनुः । दक्षिणाक्षिणि जन्तूनां शान्ताख्या च तनुस्तथा ॥ 3\.15॥ वर्तन्ते वामनेत्रे चाप्यन्तर्भागे तयोः पुनः । बहिर्भागे सूर्यचन्द्रौ वर्तेते कन्धरे तथा ॥ 3\.16॥ त्रिमूर्तीनां तु यो विष्णुः शान्तो घोरोऽन्ततो बहिः । त्रिमूर्तीनां तु यो रुद्रः शान्तो घोरोऽन्ततो बहिः ॥ 3\.17॥ चिच्छक्तिः परमा देहमध्ये कुण्डलिनी स्थिता । मायाशक्तिर्ललाटाग्रे तन्मध्ये नादरूपिणी ॥ 3\.18॥ अपरांशे बिन्दुमयी तस्य शक्तिः स्थिता स्वयम् । जीवात्मा बिन्दुमध्ये तु सूक्ष्मरूपः प्रकाशते ॥ 3\.19॥ हृदये स्थूलरूपेण तयोर्मध्ये तु मध्यमः । हृन्मध्ये तु महालक्ष्मीः जिह्वायां तु सरस्वती ॥ 3\.20॥ रुद्राणी सह रुद्रेण हृदये वर्तते सदा । ईश्वरस्सर्वत्र देहे सर्वसाक्षी सदाशिवः ॥ 3\.21॥ ज्ञा सम्यक् नवतां देहे सकला देवता अमूः । प्रत्यगात्मतया भान्ति देवतारूपतोऽपि च ॥ 3\.22॥ वेदमार्गेकनिष्ठानां विशुद्धानां तु विग्रहे । देवतारूपतो भान्ति न भाति प्रत्यगात्मना ॥ 3\.23॥ तान्त्रिकाणां शरीरे तु वर्तन्ते न प्रकाशकाः । शुद्धभावात् यथाजातप्राणिनां सर्वदेवताः ॥ 3\.24॥ तिरोभूततया नित्यं वर्तन्ते न स्वरूपतः । अतश्च भोगमोक्षार्थी शरीरं देवतामयम् ॥ 3\.25॥ स्वकीयं परकीयं च पूजयेत् सुविशेषतः । नावमानं सदा कुर्यात् मोहतो वापि बुद्धिमान् ॥ 3\.26॥ यदि कुर्यात् प्रमादेन पतत्येव भवार्णवे । दुर्वृत्तमपि मूर्खं च पूजयेत् देवतात्मना ॥ 3\.27॥ देवतारूपतः पश्यन् मुच्यते जन्मबन्धनात् । मोहेनापि सदा नैव कुर्यादप्रियभाषणम् ॥ 3\.28॥ यदि कुर्यात् प्रमादेन हन्ति तं परदेवता । देहे तु न क्षतं कुर्यात् अस्त्रशस्त्रनखादिभिः ॥ 3\.29॥ तथा न लोहितं कुर्यात् यदि कुर्यात् पतत्यधः । एषा सनातनी विद्या भोगमोक्षप्रदायिनी ॥ 3\.30॥ मयैव कथिता नित्या सर्वलोकोपकारिणी । कथिताऽभूते हिडिम्भ सर्वं ब्रह्ममयं जगत् ॥ 3\.31॥ ब्रह्माण्डेऽपि च पिण्डाण्डे सर्वत्र ब्रह्मभावतः । तत्त्वमेवास्यहं चासि देवदेव सुखी भव ॥ 3\.32॥ इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे अज्ञानमूलं नाम तृतीयोऽध्यायः ॥ 3॥ \medskip\hrule\medskip अथ चतुर्थोऽध्यायः ज्ञानोत्पत्तिः हिडिम्भ उवाच\- सङ्कोचो देहयात्रायां प्राणिनां अस्ति षण्मुख । तेषु ज्ञानार्थिनां बुद्धिरुपक्षीणा भवेत्किल ॥ 4\.1॥ तद्धेतोः ज्ञानसम्पत्तिः देहयात्रा च दुर्लभा । तस्यास्तस्याश्च सौलभ्यं कथं भवति सद्गुरो ॥ 4\.2॥ श्रीभिक्षुरुवाच\- हन्त तात प्रवक्ष्यामि ज्ञानोत्पत्तेस्तु कारणम् । विना येन शिवज्ञानं न जायेत कथञ्चन ॥ 4\.3॥ मुमुक्षुरतिसन्तुष्टः सिद्ध्यत्येव गतिर्मम । इति निश्चयबुद्धिस्तु प्रतिबन्धनिवृत्तये ॥ 4\.4॥ देवतास्सकला नित्यं प्रार्थयेन्मतिमुत्तमः । अधिकारी भवेत्तत्र जन्मना कर्मणा द्विजः ॥ 4\.5॥ शन्नो मित्रश्शं वरुणः शन्नो भवतु चार्यमा । शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुरुक्रमः ॥ 4\.6॥ नमोऽस्तु ब्रह्मणे वायो नमोऽस्तु तव शोभनम् । त्वमेव साक्षाद् ब्रह्मासि त्वां वदिष्यामि शङ्करम् ॥ 4\.7॥ ऋतं च सत्यं चाहं त्वां वदिष्यामि समाहितः । तन्मामवतु कल्याणं तद्वक्तारं च शोभनम् ॥ 4\.8॥ मां भूयोऽवतु वक्तारं अपि चावतु शोभनम् । शान्तिः शान्तिः पुनः शान्तिः दोषत्रयनिवृत्तये ॥ 4\.9॥ कृत्वैवं प्रार्थनां आत्मज्ञानार्थं मतिमान् सदा । तस्य विज्ञानसम्पत्तिः क्रमतो जायते ध्रुवम् ॥ 4\.10॥ जपेन्नित्यं गुरोर्लब्ध्वा मन्त्रं यश्छन्दसामिति । मे गोपायेति पर्यन्तम् ज्ञानोत्पत्तेश्च कारणम् ॥ 4\.11॥ शताक्षरां च गायत्रीं जपेन्नित्यं दिने दिने । तन्मन्त्रपूतोदकेन स्नानपानादिनाऽपि च ॥ 4\.12॥ ज्ञानोत्पत्तिर्भवत्येव शिवभक्त्या च सन्ततम् । उपायमपरं चापि ब्रवीमि शृणु सादरम् ॥ 4\.13॥ गुरोर्भक्तिर्दृढा यस्य स्वतो ज्ञानं प्रजायते । बहूनां जन्मनामन्ते गुरुभक्तिः प्रजायते ॥ 4\.14॥ गुरुभक्तियुते जन्तौ ज्ञानोत्पत्तिर्न संशयः । यथाकथञ्चित् स भवेत् ब्राह्मणो जायते भुवि ॥ 4\.15॥ ब्राह्मणो गुरुभक्तस्तु श्रुतिज्ञानात् प्रमुच्यते । श्रुतिप्रामाण्यबुद्धिर्हि मोक्षस्य गतिरुच्यते ॥ 4\.16॥ प्रारब्धं पुष्यति वपुः इति निश्चित्य चेतसा । धैर्यमालम्ब्य यत्नेन तूष्णीं स्थितिरपि स्वयम् ॥ 4\.17॥ वैदेकानां भवेद् ज्ञानजनने कारणं सदा । सङ्कोचो देहयात्रायां तदृशानां भवेत्खलु ॥ 4\.18॥ अतः सङ्कोचहानाय चावहन्तीति मन्त्रतः । आज्येनान्नेन चोभाभ्यां जुहुयाच्च दिने दिने ॥ 4\.19॥ तदशक्तः स्मरेन्नित्यं मन्त्रं वा श्रद्धया सह । ब्रह्मचारी गृहस्थो वा वानप्रस्थश्च भिक्षुकः ॥ 4\.20॥ नित्यं आचार्यशुश्रूषां प्रकुर्यात् भक्तिपूर्वकम् । प्राणिनां तादृशानां तु लोकयात्रा भवेत्स्वयम् ॥ 4\.21॥ अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ 4\.22॥ अहमेव परं साक्षात् अहमेव सदाशिवः । अहमेव जगत्साक्षी चाहमेव जगद्गुरुः ॥ 4\.23॥ नित्यं लिङ्गे महादेवं पूजयेत् भक्तिमान्नरः । वेदान्तश्रवणं कुर्यात् मननं च समाहितः ॥ 4\.24॥ रुद्राध्यायी भवेन्नित्यं रुद्राक्षाभरणो भवेत् । भस्मत्रिपुण्ड्रधारी च ज्ञानवान्मां प्रपद्यते ॥ 4\.25॥ शम्भोर्ममैक्यभावो हि मायाऽविद्याविनाशकः । उक्तसाधनसम्पन्नः ज्ञानाद् भस्माधिगच्छति ॥ 4\.26॥ शिवस्वरूपं परमं भासनात् भस्मसञ्ज्ञितम् । तदेव स्वीयमायोत्थप्रपञ्चे जलसूर्यवत् ॥ 4\.27॥ अनुप्रविष्टं तद्रूपं भस्मलेशमुदाहृतम् । तेन लेशेन देवेशः प्रतिबिम्बेन भस्मना ॥ 4\.28॥ स्वतन्त्रो बिम्बभूतस्तु सदैवोद्धूलितः शिवः । सदैव पूजनीयस्तु ब्रह्मविष्ण्वादिभिः सुरैः ॥ 4\.29॥ सोऽहं चाहं स एवास्मिन् विषये मास्तु संशयः । आवयोरन्तरं नास्ति तात शब्दार्थयोरिव ॥ 4\.30॥ तत्प्रसादेन सर्वेषां देवत्वं न स्वभावतः । स्वभावादेव देवत्वं देवदेवस्य मेऽपि च ॥ 4\.31॥ तं विदित्वा विमुच्यन्ते शान्ता दान्ता मुनीश्वराः । गृहस्थाश्च तथैवान्ये सत्यधर्मपरायणाः ॥ 4\.32॥ भस्मसञ्छन्नसर्वाङ्गाः त्रिपुण्ड्राङ्कितमस्तकाः । रुद्राक्षमालाभरणाः श्रीषडक्षरजापकाः ॥ 4\.33॥ नित्यं देवाचर्नपराः सत्क्रियादग्धकिल्बिषाः । एवं ज्ञानार्थिनां सम्यक् साधनानि बहूनि च ॥ 4\.34॥ सन्ति तेषां मुख्यतमानीदानीं कथितानि वै । ज्ञानं वेदान्तविज्ञानं ब्रह्मात्मैकत्वगोचरम् ॥ 4\.35॥ सम्पादनीयं तज्ज्ञानं ज्ञानान्मुच्येत बन्धनात् । मदुक्तार्तेषु विश्वासं हिडिम्भ कुरु सन्ततम् ॥ 4\.36॥ सर्वसौलभ्यमेवाहं उपायं वच्मि सादरम् । मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ॥ 4\.37॥ अहं त्वा सर्वकष्टेभ्यो मोक्षयिष्यामि मा शुचः । एवमेव वचस्साक्षात् सद्गुरोः करुणामृतम् ॥ 4\.38॥ देवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन । त्वमेव तत्र दृष्टान्तरूपोऽगस्त्यकृपोदितः ॥ 4\.39॥ इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे ज्ञानोत्पत्तिर्नाम चतुर्थोऽध्यायः ॥ 4॥ \medskip\hrule\medskip अथ पञ्चमोऽध्यायः मायामोहजालम् हिडिम्भ उवाच\- अहो सर्वमिदं ब्रह्म बद्धो मुक्तश्च कः पुनः । सर्वमाश्वर्यमेव स्यात् मन्मनः क्लिश्यते प्रभो ॥ 5\.1॥ सद्गुरो भगवन् स्वामिन् किमर्थं जगदीदृशम् । उच्चावचं भाति ब्रह्म मायामूलं च मे वद ॥ 5\.2॥ श्रीभिक्षुरुवाच\- मायाऽविद्या विशुद्धा चित् जीव आत्मा च वासना । व्यावहारिकसत्तायां षडस्माकं अनादयः ॥ 5\.3॥ व्यावहारिकसर्वस्वं मिथ्यैव परमार्थतः । त्रैकालिकाबाध्यवस्तु सच्चिदानन्दलक्षणम् ॥ 5\.4॥ ब्रह्मैकमेव सत्यं हि तदात्मा परिकीर्तितः । स्वस्वरूपानुसन्धाने ज्ञाने सर्वं विलीयते ॥ 5\.5॥ बद्धो मुक्त इति व्याख्या गुणतो नैव वस्तुतः । गुणस्तु मायामूलत्वात् न ते मोक्षो न बन्धनम् ॥ 5\.6॥ वक्ष्ये शृणु समासेन सर्वसाधनमुत्तमम् । व्यावहारिकलोकानां उद्धारार्थं हिडिम्भक ॥ 5\.7॥ अपेक्षितार्थः सर्वेषां भुक्तिर्मुक्तिश्च सर्वदा । मुक्तिर्नानाविधा प्रोक्ता मया वेदानुसारतः ॥ 5\.8॥ तत्र सायुज्यरूपाया मुक्तेः साक्षात्तु साधनम् । सम्यक् ज्ञानं न कर्मोक्तं न तयोश्च समुच्चयः ॥ 5\.9॥ नित्यसिद्धाऽथवा मुक्तिः साध्यरूपा द्वयोर्गतिः । नित्यसिद्धा तु सर्वेषां आत्मरूपाऽथवाऽपरा ॥ 5\.10॥ आत्मरूपैव चेन्मुक्तिः नित्यप्राप्ता हि सात्मनः । नित्यप्राप्तस्य चाप्राप्तिः विभ्रमः खलु देहिनाम् ॥ 5\.11॥ विभ्रमस्य निवृत्त्या सा प्राप्तेति व्यपदिश्यते । विभ्रमस्य निवृत्तिस्तु सिद्ध्यत्यज्ञाननाशनात् ॥ 5\.12॥ अज्ञानस्य विनाशस्तु ज्ञानादेव न चान्यतः । ज्ञानादज्ञाननाशस्तु प्रसिद्धस्सर्वदेहिनाम् ॥ 5\.13॥ अपरा सा परा मुक्तिः आत्मरूपैव चेन्मतम् । तथापि मुक्तिः प्राप्या वा नाप्राप्या वाऽऽत्मना भवेत् ॥ 5\.14॥ प्राप्या चेत् आत्मना मुक्तिः अप्राप्तप्राप्तिरेव सा । अप्राप्तप्राप्तिरप्यस्य सम्बन्धो वैक्यमेव च ॥ 5\.15॥ स सम्बन्धश्च साध्यो वा नित्यो वा साध्य एव चेत् । अनित्यस्स तु सम्बन्धो भवेन्नित्यो न सर्वदा ॥ 5\.16॥ साध्यानामपि भावानां अनित्यत्वं व्यवस्थितम् । अभावस्य न साध्यत्वं प्रध्वंसाख्यस्य सर्वदा ॥ 5\.17॥ साध्यत्वाख्यस्तु धर्मश्च नैवाभावाश्रयो भवेत् । नित्यो यदि स सम्बन्धः तर्हि सम्बन्धसञ्ज्ञिता ॥ 5\.18॥ मुक्तिश्च नित्यसिद्धैव मुमुक्षोरात्मनो भवेत् । तथापि नित्यप्राप्ताया मुक्तेः प्राप्तिस्तु पूर्ववत् ॥ 5\.19॥ विज्ञानेनैव नान्येन सत्यमुक्तं चिदात्मकम् । अप्राप्तप्राप्तिरूपाय मुक्तेरैक्यं भवेद्यदि ॥ 5\.20॥ तन्न युक्तं द्वयोरैक्यं न सिद्ध्यति कदाचन । भिन्नयोः भेदनाशे वा मुक्तिर्भेदे स्थितेऽथवा ॥ 5\.21॥ भेदनाशे तयोरैक्यं घटते नात्र संशयः । भेदे सति भवेदैक्यं इति चेत् तन्न सङ्गतम् ॥ 5\.22॥ भेदस्य सन्निधानैक्यं विरोधान्नैव सिद्ध्यति । न प्राप्या ह्यात्मना मुक्तिः इति चेत् तन्न सङ्गतम् ॥ 5\.23॥ अप्राप्यायास्तु मुक्तेश्च नास्त्यपेक्षा हि साधने । साधने सति सा मुक्तिः अप्राप्यैव सदा खलु ॥ 5\.24॥ न नित्यसिद्धा सा मुक्तिः साध्यरूपैव चेन्मतम् । साध्यत्वे सत्यनित्यत्वं पूर्वमेवाभिभाषितम् ॥ 5\.25॥ प्रध्वंसस्य तु नित्यत्वं सर्वशो न भविष्यति । अचिद्रूपस्य सर्वस्य विनाशो गम्यते यतः ॥ 5\.26॥ भावत्वे सति साध्यत्वात् विनाशश्चेतनस्य तु । प्रध्वंसस्य तु साध्यत्वेऽप्यभावत्वेन हेतुना ॥ 5\.27॥ न सिद्ध्यति विनाशश्चेत् तच्च नैव सुसङ्गतम् । प्रागभावसमाख्यस्याप्यनित्यत्वस्य दर्शनात् ॥ 5\.28॥ प्रागभावस्य साध्यत्वाभावे सत्यप्यभावतः । अनित्यत्वं यदिष्येत प्रध्वंसस्यापि तत्समम् ॥ 5\.29॥ भावानामप्यभावानां साध्यानां च हिडिम्भक । असाध्यानां च सर्वेषां अनित्यत्वे प्रयोजकम् ॥ 5\.30॥ अचेतनत्वमेवोक्तं नेतरद्व्यभिचारतः । चेतनस्य तु नित्यत्वं श्रुतिराह सनातनी ॥ 5\.31॥ तस्मादुक्तप्रकारेण मुक्तिः सायुज्यरूपिणी । ज्ञानलभ्या क्रियामात्रात् न लभ्या न समुच्चयात् ॥ 5\.32॥ ज्ञानं नामाखिलं चेदं मद्रूपेणावभासनम् । क्रिया तु कारणापेक्षा न ज्ञानालम्बिनी सदा ॥ 5\.33॥ अतः क्रियाया ज्ञानेन विरोधादेव सर्वदा । समुच्चयो न युज्येत कुतस्तेन परा गतिः ॥ 5\.34॥ सारूप्याख्या तु सा मुक्तिः सामीप्याख्या च याऽपरा । सालोक्याख्या च या तासां केवलं कर्म साधनम् ॥ 5\.35॥ ऐहिकामुष्मिकाकारा मुक्तयः सर्वदेहिनाम् । कर्मणैव हि सिद्ध्यन्ति न ज्ञानेन विरोधतः ॥ 5\.36॥ ज्ञानं कर्म च वेदोक्तमेव नान्योदितं भवेत् । अन्योदितं तु मन्यन्ते व्यवहारे विवेकिनाम् ॥ 5\.37॥ अपेक्ष्य बुद्धिं विज्ञानं कर्म चेति विधीयते । तयापि व्यवहारे ते व्यावहारिकसिद्धिदे ॥ 5\.38॥ वेदश्शिवः शिवोऽहं वै सर्वं ब्रह्ममयं जगत् । वेदनिन्दा न कर्तव्या ज्ञानिना यत्रकुत्रचित् ॥ 5\.39॥ तस्मात्सर्वत्र नास्तिक्यं न कुर्यान्मे मतिसत्तमः । नास्तिक्यादेव सर्वेषां संसारे परिवर्तनम् ॥ 5\.40॥ अस्तीत्येवोपलब्धव्यः परमात्मा श्रुतेस्स्वयम् । लीलामात्रं प्रभोर्जन्म संसारपरिवर्तनम् ॥ 5\.41॥ धर्माधर्मै पुण्यपापे प्राणिनां कर्मबन्धनम् । भस्मसात्कुरुते ज्ञानवह्निः संसारवासनाम् ॥ 5\.42॥ सर्वं त्यक्त्वैव मनसा येन त्यजसि तत्त्यज । स्वयमेव स्वयं साक्षात् किं वक्तव्यमतः परम् ॥ 5\.43॥ इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे मायामोहजालं नाम पञ्चमोऽध्यायः ॥ 5॥ \medskip\hrule\medskip अथ षष्ठोऽध्यायः जीवब्रह्मैक्यम् हिडिम्भ उवाच\- सर्वमुक्तं समासेन सद्गुरो मय्यनुग्रहात् त्वयैवाहं ब्रह्मविच्च न मे जन्म न मे मृतिः ॥ 6\.1॥ देहबुद्ध्या भवद्दासः जीवबुद्ध्या त्वदंशकः । आत्मबुद्ध्या त्वमेवाहं सद्गतोऽस्मिन् न संशयः ॥ 6\.2॥ अथ केन प्रयुक्तोऽहं कुर्वे कर्म जगद्गुरो । जीवन्मुक्तः सुखी तूष्णीं स्थास्यामीत्यब्रुवं मुने ॥ 6\.3॥ श्रीभिक्षुरुवाच\- सम्यग्व्यवसिता बुद्धिः हिडिम्भ तव तात्त्विके । अपि चेद्देहयात्रायां अवशस्त्वं हि मायया ॥ 6\.4॥ आधिकारिकजीवोऽसि मल्लोके पार्षदोऽसि च । आकल्पान्तं मयाऽज्ञप्तः कर्म कर्तुं त्वमर्हसि ॥ 6\.5॥ ब्रह्मणा सह मुक्तिः स्यात् प्रलये तव चानघ । कर्मतत्त्वं प्रवक्ष्यामि शृणु गुह्यं सनातनम् ॥ 6\.6॥ नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ 6\.7॥ नहि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ 6\.8॥ कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ 6\.9॥ सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वं एष वोऽस्त्विष्टकामधुक् ॥ 6\.10॥ देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परं अवाप्स्यथ ॥ 6\.11॥ इष्टान् भोगान् हि वो देवाः दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ 6\.12॥ यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जन्ते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ 6\.13॥ अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ 6\.14॥ यज्ञाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ 6\.14॥ ## repeat## यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म शैरेय मुक्तसङ्गः समाचर ॥ 6\.15॥ एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो व्यर्थजीवी स एव हि ॥ 6\.16॥ आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ 6\.17॥ इन्द्रियाणि हयानाहुः विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुः मनीषिणः ॥ 6\.18॥ यस्त्वविज्ञानवान् भवति अयुक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि दुष्टाश्चा इव सारथेः ॥ 6\.19॥ यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्चा इव सारथेः ॥ 6\.20॥ यस्त्वविज्ञानवान् भवत्यमनस्कः सदाऽशुचिः । न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ 6\.21॥ यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ 6\.22॥ विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति मत्पदं परमं शिवम् ॥ 6\.23॥ इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसश्च परा बुद्धिः बुद्धेरात्मा महान् परः ॥ 6\.24॥ महतः परमव्यक्तं अव्यक्तात् पुरुषः परः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः ॥ 6\.25॥ एष सर्वेषु भूतेषु गूढः आत्मा न प्रकाशते । दृश्यते त्वग्र्य्या बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ 6\.26॥ यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेत् ज्ञान आत्मनी । ज्ञानमात्मनि महति तद्यच्छेत् शान्त आत्मनि ॥ 6\.27॥ मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा । असक्तो ह्याचरन् कर्म परमाप्नोति नान्यथा । किं भवानिच्छति पुनर्निस्सन्देहो भवार्भक ॥ 6\.28॥ हिडिम्भ उवाच\- परमात्मन् गुरो भिक्षो त्वमेवाहं गतिर्मम । द्रष्टुमिच्छामि ते भूयो रूपं षाण्मुखमैश्वरम् ॥ 6\.29॥ भवदाज्ञावशः कुर्वे त्वदिष्टं कर्म नान्यथा । त्वत्षण्मुखत्वस्वरूपं ब्रह्म पिण्डाण्डयोः कथम् ॥ 6\.30॥ श्रीभिक्षुरुवाच\- ज्ञानेन्द्रियमनोबुद्धिः महदव्यक्तपूरुषः । पिण्डाण्डे षण्मुखानीति मदीयानि विभावय ॥ 6\.31॥ तदशक्तौ तु सर्वत्र ज्ञानेन्द्रियमनांसि च । दृश्यं जगच्च ब्रह्माणं विष्णुं रुद्रं तथेश्वरम् ॥ 6\.32॥ सदाशिवं शिवशतं ब्रह्माण्डे परिभावय । पश्य मे तादृशं रूपं मल्लोके स्कन्दनामके । मामेव शरणं गच्छ मय्यर्पितमना भव ॥ 6\.33॥ हिडिम्भ उवाच\- इत्युक्त्वा षाण्मुखैश्वर्यरूपं धृत्वाऽथ भिक्षुकः । स्कन्दलोकं जगामाथ सुब्रह्मण्यः शिखीन्द्रगः ॥ 6\.34॥ षाण्मुखैश्वर्यं ताद्रूप्यं तदानीन्तनवैभवम् । सर्वलोकेषु सर्वेषु दृष्ट्वा मयि च विस्मितः ॥ 6\.35॥ जडदेही कियत्कालं नीतोऽहं मामपि स्वयम् । न जानेऽथ स्वयं मन्दम् प्रबुद्धो व्यावहारिके ॥ 6\.36॥ जगतीत्थं चरिष्यामि स्वामिप्रेरणया यथा । गुहगीतामिमां श्रुत्वा धन्यो भवति मानवः ॥ 6\.37॥ अर्थानुसन्धानपरो मुक्त एव न संशयः । इयं चोक्ता तव मुने गुह्याद्गुह्यतरं खलु । न चाशुश्रूषवे वाच्या नाभक्ताय कदाचन ॥ 6\.38॥ इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे जीवब्रह्मैक्यं नाम षष्ठोऽध्यायः ॥ 6॥ OM तत्सत् ब्रह्मार्पणमस्तु ॥ ## Proofread by Sunder Hattangadi PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}