% Text title : hArItagItA % File name : haariitagiitaa.itx % Category : gItA, giitaa % Location : doc\_giitaa % Transliterated by : Professor Tokunaga in Kyoto system(?) then expanded % Proofread by : Sunder Hattangadi(sunderh at hotmail.com) % Latest update : June 2, 1998, March 24, 2013 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. hArItagItA ..}## \itxtitle{.. hArItagItA ..}##\endtitles ## अध्यायः 269 युधिष्ठिर उवाच किं शीलः किं समाचारः किं विद्यः किं परायनः । प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥ 1॥ भीष्म उवाच मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रियः । प्राप्नोति परमं स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥ 2॥ स्वगृहादभिनिःसृत्य लाभालाभे समो मुनिः । समुपोधेषु कामेषु निरपेक्षः परिव्रजेत् ॥ 3॥ न चक्षुषा न मनसा न वाचा दूसयेदपि । न प्रत्यक्षं परोक्षं वा दूसनं व्याहरेत्क्व चित् ॥ 4॥ न हिंस्यात्सर्वभूतानि मैत्रायण गतिश् चरेत् । नेदं जीवितमासाद्य वैरं कुर्वीत केन चित् ॥ 5॥ अतिवादांस्तितिक्षेत नाभिमन्येत्कथं चन । क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत् ॥ 6॥ प्रदक्षिणं प्रसव्यं च ग्राममध्ये न चाचरेत् । भैक्ष चर्यामनापन्नो न गच्छेत्पूर्वकेतितः ॥ 7॥ अविकीर्णः सुगुप्तश्च न वाचा ह्यप्रियं वदेत् । मृदुः स्यादप्रतिक्रूरो विस्रब्धः स्यादरोषणः ॥ 8॥ विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने । अतीते पात्रसञ्चारे भिक्षां लिप्सेत वै मुनिः ॥ 9॥ अनुयात्रिकमर्थस्य मात्रा लाभेष्वनादृतः । अलाभे न विहन्येत लाभश्चैनं न हर्षयेत् ॥ 10॥ लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः । अभिपूजित लाभं हि जुगुप्सेतैव तादृशः ॥ 11॥ न चान्न दोषान्निन्देत न गुणानभिपूजयेत् । शयासने विविक्ते च नित्यमेवाभिपूजयेत् ॥ 12॥ शून्यागरं वृक्षमूलमरण्यमथ वा गुहाम् । अज्ञातचर्यां गत्वान्यां ततोऽन्यत्रैव संविशेत् ॥ 13॥ अनुरोधविरोधाभ्यां समः स्यादचलो ध्रुवः । सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि ॥ 14॥ नित्यतृप्तः सुसंतुष्टः प्रसन्नवदनेन्द्रियः । विभीर्जप्यपरो मौनी वैराग्यं समुपाश्रितः ॥ 15॥ अभ्यस्तं भौतिकं पश्यन् भूतानामागतीं गतिम् । निस्पृहः समदर्शी च पक्वापक्वेन वर्तयन् । आत्मना यः प्रशान्तात्मा लघ्वाहारो जितेन्द्रियः ॥ 16॥ वाचो वेगं मनसः क्रोधवेगं विवित्सा वेगमुदरोपस्थ वेगम् । एतान्वेगान्विनयेद्वै तपस्वी निन्दा चास्य हृदयं नोपहन्यात् ॥ 17॥ मध्यस्थ एव तिष्ठेत प्रशंसा निन्दयोः समः । एतत्पवित्रं परमं परिव्राजक आश्रमे ॥ 18॥ महात्मा सुव्रतो दान्तः सर्वत्रैवानपाश्रितः । अपूर्व चारकः सौम्यो अनिकेतः समाहितः ॥ 19॥ वान प्रस्थगृहस्थाभ्यां न संसृज्येत कर्हि चित् । अज्ञातलिप्सां लिप्सेत न चैनं हर्ष आविशेत् ॥ 20॥ विजानतां मोक्ष एष श्रमः स्यादविजानताम् । मोक्षयानमिदं कृत्स्नं विदुषां हारितोऽब्रवीत् ॥ 21॥ अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्गृहात् । लोकास्तेजोमयास्तस्य तथानन्त्याय कल्पते ॥ 22॥ ॥ इति श्री महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि हारीतगीतायां अष्टसप्तत्यधिकद्विशततमोऽस्ध्याय ॥ ## Adhyaya number 269 in shAntiparva, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI) does not include verses 15-16. In Kinjavadekar's edition the adhyAya is 278. Proofread by Sunder Hattangadi (sunderh at hotmail.com) \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}