कपिल गीता

कपिल गीता

॥ ॐ नमो भगवते वासुदेवाय ॥ ०३२३००१० मैत्रेय उवाच ०३२३००११ पितृभ्यां प्रस्थिते साध्वी पतिमिङ्गितकोविदा ०३२३००१२ नित्यं पर्यचरत्प्रीत्या भवानीव भवं प्रभुम् ०३२३००२१ विश्रम्भेणात्मशौचेन गौरवेण दमेन च ०३२३००२२ शुश्रूषया सौहृदेन वाचा मधुरया च भोः ०३२३००३१ विसृज्य कामं दम्भं च द्वेषं लोभमघं मदम् ०३२३००३२ अप्रमत्तोद्यता नित्यं तेजीयांसमतोषयत् ०३२३००४१ स वै देवर्षिवर्यस्तां मानवीं समनुव्रताम् ०३२३००४२ दैवाद्गरीयसः पत्युराशासानां महाशिषः ०३२३००५१ कालेन भूयसा क्षामां कर्शितां व्रतचर्यया ०३२३००५२ प्रेमगद्गदया वाचा पीडितः कृपयाब्रवीत् ०३२३००६० कर्दम उवाच ०३२३००६१ तुष्टोऽहमद्य तव मानवि मानदायाः ०३२३००६२ शुश्रूषया परमया परया च भक्त्या ०३२३००६३ यो देहिनामयमतीव सुहृत्स देहो ०३२३००६४ नावेक्षितः समुचितः क्षपितुं मदर्थे ०३२३००७१ ये मे स्वधर्मनिरतस्य तपःसमाधि ०३२३००७२ विद्यात्मयोगविजिता भगवत्प्रसादाः ०३२३००७३ तानेव ते मदनुसेवनयावरुद्धान् ०३२३००७४ दृष्टिं प्रपश्य वितराम्यभयानशोकान् ०३२३००८१ अन्ये पुनर्भगवतो भ्रुव उद्विजृम्भ ०३२३००८२ विभ्रंशितार्थरचनाः किमुरुक्रमस्य ०३२३००८३ सिद्धासि भुङ्क्ष्व विभवान्निजधर्मदोहान् ०३२३००८४ दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभिः ०३२३००९१ एवं ब्रुवाणमबलाखिलयोगमाया ०३२३००९२ विद्याविचक्षणमवेक्ष्य गताधिरासीत् ०३२३००९३ सम्प्रश्रयप्रणयविह्वलया गिरेषद् ०३२३००९४ व्रीडावलोकविलसद्धसिताननाह ०३२३०१०० देवहूतिरुवाच ०३२३०१०१ राद्धं बत द्विजवृषैतदमोघयोग ०३२३०१०२ मायाधिपे त्वयि विभो तदवैमि भर्तः ०३२३०१०३ यस्तेऽभ्यधायि समयः सकृदङ्गसङ्गो ०३२३०१०४ भूयाद्गरीयसि गुणः प्रसवः सतीनाम् ०३२३०१११ तत्रेतिकृत्यमुपशिक्ष यथोपदेशं ०३२३०११२ येनैष मे कर्शितोऽतिरिरंसयात्मा ०३२३०११३ सिद्ध्येत ते कृतमनोभवधर्षिताया ०३२३०११४ दीनस्तदीश भवनं सदृशं विचक्ष्व ०३२३०१२० मैत्रेय उवाच ०३२३०१२१ प्रियायाः प्रियमन्विच्छन्कर्दमो योगमास्थितः ०३२३०१२२ विमानं कामगं क्षत्तस्तर्ह्येवाविरचीकरत् ०३२३०१३१ सर्वकामदुघं दिव्यं सर्वरत्नसमन्वितम् ०३२३०१३२ सर्वर्द्ध्युपचयोदर्कं मणिस्तम्भैरुपस्कृतम् ०३२३०१४१ दिव्योपकरणोपेतं सर्वकालसुखावहम् ०३२३०१४२ पट्टिकाभिः पताकाभिर्विचित्राभिरलङ्कृतम् ०३२३०१५१ स्रग्भिर्विचित्रमाल्याभिर्मञ्जुशिञ्जत्षडङ्घ्रिभिः ०३२३०१५२ दुकूलक्षौमकौशेयैर्नानावस्त्रैर्विराजितम् ०३२३०१६१ उपर्युपरि विन्यस्त निलयेषु पृथक्पृथक् ०३२३०१६२ क्षिप्तैः कशिपुभिः कान्तं पर्यङ्कव्यजनासनैः ०३२३०१७१ तत्र तत्र विनिक्षिप्त नानाशिल्पोपशोभितम् ०३२३०१७२ महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः ०३२३०१८१ द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटवत् ०३२३०१८२ शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिश्रितम् ०३२३०१९१ चक्षुष्मत्पद्मरागाग्र्यैर्वज्रभित्तिषु निर्मितैः ०३२३०१९२ जुष्टं विचित्रवैतानैर्महार्हैर्हेमतोरणैः ०३२३०२०१ हंसपारावतव्रातैस्तत्र तत्र निकूजितम् ०३२३०२०२ कृत्रिमान्मन्यमानैः स्वानधिरुह्याधिरुह्य च ०३२३०२११ विहारस्थानविश्राम संवेशप्राङ्गणाजिरैः ०३२३०२१२ यथोपजोषं रचितैर्विस्मापनमिवात्मनः ०३२३०२२१ ईदृग्गृहं तत्पश्यन्तीं नातिप्रीतेन चेतसा ०३२३०२२२ सर्वभूताशयाभिज्ञः प्रावोचत्कर्दमः स्वयम् ०३२३०२३१ निमज्ज्यास्मिन्ह्रदे भीरु विमानमिदमारुह ०३२३०२३२ इदं शुक्लकृतं तीर्थमाशिषां यापकं नृणाम् ०३२३०२४१ सा तद्भर्तुः समादाय वचः कुवलयेक्षणा ०३२३०२४२ सरजं बिभ्रती वासो वेणीभूतांश्च मूर्धजान् ०३२३०२५१ अङ्गं च मलपङ्केन सञ्छन्नं शबलस्तनम् ०३२३०२५२ आविवेश सरस्वत्याः सरः शिवजलाशयम् ०३२३०२६१ सान्तः सरसि वेश्मस्थाः शतानि दश कन्यकाः ०३२३०२६२ सर्वाः किशोरवयसो ददर्शोत्पलगन्धयः ०३२३०२७१ तां दृष्ट्वा सहसोत्थाय प्रोचुः प्राञ्जलयः स्त्रियः ०३२३०२७२ वयं कर्मकरीस्तुभ्यं शाधि नः करवाम किम् ०३२३०२८१ स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम् ०३२३०२८२ दुकूले निर्मले नूत्ने ददुरस्यै च मानदाः ०३२३०२९१ भूषणानि परार्ध्यानि वरीयांसि द्युमन्ति च ०३२३०२९२ अन्नं सर्वगुणोपेतं पानं चैवामृतासवम् ०३२३०३०१ अथादर्शे स्वमात्मानं स्रग्विणं विरजाम्बरम् ०३२३०३०२ विरजं कृतस्वस्त्ययनं कन्याभिर्बहुमानितम् ०३२३०३११ स्नातं कृतशिरःस्नानं सर्वाभरणभूषितम् ०३२३०३१२ निष्कग्रीवं वलयिनं कूजत्काञ्चननूपुरम् ०३२३०३२१ श्रोण्योरध्यस्तया काञ्च्या काञ्चन्या बहुरत्नया ०३२३०३२२ हारेण च महार्हेण रुचकेन च भूषितम् ०३२३०३३१ सुदता सुभ्रुवा श्लक्ष्ण स्निग्धापाङ्गेन चक्षुषा ०३२३०३३२ पद्मकोशस्पृधा नीलैरलकैश्च लसन्मुखम् ०३२३०३४१ यदा सस्मार ऋषभमृषीणां दयितं पतिम् ०३२३०३४२ तत्र चास्ते सह स्त्रीभिर्यत्रास्ते स प्रजापतिः ०३२३०३५१ भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा ०३२३०३५२ निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत ०३२३०३६१ स तां कृतमलस्नानां विभ्राजन्तीमपूर्ववत् ०३२३०३६२ आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम् ०३२३०३७१ विद्याधरीसहस्रेण सेव्यमानां सुवाससम् ०३२३०३७२ जातभावो विमानं तदारोहयदमित्रहन् ०३२३०३८१ तस्मिन्नलुप्तमहिमा प्रिययानुरक्तो ०३२३०३८२ विद्याधरीभिरुपचीर्णवपुर्विमाने ०३२३०३८३ बभ्राज उत्कचकुमुद्गणवानपीच्यस् ०३२३०३८४ ताराभिरावृत इवोडुपतिर्नभःस्थः ०३२३०३९१ तेनाष्टलोकपविहारकुलाचलेन्द्र ०३२३०३९२ द्रोणीष्वनङ्गसखमारुतसौभगासु ०३२३०३९३ सिद्धैर्नुतो द्युधुनिपातशिवस्वनासु ०३२३०३९४ रेमे चिरं धनदवल्ललनावरूथी ०३२३०४०१ वैश्रम्भके सुरसने नन्दने पुष्पभद्रके ०३२३०४०२ मानसे चैत्ररथ्ये च स रेमे रामया रतः ०३२३०४११ भ्राजिष्णुना विमानेन कामगेन महीयसा ०३२३०४१२ वैमानिकानत्यशेत चरल्लोकान्यथानिलः ०३२३०४२१ किं दुरापादनं तेषां पुंसामुद्दामचेतसाम् ०३२३०४२२ यैराश्रितस्तीर्थपदश्चरणो व्यसनात्ययः ०३२३०४३१ प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान्स्वसंस्थया ०३२३०४३२ बह्वाश्चर्यं महायोगी स्वाश्रमाय न्यवर्तत ०३२३०४४१ विभज्य नवधात्मानं मानवीं सुरतोत्सुकाम् ०३२३०४४२ रामां निरमयन्रेमे वर्षपूगान्मुहूर्तवत् ०३२३०४५१ तस्मिन्विमान उत्कृष्टां शय्यां रतिकरीं श्रिता ०३२३०४५२ न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता ०३२३०४६१ एवं योगानुभावेन दम्पत्यो रममाणयोः ०३२३०४६२ शतं व्यतीयुः शरदः कामलालसयोर्मनाक् ०३२३०४७१ तस्यामाधत्त रेतस्तां भावयन्नात्मनात्मवित् ०३२३०४७२ नोधा विधाय रूपं स्वं सर्वसङ्कल्पविद्विभुः ०३२३०४८१ अतः सा सुषुवे सद्यो देवहूतिः स्त्रियः प्रजाः ०३२३०४८२ सर्वास्ताश्चारुसर्वाङ्ग्यो लोहितोत्पलगन्धयः ०३२३०४९१ पतिं सा प्रव्रजिष्यन्तं तदालक्ष्योशती बहिः ०३२३०४९२ स्मयमाना विक्लवेन हृदयेन विदूयता ०३२३०५०१ लिखन्त्यधोमुखी भूमिं पदा नखमणिश्रिया ०३२३०५०२ उवाच ललितां वाचं निरुध्याश्रुकलां शनैः ०३२३०५१० देवहूतिरुवाच ०३२३०५११ सर्वं तद्भगवान्मह्यमुपोवाह प्रतिश्रुतम् ०३२३०५१२ अथापि मे प्रपन्नाया अभयं दातुमर्हसि ०३२३०५२१ ब्रह्मन्दुहितृभिस्तुभ्यं विमृग्याः पतयः समाः ०३२३०५२२ कश्चित्स्यान्मे विशोकाय त्वयि प्रव्रजिते वनम् ०३२३०५३१ एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो ०३२३०५३२ इन्द्रियार्थप्रसङ्गेन परित्यक्तपरात्मनः ०३२३०५४१ इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस्त्वयि मे कृतः ०३२३०५४२ अजानन्त्या परं भावं तथाप्यस्त्वभयाय मे ०३२३०५५१ सङ्गो यः संसृतेर्हेतुरसत्सु विहितोऽधिया ०३२३०५५२ स एव साधुषु कृतो निःसङ्गत्वाय कल्पते ०३२३०५६१ नेह यत्कर्म धर्माय न विरागाय कल्पते ०३२३०५६२ न तीर्थपदसेवायै जीवन्नपि मृतो हि सः ०३२३०५७१ साहं भगवतो नूनं वञ्चिता मायया दृढम् ०३२३०५७२ यत्त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात् इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने त्रयोविंशोऽध्यायः ॥ २३ ॥
०३२४००१० मैत्रेय उवाच ०३२४००११ निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः ०३२४००१२ दयालुः शालिनीमाह शुक्लाभिव्याहृतं स्मरन् ०३२४००२० ऋषिरुवाच ०३२४००२१ मा खिदो राजपुत्रीत्थमात्मानं प्रत्यनिन्दिते ०३२४००२२ भगवांस्तेऽक्षरो गर्भमदूरात्सम्प्रपत्स्यते ०३२४००३१ धृतव्रतासि भद्रं ते दमेन नियमेन च ०३२४००३२ तपोद्रविणदानैश्च श्रद्धया चेश्वरं भज ०३२४००४१ स त्वयाराधितः शुक्लो वितन्वन्मामकं यशः ०३२४००४२ छेत्ता ते हृदयग्रन्थिमौदर्यो ब्रह्मभावनः ०३२४००५० मैत्रेय उवाच ०३२४००५१ देवहूत्यपि सन्देशं गौरवेण प्रजापतेः ०३२४००५२ सम्यक्ष्रद्धाय पुरुषं कूटस्थमभजद्गुरुम् ०३२४००६१ तस्यां बहुतिथे काले भगवान्मधुसूदनः ०३२४००६२ कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि ०३२४००७१ अवादयंस्तदा व्योम्नि वादित्राणि घनाघनाः ०३२४००७२ गायन्ति तं स्म गन्धर्वा नृत्यन्त्यप्सरसो मुदा ०३२४००८१ पेतुः सुमनसो दिव्याः खेचरैरपवर्जिताः ०३२४००८२ प्रसेदुश्च दिशः सर्वा अम्भांसि च मनांसि च ०३२४००९१ तत्कर्दमाश्रमपदं सरस्वत्या परिश्रितम् ०३२४००९२ स्वयम्भूः साकमृषिभिर्मरीच्यादिभिरभ्ययात् ०३२४०१०१ भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन् ०३२४०१०२ तत्त्वसङ्ख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट् ०३२४०१११ सभाजयन्विशुद्धेन चेतसा तच्चिकीर्षितम् ०३२४०११२ प्रहृष्यमाणैरसुभिः कर्दमं चेदमभ्यधात् ०३२४०१२० ब्रह्मोवाच ०३२४०१२१ त्वया मेऽपचितिस्तात कल्पिता निर्व्यलीकतः ०३२४०१२२ यन्मे सञ्जगृहे वाक्यं भवान्मानद मानयन् ०३२४०१३१ एतावत्येव शुश्रूषा कार्या पितरि पुत्रकैः ०३२४०१३२ बाढमित्यनुमन्येत गौरवेण गुरोर्वचः ०३२४०१४१ इमा दुहितरः सत्यस्तव वत्स सुमध्यमाः ०३२४०१४२ सर्गमेतं प्रभावैः स्वैर्बृंहयिष्यन्त्यनेकधा ०३२४०१५१ अतस्त्वमृषिमुख्येभ्यो यथाशीलं यथारुचि ०३२४०१५२ आत्मजाः परिदेह्यद्य विस्तृणीहि यशो भुवि ०३२४०१६१ वेदाहमाद्यं पुरुषमवतीर्णं स्वमायया ०३२४०१६२ भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने ०३२४०१७१ ज्ञानविज्ञानयोगेन कर्मणामुद्धरन्जटाः ०३२४०१७२ हिरण्यकेशः पद्माक्षः पद्ममुद्रापदाम्बुजः ०३२४०१८१ एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः ०३२४०१८२ अविद्यासंशयग्रन्थिं छित्त्वा गां विचरिष्यति ०३२४०१९१ अयं सिद्धगणाधीशः साङ्ख्याचार्यैः सुसम्मतः ०३२४०१९२ लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः ०३२४०२०० मैत्रेय उवाच ०३२४०२०१ तावाश्वास्य जगत्स्रष्टा कुमारैः सहनारदः ०३२४०२०२ हंसो हंसेन यानेन त्रिधामपरमं ययौ ०३२४०२११ गते शतधृतौ क्षत्तः कर्दमस्तेन चोदितः ०३२४०२१२ यथोदितं स्वदुहित्ः प्रादाद्विश्वसृजां ततः ०३२४०२२१ मरीचये कलां प्रादादनसूयामथात्रये ०३२४०२२२ श्रद्धामङ्गिरसेऽयच्छत्पुलस्त्याय हविर्भुवम् ०३२४०२३१ पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् ०३२४०२३२ ख्यातिं च भृगवेऽयच्छद्वसिष्ठायाप्यरुन्धतीम् ०३२४०२४१ अथर्वणेऽददाच्छान्तिं यया यज्ञो वितन्यते ०३२४०२४२ विप्रर्षभान्कृतोद्वाहान्सदारान्समलालयत् ०३२४०२५१ ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम् ०३२४०२५२ प्रातिष्ठन्नन्दिमापन्नाः स्वं स्वमाश्रममण्डलम् ०३२४०२६१ स चावतीर्णं त्रियुगमाज्ञाय विबुधर्षभम् ०३२४०२६२ विविक्त उपसङ्गम्य प्रणम्य समभाषत ०३२४०२७१ अहो पापच्यमानानां निरये स्वैरमङ्गलैः ०३२४०२७२ कालेन भूयसा नूनं प्रसीदन्तीह देवताः ०३२४०२८१ बहुजन्मविपक्वेन सम्यग्योगसमाधिना ०३२४०२८२ द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्पदम् ०३२४०२९१ स एव भगवानद्य हेलनं न गणय्य नः ०३२४०२९२ गृहेषु जातो ग्राम्याणां यः स्वानां पक्षपोषणः ०३२४०३०१ स्वीयं वाक्यमृतं कर्तुमवतीर्णोऽसि मे गृहे ०३२४०३०२ चिकीर्षुर्भगवान्ज्ञानं भक्तानां मानवर्धनः ०३२४०३११ तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव ०३२४०३१२ यानि यानि च रोचन्ते स्वजनानामरूपिणः ०३२४०३२१ त्वां सूरिभिस्तत्त्वबुभुत्सयाद्धा सदाभिवादार्हणपादपीठम् ०३२४०३२२ ऐश्वर्यवैराग्ययशोऽवबोध वीर्यश्रिया पूर्तमहं प्रपद्ये ०३२४०३३१ परं प्रधानं पुरुषं महान्तं कालं कविं त्रिवृतं लोकपालम् ०३२४०३३२ आत्मानुभूत्यानुगतप्रपञ्चं स्वच्छन्दशक्तिं कपिलं प्रपद्ये ०३२४०३४१ अ स्माभिपृच्छेऽद्य पतिं प्रजानां त्वयावतीर्णर्ण उताप्तकामः ०३२४०३४२ परिव्रजत्पदवीमास्थितोऽहं चरिष्ये त्वां हृदि युञ्जन्विशोकः ०३२४०३५० श्रीभगवानुवाच ०३२४०३५१ मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके ०३२४०३५२ अथाजनि मया तुभ्यं यदवोचमृतं मुने ०३२४०३६१ एतन्मे जन्म लोकेऽस्मिन्मुमुक्षूणां दुराशयात् ०३२४०३६२ प्रसङ्ख्यानाय तत्त्वानां सम्मतायात्मदर्शने ०३२४०३७१ एष आत्मपथोऽव्यक्तो नष्टः कालेन भूयसा ०३२४०३७२ तं प्रवर्तयितुं देहमिमं विद्धि मया भृतम् ०३२४०३८१ गच्छ कामं मयापृष्टो मयि सन्न्यस्तकर्मणा ०३२४०३८२ जित्वा सुदुर्जयं मृत्युममृतत्वाय मां भज ०३२४०३९१ मामात्मानं स्वयंज्योतिः सर्वभूतगुहाशयम् ०३२४०३९२ आत्मन्येवात्मना वीक्ष्य विशोकोऽभयमृच्छसि ०३२४०४०१ मात्र आध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम् ०३२४०४०२ वितरिष्ये यया चासौ भयं चातितरिष्यति ०३२४०४१० मैत्रेय उवाच ०३२४०४११ एवं समुदितस्तेन कपिलेन प्रजापतिः ०३२४०४१२ दक्षिणीकृत्य तं प्रीतो वनमेव जगाम ह ०३२४०४२१ व्रतं स आस्थितो मौनमात्मैकशरणो मुनिः ०३२४०४२२ निःसङ्गो व्यचरत्क्षोणीमनग्निरनिकेतनः ०३२४०४३१ मनो ब्रह्मणि युञ्जानो यत्तत्सदसतः परम् ०३२४०४३२ गुणावभासे विगुण एकभक्त्यानुभाविते ०३२४०४४१ निरहङ्कृतिर्निर्ममश्च निर्द्वन्द्वः समदृक्स्वदृक् ०३२४०४४२ प्रत्यक्प्रशान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः ०३२४०४५१ वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि ०३२४०४५२ परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः ०३२४०४६१ आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् ०३२४०४६२ अपश्यत्सर्वभूतानि भगवत्यपि चात्मनि ०३२४०४७१ इच्छाद्वेषविहीनेन सर्वत्र समचेतसा ०३२४०४७२ भगवद्भक्तियुक्तेन प्राप्ता भागवती गतिः इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेये चतुर्विंशोऽध्यायः ॥ २४ ॥
०३२५००१० शौनक उवाच ०३२५००११ कपिलस्तत्त्वसङ्ख्याता भगवानात्ममायया ०३२५००१२ जातः स्वयमजः साक्षादात्मप्रज्ञप्तये नृणाम् ०३२५००२१ न ह्यस्य वर्ष्मणः पुंसां वरिम्णः सर्वयोगिनाम् ०३२५००२२ विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मेऽसवः ०३२५००३१ यद्यद्विधत्ते भगवान्स्वच्छन्दात्मात्ममायया ०३२५००३२ तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय ०३२५००४० सूत उवाच ०३२५००४१ द्वैपायनसखस्त्वेवं मैत्रेयो भगवांस्तथा ०३२५००४२ प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः ०३२५००५० मैत्रेय उवाच ०३२५००५१ पितरि प्रस्थितेऽरण्यं मातुः प्रियचिकीर्षया ०३२५००५२ तस्मिन्बिन्दुसरेऽवात्सीद्भगवान्कपिलः किल ०३२५००६१ तमासीनमकर्माणं तत्त्वमार्गाग्रदर्शनम् ०३२५००६२ स्वसुतं देवहूत्याह धातुः संस्मरती वचः ०३२५००७० देवहूतिरुवाच ०३२५००७१ निर्विण्णा नितरां भूमन्नसदिन्द्रियतर्षणात् ०३२५००७२ येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो ०३२५००८१ तस्य त्वं तमसोऽन्धस्य दुष्पारस्याद्य पारगम् ०३२५००८२ सच्चक्षुर्जन्मनामन्ते लब्धं मे त्वदनुग्रहात् ०३२५००९१ य आद्यो भगवान्पुंसामीश्वरो वै भवान्किल ०३२५००९२ लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः ०३२५०१०१ अथ मे देव सम्मोहमपाक्रष्टुं त्वमर्हसि ०३२५०१०२ योऽवग्रहोऽहं ममेतीत्येतस्मिन्योजितस्त्वया ०३२५०१११ तं त्वा गताहं शरणं शरण्यं स्वभृत्यसंसारतरोः कुठारम् ०३२५०११२ जिज्ञासयाहं प्रकृतेः पूरुषस्य नमामि सद्धर्मविदां वरिष्ठम् ०३२५०१२० मैत्रेय उवाच ०३२५०१२१ इति स्वमातुर्निरवद्यमीप्सितं निशम्य पुंसामपवर्गवर्धनम् ०३२५०१२२ धियाभिनन्द्यात्मवतां सतां गतिर्बभाष ईषत्स्मितशोभिताननः ०३२५०१३० श्रीभगवानुवाच ०३२५०१३१ योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे ०३२५०१३२ अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च ०३२५०१४१ तमिमं ते प्रवक्ष्यामि यमवोचं पुरानघे ०३२५०१४२ ऋषीणां श्रोतुकामानां योगं सर्वाङ्गनैपुणम् ०३२५०१५१ चेतः खल्वस्य बन्धाय मुक्तये चात्मनो मतम् ०३२५०१५२ गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये ०३२५०१६१ अहं ममाभिमानोत्थैः कामलोभादिभिर्मलैः ०३२५०१६२ वीतं यदा मनः शुद्धमदुःखमसुखं समम् ०३२५०१७१ तदा पुरुष आत्मानं केवलं प्रकृतेः परम् ०३२५०१७२ निरन्तरं स्वयंज्योतिरणिमानमखण्डितम् ०३२५०१८१ ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना ०३२५०१८२ परिपश्यत्युदासीनं प्रकृतिं च हतौजसम् ०३२५०१९१ न युज्यमानया भक्त्या भगवत्यखिलात्मनि ०३२५०१९२ सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये ०३२५०२०१ प्रसङ्गमजरं पाशमात्मनः कवयो विदुः ०३२५०२०२ स एव साधुषु कृतो मोक्षद्वारमपावृतम् ०३२५०२११ तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम् ०३२५०२१२ अजातशत्रवः शान्ताः साधवः साधुभूषणाः ०३२५०२२१ मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् ०३२५०२२२ मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः ०३२५०२३१ मदाश्रयाः कथा मृष्टाः श‍ृण्वन्ति कथयन्ति च ०३२५०२३२ तपन्ति विविधास्तापा नैतान्मद्गतचेतसः ०३२५०२४१ त एते साधवः साध्वि सर्वसङ्गविवर्जिताः ०३२५०२४२ सङ्गस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते ०३२५०२५१ सतां प्रसङ्गान्मम वीर्यसंविदो भवन्ति हृत्कर्णरसायनाः कथाः ०३२५०२५२ तज्जोषणादाश्वपवर्गवर्त्मनि श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ०३२५०२६१ भक्त्या पुमान्जातविराग ऐन्द्रियाद्दृष्टश्रुतान्मद्रचनानुचिन्तया ०३२५०२६२ चित्तस्य यत्तो ग्रहणे योगयुक्तो यतिष्यते ऋजुभिर्योगमार्गैः ०३२५०२७१ असेवयायं प्रकृतेर्गुणानां ज्ञानेन वैराग्यविजृम्भितेन ०३२५०२७२ योगेन मय्यर्पितया च भक्त्या मां प्रत्यगात्मानमिहावरुन्धे ०३२५०२८० देवहूतिरुवाच ०३२५०२८१ काचित्त्वय्युचिता भक्तिः कीदृशी मम गोचरा ०३२५०२८२ यया पदं ते निर्वाणमञ्जसान्वाश्नवा अहम् ०३२५०२९१ यो योगो भगवद्बाणो निर्वाणात्मंस्त्वयोदितः ०३२५०२९२ कीदृशः कति चाङ्गानि यतस्तत्त्वावबोधनम् ०३२५०३०१ तदेतन्मे विजानीहि यथाहं मन्दधीर्हरे ०३२५०३०२ सुखं बुद्ध्येय दुर्बोधं योषा भवदनुग्रहात् ०३२५०३१० मैत्रेय उवाच ०३२५०३११ विदित्वार्थं कपिलो मातुरित्थं जातस्नेहो यत्र तन्वाभिजातः ०३२५०३१२ तत्त्वाम्नायं यत्प्रवदन्ति साङ्ख्यं प्रोवाच वै भक्तिवितानयोगम् ०३२५०३२० श्रीभगवानुवाच ०३२५०३२१ देवानां गुणलिङ्गानामानुश्रविककर्मणाम् ०३२५०३२२ सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ०३२५०३४१ अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी ०३२५०३४२ जरयत्याशु या कोशं निगीर्णमनलो यथा ०३२५०३५१ नैकात्मतां मे स्पृहयन्ति केचिन्मत्पादसेवाभिरता मदीहाः ०३२५०३५२ येऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि ०३२५०३६१ पश्यन्ति ते मे रुचिराण्यम्ब सन्तः प्रसन्नवक्त्रारुणलोचनानि ०३२५०३६२ रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहणीयां वदन्ति ०३२५०३७१ तैर्दर्शनीयावयवैरुदार विलासहासेक्षितवामसूक्तैः ०३२५०३७२ हृतात्मनो हृतप्राणांश्च भक्तिरनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते ०३२५०३८१ अथो विभूतिं मम मायाविनस्तामैश्वर्यमष्टाङ्गमनुप्रवृत्तम् ०३२५०३८२ श्रियं भागवतीं वास्पृहयन्ति भद्रां परस्य मे तेऽश्नुवते तु लोके ०३२५०३९१ न कर्हिचिन्मत्पराः शान्तरूपे नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः ०३२५०३९२ येषामहं प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम् ०३२५०४०१ इमं लोकं तथैवामुमात्मानमुभयायिनम् ०३२५०४०२ आत्मानमनु ये चेह ये रायः पशवो गृहाः ०३२५०४११ विसृज्य सर्वानन्यांश्च मामेवं विश्वतोमुखम् ०३२५०४१२ भजन्त्यनन्यया भक्त्या तान्मृत्योरतिपारये ०३२५०४२१ नान्यत्र मद्भगवतः प्रधानपुरुषेश्वरात् ०३२५०४२२ आत्मनः सर्वभूतानां भयं तीव्रं निवर्तते ०३२५०४३१ मद्भयाद्वाति वातोऽयं सूर्यस्तपति मद्भयात् ०३२५०४३२ वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति मद्भयात् ०३२५०४४१ ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः ०३२५०४४२ क्षेमाय पादमूलं मे प्रविशन्त्यकुतोभयम् ०३२५०४५१ एतावानेव लोकेऽस्मिन्पुंसां निःश्रेयसोदयः ०३२५०४५२ तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम् इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने पञ्चविंशोऽध्यायः ॥ २५ ॥
०३२६००१० श्रीभगवानुवाच ०३२६००११ अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक् ०३२६००१२ यद्विदित्वा विमुच्येत पुरुषः प्राकृतैर्गुणैः ०३२६००२१ ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्मदर्शनम् ०३२६००२२ यदाहुर्वर्णये तत्ते हृदयग्रन्थिभेदनम् ०३२६००३१ अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः ०३२६००३२ प्रत्यग्धामा स्वयंज्योतिर्विश्वं येन समन्वितम् ०३२६००४१ स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः ०३२६००४२ यदृच्छयैवोपगतामभ्यपद्यत लीलया ०३२६००५१ गुणैर्विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः ०३२६००५२ विलोक्य मुमुहे सद्यः स इह ज्ञानगूहया ०३२६००६१ एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् ०३२६००६२ कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते ०३२६००७१ तदस्य संसृतिर्बन्धः पारतन्त्र्यं च तत्कृतम् ०३२६००७२ भवत्यकर्तुरीशस्य साक्षिणो निर्वृतात्मनः ०३२६००८१ कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः ०३२६००८२ भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम् ०३२६००९० देवहूतिरुवाच ०३२६००९१ प्रकृतेः पुरुषस्यापि लक्षणं पुरुषोत्तम ०३२६००९२ ब्रूहि कारणयोरस्य सदसच्च यदात्मकम् ०३२६०१०० श्रीभगवानुवाच ०३२६०१०१ यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् ०३२६०१०२ प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ०३२६०१११ पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ०३२६०११२ एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः ०३२६०१२१ महाभूतानि पञ्चैव भूरापोऽग्निर्मरुन्नभः ०३२६०१२२ तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे ०३२६०१३१ इन्द्रियाणि दश श्रोत्रं त्वग्दृग्रसननासिकाः ०३२६०१३२ वाक्करौ चरणौ मेढ्रं पायुर्दशम उच्यते ०३२६०१४१ मनो बुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकम् ०३२६०१४२ चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया ०३२६०१५१ एतावानेव सङ्ख्यातो ब्रह्मणः सगुणस्य ह ०३२६०१५२ सन्निवेशो मया प्रोक्तो यः कालः पञ्चविंशकः ०३२६०१६१ प्रभावं पौरुषं प्राहुः कालमेके यतो भयम् ०३२६०१६२ अहङ्कारविमूढस्य कर्तुः प्रकृतिमीयुषः ०३२६०१७१ प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानवि ०३२६०१७२ चेष्टा यतः स भगवान्काल इत्युपलक्षितः ०३२६०१८१ अन्तः पुरुषरूपेण कालरूपेण यो बहिः ०३२६०१८२ समन्वेत्येष सत्त्वानां भगवानात्ममायया ०३२६०१९१ दैवात्क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान् ०३२६०१९२ आधत्त वीर्यं सासूत महत्तत्त्वं हिरण्मयम् ०३२६०२०१ विश्वमात्मगतं व्यञ्जन्कूटस्थो जगदङ्कुरः ०३२६०२०२ स्वतेजसापिबत्तीव्रमात्मप्रस्वापनं तमः ०३२६०२११ यत्तत्सत्त्वगुणं स्वच्छं शान्तं भगवतः पदम् ०३२६०२१२ यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम् ०३२६०२२१ स्वच्छत्वमविकारित्वं शान्तत्वमिति चेतसः ०३२६०२२२ वृत्तिभिर्लक्षणं प्रोक्तं यथापां प्रकृतिः परा ०३२६०२३१ महत्तत्त्वाद्विकुर्वाणाद्भगवद्वीर्यसम्भवात् ०३२६०२३२ क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत ०३२६०२४१ वैकारिकस्तैजसश्च तामसश्च यतो भवः ०३२६०२४२ मनसश्चेन्द्रियाणां च भूतानां महतामपि ०३२६०२५१ सहस्रशिरसं साक्षाद्यमनन्तं प्रचक्षते ०३२६०२५२ सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् ०३२६०२६१ कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् ०३२६०२६२ शान्तघोरविमूढत्वमिति वा स्यादहङ्कृतेः ०३२६०२७१ वैकारिकाद्विकुर्वाणान्मनस्तत्त्वमजायत ०३२६०२७२ यत्सङ्कल्पविकल्पाभ्यां वर्तते कामसम्भवः ०३२६०२८१ यद्विदुर्ह्यनिरुद्धाख्यं हृषीकाणामधीश्वरम् ०३२६०२८२ शारदेन्दीवरश्यामं संराध्यं योगिभिः शनैः ०३२६०२९१ तैजसात्तु विकुर्वाणाद्बुद्धितत्त्वमभूत्सति ०३२६०२९२ द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रहः ०३२६०३०१ संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च ०३२६०३०२ स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक् ०३२६०३११ तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागशः ०३२६०३१२ प्राणस्य हि क्रियाशक्तिर्बुद्धेर्विज्ञानशक्तिता ०३२६०३२१ तामसाच्च विकुर्वाणाद्भगवद्वीर्यचोदितात् ०३२६०३२२ शब्दमात्रमभूत्तस्मान्नभः श्रोत्रं तु शब्दगम् ०३२६०३३१ अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च ०३२६०३३२ तन्मात्रत्वं च नभसो लक्षणं कवयो विदुः ०३२६०३४१ भूतानां छिद्रदातृत्वं बहिरन्तरमेव च ०३२६०३४२ प्राणेन्द्रियात्मधिष्ण्यत्वं नभसो वृत्तिलक्षणम् ०३२६०३५१ नभसः शब्दतन्मात्रात्कालगत्या विकुर्वतः ०३२६०३५२ स्पर्शोऽभवत्ततो वायुस्त्वक्स्पर्शस्य च सङ्ग्रहः ०३२६०३६१ मृदुत्वं कठिनत्वं च शैत्यमुष्णत्वमेव च ०३२६०३६२ एतत्स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं नभस्वतः ०३२६०३७१ चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः ०३२६०३७२ सर्वेन्द्रियाणामात्मत्वं वायोः कर्माभिलक्षणम् ०३२६०३८१ वायोश्च स्पर्शतन्मात्राद्रूपं दैवेरितादभूत् ०३२६०३८२ समुत्थितं ततस्तेजश्चक्षू रूपोपलम्भनम् ०३२६०३९१ द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च ०३२६०३९२ तेजस्त्वं तेजसः साध्वि रूपमात्रस्य वृत्तयः ०३२६०४०१ द्योतनं पचनं पानमदनं हिममर्दनम् ०३२६०४०२ तेजसो वृत्तयस्त्वेताः शोषणं क्षुत्तृडेव च ०३२६०४११ रूपमात्राद्विकुर्वाणात्तेजसो दैवचोदितात् ०३२६०४१२ रसमात्रमभूत्तस्मादम्भो जिह्वा रसग्रहः ०३२६०४२१ कषायो मधुरस्तिक्तः कट्वम्ल इति नैकधा ०३२६०४२२ भौतिकानां विकारेण रस एको विभिद्यते ०३२६०४३१ क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम् ०३२६०४३२ तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः ०३२६०४४१ रसमात्राद्विकुर्वाणादम्भसो दैवचोदितात् ०३२६०४४२ गन्धमात्रमभूत्तस्मात्पृथ्वी घ्राणस्तु गन्धगः ०३२६०४५१ करम्भपूतिसौरभ्य शान्तोग्राम्लादिभिः पृथक् ०३२६०४५२ द्रव्यावयववैषम्याद्गन्ध एको विभिद्यते ०३२६०४६१ भावनं ब्रह्मणः स्थानं धारणं सद्विशेषणम् ०३२६०४६२ सर्वसत्त्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम् ०३२६०४७१ नभोगुणविशेषोऽर्थो यस्य तच्छ्रोत्रमुच्यते ०३२६०४७२ वायोर्गुणविशेषोऽर्थो यस्य तत्स्पर्शनं विदुः ०३२६०४८१ तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते ०३२६०४८२ अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदुः ०३२६०४८३ भूमेर्गुणविशेषोऽर्थो यस्य स घ्राण उच्यते ०३२६०४९१ परस्य दृश्यते धर्मो ह्यपरस्मिन्समन्वयात् ०३२६०४९२ अतो विशेषो भावानां भूमावेवोपलक्ष्यते ०३२६०५०१ एतान्यसंहत्य यदा महदादीनि सप्त वै ०३२६०५०२ कालकर्मगुणोपेतो जगदादिरुपाविशत् ०३२६०५११ ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डमचेतनम् ०३२६०५१२ उत्थितं पुरुषो यस्मादुदतिष्ठदसौ विराट् ०३२६०५२१ एतदण्डं विशेषाख्यं क्रमवृद्धैर्दशोत्तरैः ०३२६०५२२ तोयादिभिः परिवृतं प्रधानेनावृतैर्बहिः ०३२६०५२३ यत्र लोकवितानोऽयं रूपं भगवतो हरेः ०३२६०५३१ हिरण्मयादण्डकोशादुत्थाय सलिले शयात् ०३२६०५३२ तमाविश्य महादेवो बहुधा निर्बिभेद खम् ०३२६०५४१ निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत् ०३२६०५४२ वाण्या वह्निरथो नासे प्राणोतो घ्राण एतयोः ०३२६०५५१ घ्राणाद्वायुरभिद्येतामक्षिणी चक्षुरेतयोः ०३२६०५५२ तस्मात्सूर्यो न्यभिद्येतां कर्णौ श्रोत्रं ततो दिशः ०३२६०५६१ निर्बिभेद विराजस्त्वग् रोमश्मश्र्वादयस्ततः ०३२६०५६२ तत ओषधयश्चासन्शिश्नं निर्बिभिदे ततः ०३२६०५७१ रेतस्तस्मादाप आसन्निरभिद्यत वै गुदम् ०३२६०५७२ गुदादपानोऽपानाच्च मृत्युर्लोकभयङ्करः ०३२६०५८१ हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट् ०३२६०५८२ पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरिः ०३२६०५९१ नाड्योऽस्य निरभिद्यन्त ताभ्यो लोहितमाभृतम् ०३२६०५९२ नद्यस्ततः समभवन्नुदरं निरभिद्यत ०३२६०६०१ क्षुत्पिपासे ततः स्यातां समुद्रस्त्वेतयोरभूत् ०३२६०६०२ अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम् ०३२६०६११ मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरां पतिः ०३२६०६१२ अहङ्कारस्ततो रुद्रश्चित्तं चैत्यस्ततोऽभवत् ०३२६०६२१ एते ह्यभ्युत्थिता देवा नैवास्योत्थापनेऽशकन् ०३२६०६२२ पुनराविविशुः खानि तमुत्थापयितुं क्रमात् ०३२६०६३१ वह्निर्वाचा मुखं भेजे नोदतिष्ठत्तदा विराट् ०३२६०६३२ घ्राणेन नासिके वायुर्नोदतिष्ठत्तदा विराट् ०३२६०६४१ अक्षिणी चक्षुषादित्यो नोदतिष्ठत्तदा विराट् ०३२६०६४२ श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत्तदा विराट् ०३२६०६५१ त्वचं रोमभिरोषध्यो नोदतिष्ठत्तदा विराट् ०३२६०६५२ रेतसा शिश्नमापस्तु नोदतिष्ठत्तदा विराट् ०३२६०६६१ गुदं मृत्युरपानेन नोदतिष्ठत्तदा विराट् ०३२६०६६२ हस्ताविन्द्रो बलेनैव नोदतिष्ठत्तदा विराट् ०३२६०६७१ विष्णुर्गत्यैव चरणौ नोदतिष्ठत्तदा विराट् ०३२६०६७२ नाडीर्नद्यो लोहितेन नोदतिष्ठत्तदा विराट् ०३२६०६८१ क्षुत्तृड्भ्यामुदरं सिन्धुर्नोदतिष्ठत्तदा विराट् ०३२६०६८२ हृदयं मनसा चन्द्रो नोदतिष्ठत्तदा विराट् ०३२६०६९१ बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत्तदा विराट् ०३२६०६९२ रुद्रोऽभिमत्या हृदयं नोदतिष्ठत्तदा विराट् ०३२६०७०१ चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविशद्यदा ०३२६०७०२ विराट्तदैव पुरुषः सलिलादुदतिष्ठत ०३२६०७११ यथा प्रसुप्तं पुरुषं प्राणेन्द्रियमनोधियः ०३२६०७१२ प्रभवन्ति विना येन नोत्थापयितुमोजसा ०३२६०७२१ तमस्मिन्प्रत्यगात्मानं धिया योगप्रवृत्तया ०३२६०७२२ भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत् इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेये तत्त्वसमाम्नाये षड्विंशोऽध्यायः ॥ २६ ॥
०३२७००१० श्रीभगवानुवाच ०३२७००११ प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणैः ०३२७००१२ अविकारादकर्तृत्वान्निर्गुणत्वाज्जलार्कवत् ०३२७००२१ स एष यर्हि प्रकृतेर्गुणेष्वभिविषज्जते ०३२७००२२ अहङ्क्रियाविमूढात्मा कर्तास्मीत्यभिमन्यते ०३२७००३१ तेन संसारपदवीमवशोऽभ्येत्यनिर्वृतः ०३२७००३२ प्रासङ्गिकैः कर्मदोषैः सदसन्मिश्रयोनिषु ०३२७००४१ अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ०३२७००४२ ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ०३२७००५१ अत एव शनैश्चित्तं प्रसक्तमसतां पथि ०३२७००५२ भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम् ०३२७००६१ यमादिभिर्योगपथैरभ्यसञ्श्रद्धयान्वितः ०३२७००६२ मयि भावेन सत्येन मत्कथाश्रवणेन च ०३२७००७१ सर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गतः ०३२७००७२ ब्रह्मचर्येण मौनेन स्वधर्मेण बलीयसा ०३२७००८१ यदृच्छयोपलब्धेन सन्तुष्टो मितभुङ्मुनिः ०३२७००८२ विविक्तशरणः शान्तो मैत्रः करुण आत्मवान् ०३२७००९१ सानुबन्धे च देहेऽस्मिन्नकुर्वन्नसदाग्रहम् ०३२७००९२ ज्ञानेन दृष्टतत्त्वेन प्रकृतेः पुरुषस्य च ०३२७०१०१ निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनः ०३२७०१०२ उपलभ्यात्मनात्मानं चक्षुषेवार्कमात्मदृक् ०३२७०१११ मुक्तलिङ्गं सदाभासमसति प्रतिपद्यते ०३२७०११२ सतो बन्धुमसच्चक्षुः सर्वानुस्यूतमद्वयम् ०३२७०१२१ यथा जलस्थ आभासः स्थलस्थेनावदृश्यते ०३२७०१२२ स्वाभासेन तथा सूर्यो जलस्थेन दिवि स्थितः ०३२७०१३१ एवं त्रिवृदहङ्कारो भूतेन्द्रियमनोमयैः ०३२७०१३२ स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यदृक् ०३२७०१४१ भूतसूक्ष्मेन्द्रियमनो बुद्ध्यादिष्विह निद्रया ०३२७०१४२ लीनेष्वसति यस्तत्र विनिद्रो निरहङ्क्रियः ०३२७०१५१ मन्यमानस्तदात्मानमनष्टो नष्टवन्मृषा ०३२७०१५२ नष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुरः ०३२७०१६१ एवं प्रत्यवमृश्यासावात्मानं प्रतिपद्यते ०३२७०१६२ साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः ०३२७०१७० देवहूतिरुवाच ०३२७०१७१ पुरुषं प्रकृतिर्ब्रह्मन्न विमुञ्चति कर्हिचित् ०३२७०१७२ अन्योन्यापाश्रयत्वाच्च नित्यत्वादनयोः प्रभो ०३२७०१८१ यथा गन्धस्य भूमेश्च न भावो व्यतिरेकतः ०३२७०१८२ अपां रसस्य च यथा तथा बुद्धेः परस्य च ०३२७०१९१ अकर्तुः कर्मबन्धोऽयं पुरुषस्य यदाश्रयः ०३२७०१९२ गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्वतः कथम् ०३२७०२०१ क्वचित्तत्त्वावमर्शेन निवृत्तं भयमुल्बणम् ०३२७०२०२ अनिवृत्तनिमित्तत्वात्पुनः प्रत्यवतिष्ठते ०३२७०२१० श्रीभगवानुवाच ०३२७०२११ अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना ०३२७०२१२ तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम् ०३२७०२२१ ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा ०३२७०२२२ तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना ०३२७०२३१ प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम् ०३२७०२३२ तिरोभवित्री शनकैरग्नेर्योनिरिवारणिः ०३२७०२४१ भुक्तभोगा परित्यक्ता दृष्टदोषा च नित्यशः ०३२७०२४२ नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च ०३२७०२५१ यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत् ०३२७०२५२ स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ०३२७०२६१ एवं विदिततत्त्वस्य प्रकृतिर्मयि मानसम् ०३२७०२६२ युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित् ०३२७०२७१ यदैवमध्यात्मरतः कालेन बहुजन्मना ०३२७०२७२ सर्वत्र जातवैराग्य आब्रह्मभुवनान्मुनिः ०३२७०२८१ मद्भक्तः प्रतिबुद्धार्थो मत्प्रसादेन भूयसा ०३२७०२८२ निःश्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम् ०३२७०२९१ प्राप्नोतीहाञ्जसा धीरः स्वदृशा च्छिन्नसंशयः ०३२७०२९२ यद्गत्वा न निवर्तेत योगी लिङ्गाद्विनिर्गमे ०३२७०३०१ यदा न योगोपचितासु चेतो मायासु सिद्धस्य विषज्जतेऽङ्ग ०३२७०३०२ अनन्यहेतुष्वथ मे गतिः स्यादात्यन्तिकी यत्र न मृत्युहासः इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने सप्तविंशोऽध्यायः ॥ २७ ॥
०३२८००१० श्रीभगवानुवाच ०३२८००११ योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे ०३२८००१२ मनो येनैव विधिना प्रसन्नं याति सत्पथम् ०३२८००२१ स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम् ०३२८००२२ दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्चनम् ०३२८००३१ ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा ०३२८००३२ मितमेध्यादनं शश्वद्विविक्तक्षेमसेवनम् ०३२८००४१ अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः ०३२८००४२ ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम् ०३२८००५१ मौनं सदासनजयः स्थैर्यं प्राणजयः शनैः ०३२८००५२ प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि ०३२८००६१ स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणम् ०३२८००६२ वैकुण्ठलीलाभिध्यानं समाधानं तथात्मनः ०३२८००७१ एतैरन्यैश्च पथिभिर्मनो दुष्टमसत्पथम् ०३२८००७२ बुद्ध्या युञ्जीत शनकैर्जितप्राणो ह्यतन्द्रितः ०३२८००८१ शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् ०३२८००८२ तस्मिन्स्वस्ति समासीन ऋजुकायः समभ्यसेत् ०३२८००९१ प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः ०३२८००९२ प्रतिकूलेन वा चित्तं यथा स्थिरमचञ्चलम् ०३२८०१०१ मनोऽचिरात्स्याद्विरजं जितश्वासस्य योगिनः ०३२८०१०२ वाय्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम् ०३२८०१११ प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषान् ०३२८०११२ प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् ०३२८०१२१ यदा मनः स्वं विरजं योगेन सुसमाहितम् ०३२८०१२२ काष्ठां भगवतो ध्यायेत्स्वनासाग्रावलोकनः ०३२८०१३१ प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम् ०३२८०१३२ नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम् ०३२८०१४१ लसत्पङ्कजकिञ्जल्क पीतकौशेयवाससम् ०३२८०१४२ श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ०३२८०१५१ मत्तद्विरेफकलया परीतं वनमालया ०३२८०१५२ परार्ध्यहारवलय किरीटाङ्गदनूपुरम् ०३२८०१६१ काञ्चीगुणोल्लसच्छ्रोणिं हृदयाम्भोजविष्टरम् ०३२८०१६२ दर्शनीयतमं शान्तं मनोनयनवर्धनम् ०३२८०१७१ अपीच्यदर्शनं शश्वत्सर्वलोकनमस्कृतम् ०३२८०१७२ सन्तं वयसि कैशोरे भृत्यानुग्रहकातरम् ०३२८०१८१ कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम् ०३२८०१८२ ध्यायेद्देवं समग्राङ्गं यावन्न च्यवते मनः ०३२८०१९१ स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम् ०३२८०१९२ प्रेक्षणीयेहितं ध्यायेच्छुद्धभावेन चेतसा ०३२८०२०१ तस्मिन्लब्धपदं चित्तं सर्वावयवसंस्थितम् ०३२८०२०२ विलक्ष्यैकत्र संयुज्यादङ्गे भगवतो मुनिः ०३२८०२११ सञ्चिन्तयेद्भगवतश्चरणारविन्दं ०३२८०२१२ वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् ०३२८०२१३ उत्तुङ्गरक्तविलसन्नखचक्रवाल ०३२८०२१४ ज्योत्स्नाभिराहतमहद्धृदयान्धकारम् ०३२८०२२१ यच्छौचनिःसृतसरित्प्रवरोदकेन ०३२८०२२२ तीर्थेन मूर्ध्न्यधिकृतेन शिवः शिवोऽभूत् ०३२८०२२३ ध्यातुर्मनःशमलशैलनिसृष्टवज्रं ०३२८०२२४ ध्यायेच्चिरं भगवतश्चरणारविन्दम् ०३२८०२३१ जानुद्वयं जलजलोचनया जनन्या ०३२८०२३२ लक्ष्म्याखिलस्य सुरवन्दितया विधातुः ०३२८०२३३ ऊर्वोर्निधाय करपल्लवरोचिषा यत् ०३२८०२३४ संलालितं हृदि विभोरभवस्य कुर्यात् ०३२८०२४१ ऊरू सुपर्णभुजयोरधि शोभमानाव् ०३२८०२४२ ओजोनिधी अतसिकाकुसुमावभासौ ०३२८०२४३ व्यालम्बिपीतवरवाससि वर्तमान ०३२८०२४४ काञ्चीकलापपरिरम्भि नितम्बबिम्बम् ०३२८०२५१ नाभिह्रदं भुवनकोशगुहोदरस्थं ०३२८०२५२ यत्रात्मयोनिधिषणाखिललोकपद्मम् ०३२८०२५३ व्यूढं हरिन्मणिवृषस्तनयोरमुष्य ०३२८०२५४ ध्यायेद्द्वयं विशदहारमयूखगौरम् ०३२८०२६१ वक्षोऽधिवासमृषभस्य महाविभूतेः ०३२८०२६२ पुंसां मनोनयननिर्वृतिमादधानम् ०३२८०२६३ कण्ठं च कौस्तुभमणेरधिभूषणार्थं ०३२८०२६४ कुर्यान्मनस्यखिललोकनमस्कृतस्य ०३२८०२७१ बाहूंश्च मन्दरगिरेः परिवर्तनेन ०३२८०२७२ निर्णिक्तबाहुवलयानधिलोकपालान् ०३२८०२७३ सञ्चिन्तयेद्दशशतारमसह्यतेजः ०३२८०२७४ शङ्खं च तत्करसरोरुहराजहंसम् ०३२८०२८१ कौमोदकीं भगवतो दयितां स्मरेत ०३२८०२८२ दिग्धामरातिभटशोणितकर्दमेन ०३२८०२८३ मालां मधुव्रतवरूथगिरोपघुष्टां ०३२८०२८४ चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे ०३२८०२९१ भृत्यानुकम्पितधियेह गृहीतमूर्तेः ०३२८०२९२ सञ्चिन्तयेद्भगवतो वदनारविन्दम् ०३२८०२९३ यद्विस्फुरन्मकरकुण्डलवल्गितेन ०३२८०२९४ विद्योतितामलकपोलमुदारनासम् ०३२८०३०१ यच्छ्रीनिकेतमलिभिः परिसेव्यमानं ०३२८०३०२ भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् ०३२८०३०३ मीनद्वयाश्रयमधिक्षिपदब्जनेत्रं ०३२८०३०४ ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रु ०३२८०३११ तस्यावलोकमधिकं कृपयातिघोर ०३२८०३१२ तापत्रयोपशमनाय निसृष्टमक्ष्णोः ०३२८०३१३ स्निग्धस्मितानुगुणितं विपुलप्रसादं ०३२८०३१४ ध्यायेच्चिरं विपुलभावनया गुहायाम् ०३२८०३२१ हासं हरेरवनताखिललोकतीव्र ०३२८०३२२ शोकाश्रुसागरविशोषणमत्युदारम् ०३२८०३२३ सम्मोहनाय रचितं निजमाययास्य ०३२८०३२४ भ्रूमण्डलं मुनिकृते मकरध्वजस्य ०३२८०३३१ ध्यानायनं प्रहसितं बहुलाधरोष्ठ ०३२८०३३२ भासारुणायिततनुद्विजकुन्दपङ्क्ति ०३२८०३३३ ध्यायेत्स्वदेहकुहरेऽवसितस्य विष्णोर् ०३२८०३३४ भक्त्यार्द्रयार्पितमना न पृथग्दिदृक्षेत् ०३२८०३४१ एवं हरौ भगवति प्रतिलब्धभावो ०३२८०३४२ भक्त्या द्रवद्धृदय उत्पुलकः प्रमोदात् ०३२८०३४३ औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमानस् ०३२८०३४४ तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते ०३२८०३५१ मुक्ताश्रयं यर्हि निर्विषयं विरक्तं ०३२८०३५२ निर्वाणमृच्छति मनः सहसा यथार्चिः ०३२८०३५३ आत्मानमत्र पुरुषोऽव्यवधानमेकम् ०३२८०३५४ अन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः ०३२८०३६१ सोऽप्येतया चरमया मनसो निवृत्त्या ०३२८०३६२ तस्मिन्महिम्न्यवसितः सुखदुःखबाह्ये ०३२८०३६३ हेतुत्वमप्यसति कर्तरि दुःखयोर्यत् ०३२८०३६४ स्वात्मन्विधत्त उपलब्धपरात्मकाष्ठः ०३२८०३७१ देहं च तं न चरमः स्थितमुत्थितं वा ०३२८०३७२ सिद्धो विपश्यति यतोऽध्यगमत्स्वरूपम् ०३२८०३७३ दैवादुपेतमथ दैववशादपेतं ०३२८०३७४ वासो यथा परिकृतं मदिरामदान्धः ०३२८०३८१ देहोऽपि दैववशगः खलु कर्म यावत् ०३२८०३८२ स्वारम्भकं प्रतिसमीक्षत एव सासुः ०३२८०३८३ तं सप्रपञ्चमधिरूढसमाधियोगः ०३२८०३८४ स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः ०३२८०३९१ यथा पुत्राच्च वित्ताच्च पृथङ्मर्त्यः प्रतीयते ०३२८०३९२ अप्यात्मत्वेनाभिमताद्देहादेः पुरुषस्तथा ०३२८०४०१ यथोल्मुकाद्विस्फुलिङ्गाद्धूमाद्वापि स्वसम्भवात् ०३२८०४०२ अप्यात्मत्वेनाभिमताद्यथाग्निः पृथगुल्मुकात् ०३२८०४११ भूतेन्द्रियान्तःकरणात्प्रधानाज्जीवसंज्ञितात् ०३२८०४१२ आत्मा तथा पृथग्द्रष्टा भगवान्ब्रह्मसंज्ञितः ०३२८०४२१ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ०३२८०४२२ ईक्षेतानन्यभावेन भूतेष्विव तदात्मताम् ०३२८०४३१ स्वयोनिषु यथा ज्योतिरेकं नाना प्रतीयते ०३२८०४३२ योनीनां गुणवैषम्यात्तथात्मा प्रकृतौ स्थितः ०३२८०४४१ तस्मादिमां स्वां प्रकृतिं दैवीं सदसदात्मिकाम् ०३२८०४४२ दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेये साधनानुष्ठानं नामाष्टाविंशोऽध्यायः ॥ २८ ॥
०३२९००१० देवहूतिरुवाच ०३२९००११ लक्षणं महदादीनां प्रकृतेः पुरुषस्य च ०३२९००१२ स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम् ०३२९००२१ यथा साङ्ख्येषु कथितं यन्मूलं तत्प्रचक्षते ०३२९००२२ भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो ०३२९००३१ विरागो येन पुरुषो भगवन्सर्वतो भवेत् ०३२९००३२ आचक्ष्व जीवलोकस्य विविधा मम संसृतीः ०३२९००४१ कालस्येश्वररूपस्य परेषां च परस्य ते ०३२९००४२ स्वरूपं बत कुर्वन्ति यद्धेतोः कुशलं जनाः ०३२९००५१ लोकस्य मिथ्याभिमतेरचक्षुषश्चिरं प्रसुप्तस्य तमस्यनाश्रये ०३२९००५२ श्रान्तस्य कर्मस्वनुविद्धया धिया त्वमाविरासीः किल योगभास्करः ०३२९००६० मैत्रेय उवाच ०३२९००६१ इति मातुर्वचः श्लक्ष्णं प्रतिनन्द्य महामुनिः ०३२९००६२ आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दितः ०३२९००७० श्रीभगवानुवाच ०३२९००७१ भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते ०३२९००७२ स्वभावगुणमार्गेण पुंसां भावो विभिद्यते ०३२९००८१ अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा ०३२९००८२ संरम्भी भिन्नदृग्भावं मयि कुर्यात्स तामसः ०३२९००९१ विषयानभिसन्धाय यश ऐश्वर्यमेव वा ०३२९००९२ अर्चादावर्चयेद्यो मां पृथग्भावः स राजसः ०३२९०१०१ कर्मनिर्हारमुद्दिश्य परस्मिन्वा तदर्पणम् ०३२९०१०२ यजेद्यष्टव्यमिति वा पृथग्भावः स सात्त्विकः ०३२९०१११ मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये ०३२९०११२ मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ ०३२९०१२१ लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् ०३२९०१२२ अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे ०३२९०१३१ सालोक्यसार्ष्टिसामीप्य सारूप्यैकत्वमप्युत ०३२९०१३२ दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ०३२९०१४१ स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः ०३२९०१४२ येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यते ०३२९०१५१ निषेवितेनानिमित्तेन स्वधर्मेण महीयसा ०३२९०१५२ क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः ०३२९०१६१ मद्धिष्ण्यदर्शनस्पर्श पूजास्तुत्यभिवन्दनैः ०३२९०१६२ भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च ०३२९०१७१ महतां बहुमानेन दीनानामनुकम्पया ०३२९०१७२ मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च ०३२९०१८१ आध्यात्मिकानुश्रवणान्नामसङ्कीर्तनाच्च मे ०३२९०१८२ आर्जवेनार्यसङ्गेन निरहङ्क्रियया तथा ०३२९०१९१ मद्धर्मणो गुणैरेतैः परिसंशुद्ध आशयः ०३२९०१९२ पुरुषस्याञ्जसाभ्येति श्रुतमात्रगुणं हि माम् ०३२९०२०१ यथा वातरथो घ्राणमावृङ्क्ते गन्ध आशयात् ०३२९०२०२ एवं योगरतं चेत आत्मानमविकारि यत् ०३२९०२११ अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा ०३२९०२१२ तमवज्ञाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम् ०३२९०२२१ यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् ०३२९०२२२ हित्वार्चां भजते मौढ्याद्भस्मन्येव जुहोति सः ०३२९०२३१ द्विषतः परकाये मां मानिनो भिन्नदर्शिनः ०३२९०२३२ भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति ०३२९०२४१ अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयानघे ०३२९०२४२ नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः ०३२९०२५१ अर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत् ०३२९०२५२ यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम् ०३२९०२६१ आत्मनश्च परस्यापि यः करोत्यन्तरोदरम् ०३२९०२६२ तस्य भिन्नदृशो मृत्युर्विदधे भयमुल्बणम् ०३२९०२७१ अथ मां सर्वभूतेषु भूतात्मानं कृतालयम् ०३२९०२७२ अर्हयेद्दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा ०३२९०२८१ जीवाः श्रेष्ठा ह्यजीवानां ततः प्राणभृतः शुभे ०३२९०२८२ ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः ०३२९०२९१ तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः ०३२९०२९२ तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दविदो वराः ०३२९०३०१ रूपभेदविदस्तत्र ततश्चोभयतोदतः ०३२९०३०२ तेषां बहुपदाः श्रेष्ठाश्चतुष्पादस्ततो द्विपात् ०३२९०३११ ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः ०३२९०३१२ ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः ०३२९०३२१ अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान्स्वकर्मकृत् ०३२९०३२२ मुक्तसङ्गस्ततो भूयानदोग्धा धर्ममात्मनः ०३२९०३३१ तस्मान्मय्यर्पिताशेष क्रियार्थात्मा निरन्तरः ०३२९०३३२ मय्यर्पितात्मनः पुंसो मयि सन्न्यस्तकर्मणः ०३२९०३३३ न पश्यामि परं भूतमकर्तुः समदर्शनात् ०३२९०३४१ मनसैतानि भूतानि प्रणमेद्बहुमानयन् ०३२९०३४२ ईश्वरो जीवकलया प्रविष्टो भगवानिति ०३२९०३५१ भक्तियोगश्च योगश्च मया मानव्युदीरितः ०३२९०३५२ ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत् ०३२९०३६१ एतद्भगवतो रूपं ब्रह्मणः परमात्मनः ०३२९०३६२ परं प्रधानं पुरुषं दैवं कर्मविचेष्टितम् ०३२९०३७१ रूपभेदास्पदं दिव्यं काल इत्यभिधीयते ०३२९०३७२ भूतानां महदादीनां यतो भिन्नदृशां भयम् ०३२९०३८१ योऽन्तः प्रविश्य भूतानि भूतैरत्त्यखिलाश्रयः ०३२९०३८२ स विष्ण्वाख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः ०३२९०३९१ न चास्य कश्चिद्दयितो न द्वेष्यो न च बान्धवः ०३२९०३९२ आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत् ०३२९०४०१ यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात् ०३२९०४०२ यद्भयाद्वर्षते देवो भगणो भाति यद्भयात् ०३२९०४११ यद्वनस्पतयो भीता लताश्चौषधिभिः सह ०३२९०४१२ स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च ०३२९०४२१ स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यतः ०३२९०४२२ अग्निरिन्धे सगिरिभिर्भूर्न मज्जति यद्भयात् ०३२९०४३१ नभो ददाति श्वसतां पदं यन्नियमाददः ०३२९०४३२ लोकं स्वदेहं तनुते महान्सप्तभिरावृतम् ०३२९०४४१ गुणाभिमानिनो देवाः सर्गादिष्वस्य यद्भयात् ०३२९०४४२ वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम् ०३२९०४५१ सोऽनन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः ०३२९०४५२ जनं जनेन जनयन्मारयन्मृत्युनान्तकम् इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने एकोनत्रिंशोऽध्यायः ॥ २९ ॥
०३३०००१० कपिल उवाच ०३३०००११ तस्यैतस्य जनो नूनं नायं वेदोरुविक्रमम् ०३३०००१२ काल्यमानोऽपि बलिनो वायोरिव घनावलिः ०३३०००२१ यं यमर्थमुपादत्ते दुःखेन सुखहेतवे ०३३०००२२ तं तं धुनोति भगवान्पुमाञ्छोचति यत्कृते ०३३०००३१ यदध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः ०३३०००३२ ध्रुवाणि मन्यते मोहाद्गृहक्षेत्रवसूनि च ०३३०००४१ जन्तुर्वै भव एतस्मिन्यां यां योनिमनुव्रजेत् ०३३०००४२ तस्यां तस्यां स लभते निर्वृतिं न विरज्यते ०३३०००५१ नरकस्थोऽपि देहं वै न पुमांस्त्यक्तुमिच्छति ०३३०००५२ नारक्यां निर्वृतौ सत्यां देवमायाविमोहितः ०३३०००६१ आत्मजायासुतागार पशुद्रविणबन्धुषु ०३३०००६२ निरूढमूलहृदय आत्मानं बहु मन्यते ०३३०००७१ सन्दह्यमानसर्वाङ्ग एषामुद्वहनाधिना ०३३०००७२ करोत्यविरतं मूढो दुरितानि दुराशयः ०३३०००८१ आक्षिप्तात्मेन्द्रियः स्त्रीणामसतीनां च मायया ०३३०००८२ रहो रचितयालापैः शिशूनां कलभाषिणाम् ०३३०००९१ गृहेषु कूटधर्मेषु दुःखतन्त्रेष्वतन्द्रितः ०३३०००९२ कुर्वन्दुःखप्रतीकारं सुखवन्मन्यते गृही ०३३००१०१ अर्थैरापादितैर्गुर्व्या हिंसयेतस्ततश्च तान् ०३३००१०२ पुष्णाति येषां पोषेण शेषभुग्यात्यधः स्वयम् ०३३००१११ वार्तायां लुप्यमानायामारब्धायां पुनः पुनः ०३३००११२ लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम् ०३३००१२१ कुटुम्बभरणाकल्पो मन्दभाग्यो वृथोद्यमः ०३३००१२२ श्रिया विहीनः कृपणो ध्यायञ्छ्वसिति मूढधीः ०३३००१३१ एवं स्वभरणाकल्पं तत्कलत्रादयस्तथा ०३३००१३२ नाद्रियन्ते यथा पूर्वं कीनाशा इव गोजरम् ०३३००१४१ तत्राप्यजातनिर्वेदो भ्रियमाणः स्वयम्भृतैः ०३३००१४२ जरयोपात्तवैरूप्यो मरणाभिमुखो गृहे ०३३००१५१ आस्तेऽवमत्योपन्यस्तं गृहपाल इवाहरन् ०३३००१५२ आमयाव्यप्रदीप्ताग्निरल्पाहारोऽल्पचेष्टितः ०३३००१६१ वायुनोत्क्रमतोत्तारः कफसंरुद्धनाडिकः ०३३००१६२ कासश्वासकृतायासः कण्ठे घुरघुरायते ०३३००१७१ शयानः परिशोचद्भिः परिवीतः स्वबन्धुभिः ०३३००१७२ वाच्यमानोऽपि न ब्रूते कालपाशवशं गतः ०३३००१८१ एवं कुटुम्बभरणे व्यापृतात्माजितेन्द्रियः ०३३००१८२ म्रियते रुदतां स्वानामुरुवेदनयास्तधीः ०३३००१९१ यमदूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ ०३३००१९२ स दृष्ट्वा त्रस्तहृदयः शकृन्मूत्रं विमुञ्चति ०३३००२०१ यातनादेह आवृत्य पाशैर्बद्ध्वा गले बलात् ०३३००२०२ नयतो दीर्घमध्वानं दण्ड्यं राजभटा यथा ०३३००२११ तयोर्निर्भिन्नहृदयस्तर्जनैर्जातवेपथुः ०३३००२१२ पथि श्वभिर्भक्ष्यमाण आर्तोऽघं स्वमनुस्मरन् ०३३००२२१ क्षुत्तृट्परीतोऽर्कदवानलानिलैः सन्तप्यमानः पथि तप्तवालुके ०३३००२२२ कृच्छ्रेण पृष्ठे कशया च ताडितश्चलत्यशक्तोऽपि निराश्रमोदके ०३३००२३१ तत्र तत्र पतन्छ्रान्तो मूर्च्छितः पुनरुत्थितः ०३३००२३२ पथा पापीयसा नीतस्तरसा यमसादनम् ०३३००२४१ योजनानां सहस्राणि नवतिं नव चाध्वनः ०३३००२४२ त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्राप्नोति यातनाः ०३३००२५१ आदीपनं स्वगात्राणां वेष्टयित्वोल्मुकादिभिः ०३३००२५२ आत्ममांसादनं क्वापि स्वकृत्तं परतोऽपि वा ०३३००२६१ जीवतश्चान्त्राभ्युद्धारः श्वगृध्रैर्यमसादने ०३३००२६२ सर्पवृश्चिकदंशाद्यैर्दशद्भिश्चात्मवैशसम् ०३३००२७१ कृन्तनं चावयवशो गजादिभ्यो भिदापनम् ०३३००२७२ पातनं गिरिश‍ृङ्गेभ्यो रोधनं चाम्बुगर्तयोः ०३३००२८१ यास्तामिस्रान्धतामिस्रा रौरवाद्याश्च यातनाः ०३३००२८२ भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः ०३३००२९१ अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते ०३३००२९२ या यातना वै नारक्यस्ता इहाप्युपलक्षिताः ०३३००३०१ एवं कुटुम्बं बिभ्राण उदरम्भर एव वा ०३३००३०२ विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्फलमीदृशम् ०३३००३११ एकः प्रपद्यते ध्वान्तं हित्वेदं स्वकलेवरम् ०३३००३१२ कुशलेतरपाथेयो भूतद्रोहेण यद्भृतम् ०३३००३२१ दैवेनासादितं तस्य शमलं निरये पुमान् ०३३००३२२ भुङ्क्ते कुटुम्बपोषस्य हृतवित्त इवातुरः ०३३००३३१ केवलेन ह्यधर्मेण कुटुम्बभरणोत्सुकः ०३३००३३२ याति जीवोऽन्धतामिस्रं चरमं तमसः पदम् ०३३००३४१ अधस्तान्नरलोकस्य यावतीर्यातनादयः ०३३००३४२ क्रमशः समनुक्रम्य पुनरत्राव्रजेच्छुचिः इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने कर्मविपाकोनाम त्रिंशोऽध्यायः ॥ ३० ॥
०३३०००१० श्रीभगवानुवाच ०३३१००११ कर्मणा दैवनेत्रेण जन्तुर्देहोपपत्तये ०३३१००१२ स्त्रियाः प्रविष्ट उदरं पुंसो रेतःकणाश्रयः ०३३१००२१ कललं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम् ०३३१००२२ दशाहेन तु कर्कन्धूः पेश्यण्डं वा ततः परम् ०३३१००३१ मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्र्याद्यङ्गविग्रहः ०३३१००३२ नखलोमास्थिचर्माणि लिङ्गच्छिद्रोद्भवस्त्रिभिः ०३३१००४१ चतुर्भिर्धातवः सप्त पञ्चभिः क्षुत्तृडुद्भवः ०३३१००४२ षड्भिर्जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे ०३३१००५१ मातुर्जग्धान्नपानाद्यैरेधद्धातुरसम्मते ०३३१००५२ शेते विण्मूत्रयोर्गर्ते स जन्तुर्जन्तुसम्भवे ०३३१००६१ कृमिभिः क्षतसर्वाङ्गः सौकुमार्यात्प्रतिक्षणम् ०३३१००६२ मूर्च्छामाप्नोत्युरुक्लेशस्तत्रत्यैः क्षुधितैर्मुहुः ०३३१००७१ कटुतीक्ष्णोष्णलवण रूक्षाम्लादिभिरुल्बणैः ०३३१००७२ मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः ०३३१००८१ उल्बेन संवृतस्तस्मिन्नन्त्रैश्च बहिरावृतः ०३३१००८२ आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः ०३३१००९१ अकल्पः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे ०३३१००९२ तत्र लब्धस्मृतिर्दैवात्कर्म जन्मशतोद्भवम् ०३३१००९३ स्मरन्दीर्घमनुच्छ्वासं शर्म किं नाम विन्दते ०३३१०१०१ आरभ्य सप्तमान्मासाल्लब्धबोधोऽपि वेपितः ०३३१०१०२ नैकत्रास्ते सूतिवातैर्विष्ठाभूरिव सोदरः ०३३१०१११ नाथमान ऋषिर्भीतः सप्तवध्रिः कृताञ्जलिः ०३३१०११२ स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः ०३३१०१२० जन्तुरुवाच ०३३१०१२१ तस्योपसन्नमवितुं जगदिच्छयात्त ०३३१०१२२ नानातनोर्भुवि चलच्चरणारविन्दम् ०३३१०१२३ सोऽहं व्रजामि शरणं ह्यकुतोभयं मे ०३३१०१२४ येनेदृशी गतिरदर्श्यसतोऽनुरूपा ०३३१०१३१ यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा ०३३१०१३२ भूतेन्द्रियाशयमयीमवलम्ब्य मायाम् ०३३१०१३३ आस्ते विशुद्धमविकारमखण्डबोधम् ०३३१०१३४ आतप्यमानहृदयेऽवसितं नमामि ०३३१०१४१ यः पञ्चभूतरचिते रहितः शरीरे ०३३१०१४२ च्छन्नोऽयथेन्द्रियगुणार्थचिदात्मकोऽहम् ०३३१०१४३ तेनाविकुण्ठमहिमानमृषिं तमेनं ०३३१०१४४ वन्दे परं प्रकृतिपूरुषयोः पुमांसम् ०३३१०१५१ यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन् ०३३१०१५२ सांसारिके पथि चरंस्तदभिश्रमेण ०३३१०१५३ नष्टस्मृतिः पुनरयं प्रवृणीत लोकं ०३३१०१५४ युक्त्या कया महदनुग्रहमन्तरेण ०३३१०१६१ ज्ञानं यदेतददधात्कतमः स देवस् ०३३१०१६२ त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः ०३३१०१६३ तं जीवकर्मपदवीमनुवर्तमानास् ०३३१०१६४ तापत्रयोपशमनाय वयं भजेम ०३३१०१७१ देह्यन्यदेहविवरे जठराग्निनासृग् ०३३१०१७२ विण्मूत्रकूपपतितो भृशतप्तदेहः ०३३१०१७३ इच्छन्नितो विवसितुं गणयन्स्वमासान् ०३३१०१७४ निर्वास्यते कृपणधीर्भगवन्कदा नु ०३३१०१८१ येनेदृशीं गतिमसौ दशमास्य ईश ०३३१०१८२ सङ्ग्राहितः पुरुदयेन भवादृशेन ०३३१०१८३ स्वेनैव तुष्यतु कृतेन स दीननाथः ०३३१०१८४ को नाम तत्प्रति विनाञ्जलिमस्य कुर्यात् ०३३१०१९१ पश्यत्ययं धिषणया ननु सप्तवध्रिः ०३३१०१९२ शारीरके दमशरीर्यपरः स्वदेहे ०३३१०१९३ यत्सृष्टयासं तमहं पुरुषं पुराणं ०३३१०१९४ पश्ये बहिर्हृदि च चैत्यमिव प्रतीतम् ०३३१०२०१ सोऽहं वसन्नपि विभो बहुदुःखवासं ०३३१०२०२ गर्भान्न निर्जिगमिषे बहिरन्धकूपे ०३३१०२०३ यत्रोपयातमुपसर्पति देवमाया ०३३१०२०४ मिथ्या मतिर्यदनु संसृतिचक्रमेतत् ०३३१०२११ तस्मादहं विगतविक्लव उद्धरिष्य ०३३१०२१२ आत्मानमाशु तमसः सुहृदात्मनैव ०३३१०२१३ भूयो यथा व्यसनमेतदनेकरन्ध्रं ०३३१०२१४ मा मे भविष्यदुपसादितविष्णुपादः इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने जीवगतिर्नामैकत्रिंशोऽध्यायः ॥ ३१ ॥
०३३२०२२० कपिल उवाच ०३३२०२२१ एवं कृतमतिर्गर्भे दशमास्यः स्तुवन्नृषिः ०३३२०२२२ सद्यः क्षिपत्यवाचीनं प्रसूत्यै सूतिमारुतः ०३३२०२३१ तेनावसृष्टः सहसा कृत्वावाक्षिर आतुरः ०३३२०२३२ विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हतस्मृतिः ०३३२०२४१ पतितो भुव्यसृङ्मिश्रः विष्ठाभूरिव चेष्टते ०३३२०२४२ रोरूयति गते ज्ञाने विपरीतां गतिं गतः ०३३२०२५१ परच्छन्दं न विदुषा पुष्यमाणो जनेन सः ०३३२०२५२ अनभिप्रेतमापन्नः प्रत्याख्यातुमनीश्वरः ०३३२०२६१ शायितोऽशुचिपर्यङ्के जन्तुः स्वेदजदूषिते ०३३२०२६२ नेशः कण्डूयनेऽङ्गानामासनोत्थानचेष्टने ०३३२०२७१ तुदन्त्यामत्वचं दंशा मशका मत्कुणादयः ०३३२०२७२ रुदन्तं विगतज्ञानं कृमयः कृमिकं यथा ०३३२०२८१ इत्येवं शैशवं भुक्त्वा दुःखं पौगण्डमेव च ०३३२०२८२ अलब्धाभीप्सितोऽज्ञानादिद्धमन्युः शुचार्पितः ०३३२०२९१ सह देहेन मानेन वर्धमानेन मन्युना ०३३२०२९२ करोति विग्रहं कामी कामिष्वन्ताय चात्मनः ०३३२०३०१ भूतैः पञ्चभिरारब्धे देहे देह्यबुधोऽसकृत् ०३३२०३०२ अहं ममेत्यसद्ग्राहः करोति कुमतिर्मतिम् ०३३२०३११ तदर्थं कुरुते कर्म यद्बद्धो याति संसृतिम् ०३३२०३१२ योऽनुयाति ददत्क्लेशमविद्याकर्मबन्धनः ०३३२०३२१ यद्यसद्भिः पथि पुनः शिश्नोदरकृतोद्यमैः ०३३२०३२२ आस्थितो रमते जन्तुस्तमो विशति पूर्ववत् ०३३२०३३१ सत्यं शौचं दया मौनं बुद्धिः श्रीर्ह्रीर्यशः क्षमा ०३३२०३३२ शमो दमो भगश्चेति यत्सङ्गाद्याति सङ्क्षयम् ०३३२०३४१ तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु ०३३२०३४२ सङ्गं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु च ०३३२०३५१ न तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतः ०३३२०३५२ योषित्सङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गतः ०३३२०३६१ प्रजापतिः स्वां दुहितरं दृष्ट्वा तद्रूपधर्षितः ०३३२०३६२ रोहिद्भूतां सोऽन्वधावदृक्षरूपी हतत्रपः ०३३२०३७१ तत्सृष्टसृष्टसृष्टेषु को न्वखण्डितधीः पुमान् ०३३२०३७२ ऋषिं नारायणमृते योषिन्मय्येह मायया ०३३२०३८१ बलं मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम् ०३३२०३८२ या करोति पदाक्रान्तान्भ्रूविजृम्भेण केवलम् ०३३२०३९१ सङ्गं न कुर्यात्प्रमदासु जातु योगस्य पारं परमारुरुक्षुः ०३३२०३९२ मत्सेवया प्रतिलब्धात्मलाभो वदन्ति या निरयद्वारमस्य ०३३२०४०१ योपयाति शनैर्माया योषिद्देवविनिर्मिता ०३३२०४०२ तामीक्षेतात्मनो मृत्युं तृणैः कूपमिवावृतम् ०३३२०४११ यां मन्यते पतिं मोहान्मन्मायामृषभायतीम् ०३३२०४१२ स्त्रीत्वं स्त्रीसङ्गतः प्राप्तो वित्तापत्यगृहप्रदम् ०३३२०४२१ तामात्मनो विजानीयात्पत्यपत्यगृहात्मकम् ०३३२०४२२ दैवोपसादितं मृत्युं मृगयोर्गायनं यथा ०३३२०४३१ देहेन जीवभूतेन लोकाल्लोकमनुव्रजन् ०३३२०४३२ भुञ्जान एव कर्माणि करोत्यविरतं पुमान् ०३३२०४४१ जीवो ह्यस्यानुगो देहो भूतेन्द्रियमनोमयः ०३३२०४४२ तन्निरोधोऽस्य मरणमाविर्भावस्तु सम्भवः ०३३२०४५१ द्रव्योपलब्धिस्थानस्य द्रव्येक्षायोग्यता यदा ०३३२०४५२ तत्पञ्चत्वमहंमानादुत्पत्तिर्द्रव्यदर्शनम् ०३३२०४६१ यथाक्ष्णोर्द्रव्यावयव दर्शनायोग्यता यदा ०३३२०४६२ तदैव चक्षुषो द्रष्टुर्द्रष्टृत्वायोग्यतानयोः ०३३२०४७१ तस्मान्न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः ०३३२०४७२ बुद्ध्वा जीवगतिं धीरो मुक्तसङ्गश्चरेदिह ०३३२०४८१ सम्यग्दर्शनया बुद्ध्या योगवैराग्ययुक्तया ०३३२०४८२ मायाविरचिते लोके चरेन्न्यस्य कलेवरम् ०३३२००१० कपिल उवाच ०३३२००११ अथ यो गृहमेधीयान्धर्मानेवावसन्गृहे ०३३२००१२ काममर्थं च धर्मान्स्वान्दोग्धि भूयः पिपर्ति तान् ०३३२००२१ स चापि भगवद्धर्मात्काममूढः पराङ्मुखः ०३३२००२२ यजते क्रतुभिर्देवान्पितंश्च श्रद्धयान्वितः ०३३२००३१ तच्छ्रद्धयाक्रान्तमतिः पितृदेवव्रतः पुमान् ०३३२००३२ गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति ०३३२००४१ यदा चाहीन्द्रशय्यायां शेतेऽनन्तासनो हरिः ०३३२००४२ तदा लोका लयं यान्ति त एते गृहमेधिनाम् ०३३२००५१ ये स्वधर्मान्न दुह्यन्ति धीराः कामार्थहेतवे ०३३२००५२ निःसङ्गा न्यस्तकर्माणः प्रशान्ताः शुद्धचेतसः ०३३२००६१ निवृत्तिधर्मनिरता निर्ममा निरहङ्कृताः ०३३२००६२ स्वधर्माप्तेन सत्त्वेन परिशुद्धेन चेतसा ०३३२००७१ सूर्यद्वारेण ते यान्ति पुरुषं विश्वतोमुखम् ०३३२००७२ परावरेशं प्रकृतिमस्योत्पत्त्यन्तभावनम् ०३३२००८१ द्विपरार्धावसाने यः प्रलयो ब्रह्मणस्तु ते ०३३२००८२ तावदध्यासते लोकं परस्य परचिन्तकाः ०३३२००९१ क्ष्माम्भोऽनलानिलवियन्मनैन्द्रियार्थ ०३३२००९२ भूतादिभिः परिवृतं प्रतिसञ्जिहीर्षुः ०३३२००९३ अव्याकृतं विशति यर्हि गुणत्रयात्माकालं ०३३२००९४ पराख्यमनुभूय परः स्वयम्भूः ०३३२०१०१ एवं परेत्य भगवन्तमनुप्रविष्टाये ०३३२०१०२ योगिनो जितमरुन्मनसो विरागाः ०३३२०१०३ तेनैव साकममृतं पुरुषं पुराणं ०३३२०१०४ ब्रह्म प्रधानमुपयान्त्यगताभिमानाः ०३३२०१११ अथ तं सर्वभूतानां हृत्पद्मेषु कृतालयम् ०३३२०११२ श्रुतानुभावं शरणं व्रज भावेन भामिनि ०३३२०१२१ आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः ०३३२०१२२ योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः ०३३२०१३१ भेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा ०३३२०१३२ कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ०३३२०१४१ स संसृत्य पुनः काले कालेनेश्वरमूर्तिना ०३३२०१४२ जाते गुणव्यतिकरे यथापूर्वं प्रजायते ०३३२०१५१ ऐश्वर्यं पारमेष्ठ्यं च तेऽपि धर्मविनिर्मितम् ०३३२०१५२ निषेव्य पुनरायान्ति गुणव्यतिकरे सति ०३३२०१६१ ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः ०३३२०१६२ कुर्वन्त्यप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशः ०३३२०१७१ रजसा कुण्ठमनसः कामात्मानोऽजितेन्द्रियाः ०३३२०१७२ पित्न्यजन्त्यनुदिनं गृहेष्वभिरताशयाः ०३३२०१८१ त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः ०३३२०१८२ कथायां कथनीयोरु विक्रमस्य मधुद्विषः ०३३२०१९१ नूनं दैवेन विहता ये चाच्युतकथासुधाम् ०३३२०१९२ हित्वा श‍ृण्वन्त्यसद्गाथाः पुरीषमिव विड्भुजः ०३३२०२०१ दक्षिणेन पथार्यम्णः पितृलोकं व्रजन्ति ते ०३३२०२०२ प्रजामनु प्रजायन्ते श्मशानान्तक्रियाकृतः ०३३२०२११ ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति ०३३२०२११ पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः ०३३२०२२१ तस्मात्त्वं सर्वभावेन भजस्व परमेष्ठिनम् ०३३२०२२२ तद्गुणाश्रयया भक्त्या भजनीयपदाम्बुजम् ०३३२०२३१ वासुदेवे भगवति भक्तियोगः प्रयोजितः ०३३२०२३२ जनयत्याशु वैराग्यं ज्ञानं यद्ब्रह्मदर्शनम् ०३३२०२४१ यदास्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभिः ०३३२०२४२ न विगृह्णाति वैषम्यं प्रियमप्रियमित्युत ०३३२०२५१ स तदैवात्मनात्मानं निःसङ्गं समदर्शनम् ०३३२०२५२ हेयोपादेयरहितमारूढं पदमीक्षते ०३३२०२६१ ज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान् ०३३२०२६२ दृश्यादिभिः पृथग्भावैर्भगवानेक ईयते ०३३२०२७१ एतावानेव योगेन समग्रेणेह योगिनः ०३३२०२७२ युज्यतेऽभिमतो ह्यर्थो यदसङ्गस्तु कृत्स्नशः ०३३२०२८१ ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम् ०३३२०२८२ अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा ०३३२०२९१ यथा महानहंरूपस्त्रिवृत्पञ्चविधः स्वराट् ०३३२०२९२ एकादशविधस्तस्य वपुरण्डं जगद्यतः ०३३२०३०१ एतद्वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः ०३३२०३०२ समाहितात्मा निःसङ्गो विरक्त्या परिपश्यति ०३३२०३११ इत्येतत्कथितं गुर्वि ज्ञानं तद्ब्रह्मदर्शनम् ०३३२०३१२ येनानुबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च ०३३२०३२१ ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः ०३३२०३२२ द्वयोरप्येक एवार्थो भगवच्छब्दलक्षणः ०३३२०३३१ यथेन्द्रियैः पृथग्द्वारैरर्थो बहुगुणाश्रयः ०३३२०३३२ एको नानेयते तद्वद्भगवान्शास्त्रवर्त्मभिः ०३३२०३४१ क्रियया क्रतुभिर्दानैस्तपःस्वाध्यायमर्शनैः ०३३२०३४२ आत्मेन्द्रियजयेनापि सन्न्यासेन च कर्मणाम् ०३३२०३५१ योगेन विविधाङ्गेन भक्तियोगेन चैव हि ०३३२०३५२ धर्मेणोभयचिह्नेन यः प्रवृत्तिनिवृत्तिमान् ०३३२०३६१ आत्मतत्त्वावबोधेन वैराग्येण दृढेन च ०३३२०३६२ ईयते भगवानेभिः सगुणो निर्गुणः स्वदृक् ०३३२०३७१ प्रावोचं भक्तियोगस्य स्वरूपं ते चतुर्विधम् ०३३२०३७२ कालस्य चाव्यक्तगतेर्योऽन्तर्धावति जन्तुषु ०३३२०३८१ जीवस्य संसृतीर्बह्वीरविद्याकर्मनिर्मिताः ०३३२०३८२ यास्वङ्ग प्रविशन्नात्मा न वेद गतिमात्मनः ०३३२०३९१ नैतत्खलायोपदिशेन्नाविनीताय कर्हिचित् ०३३२०३९२ न स्तब्धाय न भिन्नाय नैव धर्मध्वजाय च ०३३२०४०१ न लोलुपायोपदिशेन्न गृहारूढचेतसे ०३३२०४०२ नाभक्ताय च मे जातु न मद्भक्तद्विषामपि ०३३२०४११ श्रद्दधानाय भक्ताय विनीतायानसूयवे ०३३२०४१२ भूतेषु कृतमैत्राय शुश्रूषाभिरताय च ०३३२०४२१ बहिर्जातविरागाय शान्तचित्ताय दीयताम् ०३३२०४२२ निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः ०३३२०४३१ य इदं श‍ृणुयादम्ब श्रद्धया पुरुषः सकृत् ०३३२०४३२ यो वाभिधत्ते मच्चित्तः स ह्येति पदवीं च मे इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेये द्वात्रिंशोऽध्यायः ॥ ३२ ॥
०३३३००१० मैत्रेय उवाच ०३३३००११ एवं निशम्य कपिलस्य वचो जनित्रीसा कर्दमस्य दयिता किल देवहूतिः ०३३३००१२ विस्रस्तमोहपटला तमभिप्रणम्यतुष्टाव तत्त्वविषयाङ्कितसिद्धिभूमिम् ०३३३००२० देवहूतिरुवाच ०३३३००२१ अथाप्यजोऽन्तःसलिले शयानं भूतेन्द्रियार्थात्ममयं वपुस्ते ०३३३००२२ गुणप्रवाहं सदशेषबीजं दध्यौ स्वयं यज्जठराब्जजातः ०३३३००३१ स एव विश्वस्य भवान्विधत्ते गुणप्रवाहेण विभक्तवीर्यः ०३३३००३२ सर्गाद्यनीहोऽवितथाभिसन्धिरात्मेश्वरोऽतर्क्यसहस्रशक्तिः ०३३३००४१ स त्वं भृतो मे जठरेण नाथ कथं नु यस्योदर एतदासीत् ०३३३००४२ विश्वं युगान्ते वटपत्र एकः शेते स्म मायाशिशुरङ्घ्रिपानः ०३३३००५१ त्वं देहतन्त्रः प्रशमाय पाप्मनां निदेशभाजां च विभो विभूतये ०३३३००५२ यथावतारास्तव सूकरादयस्तथायमप्यात्मपथोपलब्धये ०३३३००६१ यन्नामधेयश्रवणानुकीर्तनाद्यत्प्रह्वणाद्यत्स्मरणादपि क्वचित् ०३३३००६२ श्वादोऽपि सद्यः सवनाय कल्पते कुतः पुनस्ते भगवन्नु दर्शनात् ०३३३००७१ अहो बत श्वपचोऽतो गरीयान्यज्जिह्वाग्रे वर्तते नाम तुभ्यम् ०३३३००७२ तेपुस्तपस्ते जुहुवुः सस्नुरार्या ब्रह्मानूचुर्नाम गृणन्ति ये ते ०३३३००८१ तं त्वामहं ब्रह्म परं पुमांसं प्रत्यक्स्रोतस्यात्मनि संविभाव्यम् ०३३३००८२ स्वतेजसा ध्वस्तगुणप्रवाहं वन्दे विष्णुं कपिलं वेदगर्भम् ०३३३००९० मैत्रेय उवाच ०३३३००९१ ईडितो भगवानेवं कपिलाख्यः परः पुमान् ०३३३००९२ वाचाविक्लवयेत्याह मातरं मातृवत्सलः ०३३३०१०० कपिल उवाच ०३३३०१०१ मार्गेणानेन मातस्ते सुसेव्येनोदितेन मे ०३३३०१०२ आस्थितेन परां काष्ठामचिरादवरोत्स्यसि ०३३३०१११ श्रद्धत्स्वैतन्मतं मह्यं जुष्टं यद्ब्रह्मवादिभिः ०३३३०११२ येन मामभयं याया मृत्युमृच्छन्त्यतद्विदः ०३३३०१२० मैत्रेय उवाच ०३३३०१२१ इति प्रदर्श्य भगवान्सतीं तामात्मनो गतिम् ०३३३०१२२ स्वमात्रा ब्रह्मवादिन्या कपिलोऽनुमतो ययौ ०३३३०१३१ सा चापि तनयोक्तेन योगादेशेन योगयुक् ०३३३०१३२ तस्मिन्नाश्रम आपीडे सरस्वत्याः समाहिता ०३३३०१४१ अभीक्ष्णावगाहकपिशान्जटिलान्कुटिलालकान् ०३३३०१४२ आत्मानं चोग्रतपसा बिभ्रती चीरिणं कृशम् ०३३३०१५१ प्रजापतेः कर्दमस्य तपोयोगविजृम्भितम् ०३३३०१५२ स्वगार्हस्थ्यमनौपम्यं प्रार्थ्यं वैमानिकैरपि ०३३३०१६१ पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः ०३३३०१६२ आसनानि च हैमानि सुस्पर्शास्तरणानि च ०३३३०१७१ स्वच्छस्फटिककुड्येषु महामारकतेषु च ०३३३०१७२ रत्नप्रदीपा आभान्ति ललना रत्नसंयुताः ०३३३०१८१ गृहोद्यानं कुसुमितै रम्यं बह्वमरद्रुमैः ०३३३०१८२ कूजद्विहङ्गमिथुनं गायन्मत्तमधुव्रतम् ०३३३०१९१ यत्र प्रविष्टमात्मानं विबुधानुचरा जगुः ०३३३०१९२ वाप्यामुत्पलगन्धिन्यां कर्दमेनोपलालितम् ०३३३०२०१ हित्वा तदीप्सिततममप्याखण्डलयोषिताम् ०३३३०२०२ किञ्चिच्चकार वदनं पुत्रविश्लेषणातुरा ०३३३०२११ वनं प्रव्रजिते पत्यावपत्यविरहातुरा ०३३३०२१२ ज्ञाततत्त्वाप्यभून्नष्टे वत्से गौरिव वत्सला ०३३३०२२१ तमेव ध्यायती देवमपत्यं कपिलं हरिम् ०३३३०२२२ बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे ०३३३०२३१ ध्यायती भगवद्रूपं यदाह ध्यानगोचरम् ०३३३०२३२ सुतः प्रसन्नवदनं समस्तव्यस्तचिन्तया ०३३३०२४१ भक्तिप्रवाहयोगेन वैराग्येण बलीयसा ०३३३०२४२ युक्तानुष्ठानजातेन ज्ञानेन ब्रह्महेतुना ०३३३०२५१ विशुद्धेन तदात्मानमात्मना विश्वतोमुखम् ०३३३०२५२ स्वानुभूत्या तिरोभूत मायागुणविशेषणम् ०३३३०२६१ ब्रह्मण्यवस्थितमतिर्भगवत्यात्मसंश्रये ०३३३०२६२ निवृत्तजीवापत्तित्वात्क्षीणक्लेशाप्तनिर्वृतिः ०३३३०२७१ नित्यारूढसमाधित्वात्परावृत्तगुणभ्रमा ०३३३०२७२ न सस्मार तदात्मानं स्वप्ने दृष्टमिवोत्थितः ०३३३०२८१ तद्देहः परतः पोषोऽप्यकृशश्चाध्यसम्भवात् ०३३३०२८२ बभौ मलैरवच्छन्नः सधूम इव पावकः ०३३३०२९१ स्वाङ्गं तपोयोगमयं मुक्तकेशं गताम्बरम् ०३३३०२९२ दैवगुप्तं न बुबुधे वासुदेवप्रविष्टधीः ०३३३०३०१ एवं सा कपिलोक्तेन मार्गेणाचिरतः परम् ०३३३०३०२ आत्मानं ब्रह्मनिर्वाणं भगवन्तमवाप ह ०३३३०३११ तद्वीरासीत्पुण्यतमं क्षेत्रं त्रैलोक्यविश्रुतम् ०३३३०३१२ नाम्ना सिद्धपदं यत्र सा संसिद्धिमुपेयुषी ०३३३०३२१ तस्यास्तद्योगविधुत मार्त्यं मर्त्यमभूत्सरित् ०३३३०३२२ स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्धसेविता ०३३३०३३१ कपिलोऽपि महायोगी भगवान्पितुराश्रमात् ०३३३०३३२ मातरं समनुज्ञाप्य प्रागुदीचीं दिशं ययौ ०३३३०३४१ सिद्धचारणगन्धर्वैर्मुनिभिश्चाप्सरोगणैः ०३३३०३४२ स्तूयमानः समुद्रेण दत्तार्हणनिकेतनः ०३३३०३५१ आस्ते योगं समास्थाय साङ्ख्याचार्यैरभिष्टुतः ०३३३०३५२ त्रयाणामपि लोकानामुपशान्त्यै समाहितः ०३३३०३६१ एतन्निगदितं तात यत्पृष्टोऽहं तवानघ ०३३३०३६२ कपिलस्य च संवादो देवहूत्याश्च पावनः ०३३३०३७१ य इदमनुश‍ृणोति योऽभिधत्ते कपिलमुनेर्मतमात्मयोगगुह्यम् ०३३३०३७२ भगवति कृतधीः सुपर्णकेतावुपलभते भगवत्पदारविन्दम् इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥ ॥ तृतीयः स्कन्धः समाप्तः ॥ Available from Bhagvat Purana (Skandha 3, adhyAya 23-33.
% Text title            : kapilagita
% File name             : kapilagita.itx
% itxtitle              : kapilagItA
% engtitle              : Kapila Gita
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : Avilable in Bhagvata Purana skandha 3, adhyaaya 23-33.
% Indexextra            : (From Bhagavat Purana 3.23-3.33)
% Latest update         : March 3, 2007
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org