% Text title : laghutamagItAsangraha from Bharatamanjari of Kshemendra % File name : laghutamagItAsangrahaBM.itx % Category : giitaa, kShemendra % Location : doc\_giitaa % Author : Kshemendra % Description/comments : kAvyamAlA 65. Bharatamanjari % Latest update : October 15, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Short Gitas from Bharatamanjari of Kshemendra ..}## \itxtitle{.. लघुतमगीतासङ्ग्रहाः भारतमञ्जर्यां क्षेमेन्द्रविरचिताः ..}##\endtitles ## \section{vAmadevagItA} उवाच कोसलाधीशं वामदेवः पुरा मुनिः । धर्मलोपेन भूपानां क्षीयन्ते सहसा श्रियः ॥ 13\.362॥ सुहृद्भिः प्रणयक्रीतैर्मानक्रीतैर्मनीषिभिः । धनक्रीतैस्तथा भृत्यैर्धार्यते श्रीर्महीभुजा ॥ 13\.363॥ शृणोति करुणाक्रन्दं श्रुत्वा च त्रायते भयत् । नाविचार्य सृजेद्दण्डं यः स सर्वप्रियो नृपः ॥ 13\.364॥ नातः परतरं किञ्चिद्राज्ञः किल्बिषकारणम् । प्रजा विरक्ततां यान्ति यत्कुभर्तुरिवाबलाः ॥ 13\.365॥ इत्युक्तं वामदेवेन श्रुत्वा स वसुधाधिपः । वर्तमानः स्वधर्मेण प्रजानामभवत्प्रियः ॥ 13\.366॥ \section{ShaDgItA} श्रुत्वेति मन्दिरं पार्थो गत्वा भीष्मगिरः स्मरन् । विदुरेण कथाश्चक्रे धर्मसर्वस्ववादिना ॥ 13\.678॥ तेषां विदुरषष्ठानां बभूवुर्विविधाः कथाः । शुद्धप्रवृत्तधर्माणां धर्मकामार्थसंश्रयाः ॥ 13\.679॥ \section{shampAkagItA} धनिनां निर्धनानां च विभागं सुखदुःखयोः । पृष्टोऽथ धर्मराजेन पुनः शान्तनवोऽब्रवीत् ॥ 13\.720॥ शम्पाको नामवान्विप्रः पुरा धीमानभाषत । वितृष्णयातिपीड्यन्ते सन्तोषोऽमृतनिर्झरः ॥ 13\.721॥ भयानभिज्ञो निश्चिन्तो निद्रावान्रोगवर्जितः । निर्धनः सुखितो नित्यं यथावाप्तकृतक्रियः ॥ 13\.722॥ सुखमास्ते सुखं शेते सुखं च प्रतिबुध्यते । सन्तोषवान्निरायासो निरपायो निरामयः ॥ 13\.723॥ धनिनो दर्पपूर्णस्य भ्रूभङ्गाद्वक्रदर्शिनः । कुम्भीन्यस्तधनत्राणचिन्तापाण्डुकृशत्विषः ॥ 13\.724॥ चौरो भूपालभीतस्य वृद्{}ध्यार्थं पापकारिणः । अजीर्णरोगग्रस्तस्य ष्ठीविनो भोज्यकाङ्क्षिणः ॥ 13\.725॥ लोभशुष्ककलत्रस्य दुःखैकफलभागिनः । स्पर्धाकथैव का नित्यमाकिञ्चन्यामृताशिभिः ॥ 13\.726॥ मन्यते तावदात्मानं शक्रवैश्रवणोपमम् । गृह्यते धनवान्यावन्न दस्युनृपमन्युभिः ॥ 13\.727॥ धनं गमयतां भूरि गृहांश्च सुपरिच्छदान् । निर्धनाद्धनिनामेव कृच्छ्राद्दुःखविषूचिका ॥ 13\.728॥ \section{vichakhnugItA} गीतं विचख्नुना पूर्वं dharma.asminneva भूभुजा । अहिंसा परमो धर्मः क्रतुश्चाद्रव्यडम्बरः ॥ 13\.962॥ पशुप्राणैर्यजन्त्येते कामात्मानः फलेप्सवः । मांसमत्स्यमधुप्रायं धूर्तैर्भोगाय कल्पितम् ॥ 13\.963॥ लोलुपैर्दम्भगुरुभिः पशुयागोऽधिगम्यते । पूज्यो हि भगवान्विष्णुः सोऽद्भिः पुष्पैश्च तुष्यति ॥ 13\.964॥ रलानिं शरीरं नायाति यथा न मरणं भवेत् । तथा कर्म प्रवर्तेन शरीरं धर्मसाधनम् ॥ 13\.965॥ \section{hArItagItA} यतेन्द्रियेच्छः सन्न्यासी निर्भयो जनिताभयः । अवज्ञातोऽवधूतश्च शून्याचारोऽप्यनाश्रयः ॥ 13\.1001॥ अनिर्विण्णः प्रहृष्टश्च ज्ञाता मौनी च मुच्यते । बुध इत्याह हारीतो विशुद्धज्ञानसंश्रयः ॥ 13\.1002॥ \section{vR^itragItA} भ्रष्टैश्वर्यः पुरा वृत्रः शुक्रं गुरुमभाषत । जीवानां कर्मबन्धानां तिष्ठतां पाञ्चभौतिके । पर्यायेण भवन्त्येव सम्पदो विपदस्तथा ॥ 13\.1003॥ निःस्पृहोऽस्मि न शोचामि भजे साम्यमनश्वरम् । न यास्याम्यधुना रागमवर्णो वर्णसङ्गमात् ॥ 13\.1004॥ इत्युक्त्वा दानवपतिर्यदृच्छोपगतान्मुनेः । सनत्कुमारादज्ञासीद्विष्णुं कारणमव्ययम् ॥ 13\.1005॥ स विज्ञायाच्युतं देवं प्रययौ परमां गतिम् । सोऽयं नारायणः कृष्णः सम्बन्धी तव पाण्डव ॥ 13\.1006॥ \section{parAsharagItA} श्रेयः किमिति पृष्टोऽथ पुनराह पितामहः । पुरा विदेहाधिपतिं यदुवाच पराशरः ॥ 13\.1055॥ मनोरथो रथो यस्य संयतः शान्तिरश्मिभिः । न चरत्यवटे तस्य कर्मणोऽपि सुखं सदा ॥ 13\.1056॥ रत्यै भोगा विमूढानां सा दुःखाय वियोगिनाम् । तमसे दुःखमेवैषां बन्धाय महते तमः ॥ 13\.1057॥ सतां भोगवियोगेषु निर्वेदो नाम जायते । निर्वेदस्तपसे तेषां तपः संसारशान्तये ॥ 13\.1058॥ सदाचारप्रवृत्तानां यथाशास्त्रानुसारिणाम् । स्वकर्मसक्तमनसां स्वयमायान्ति सम्पदः ॥ 13\.1059॥ \section{haMsagItA} प्रजापतिर्हंसरूपी राज्ञा पृष्टोऽब्रवीत्पुरा । क्रोधो मृत्युः कुजन्तूनां स्वसुखाद्यदि निर्गतः ॥ 13\.1060॥ दग्धाः क्रोधेन शोचन्ति क्रोधानधा निपतनति च । जितक्रोधः शसुखं शेते ग्रस्तरागादिबन्धनः ॥ 13\.1061॥ इति भारतमञ्जर्यां क्षेमेन्द्रविरचिता लघुतमगीतासङ्ग्रहाः समाप्ताः । ## वामदेवगीता षड्गीता शम्पाकगीता विचख्नुगीता हारीतगीता वृत्रगीता पराशरगीता हंसगीता \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}