% Text title : mankigItA % File name : mankigiitaa.itx % Category : gItA, giitaa % Location : doc\_giitaa % Transliterated by : Professor Tokunaga in Kyoto system(?) % Proofread by : Sunder Hattangadi % Latest update : June 2, 1998 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mankigita ..}## \itxtitle{.. ma~NkigItA ..}##\endtitles ## अध्यायः 171 yudhiSThira ईहमानः समारम्भान्यदि नासादयेद्धनम् . धनतृष्णाभिभूतश्च किं कुर्वन्सुखमाप्नुयात् .. 1.. भीष्म सर्वसाम्यमनायासः सत्यवाक्यं च भारत . निर्वेदश्चाविवित्सा च यस्य स्यात्स सुखी नरः .. 2.. एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये . एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं सताम् .. 3.. अत्राप्युदाहरन्तीममितिहासं पुरातनम् . निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर .. 4.. ईहमानो धनं मङ्किर्भग्नेहश्च पुनः पुनः . केन चिद्धनशेषेण क्रीतवान्दम्य गोयुगम् .. 5.. सुसम्बद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ . आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम् .. 6.. तयोः सम्प्राप्तयोरुष्ट्रः स्कन्धदेशममर्षणः . उत्थायोत्क्षिप्य तौ दम्यौ प्रससार महाजवः .. 7.. ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना . म्रियमाणौ च सम्प्रेक्ष्य मङ्किस्तत्राब्रवीदिदम् .. 8.. न चैवाविहितं शक्यं दक्षेणापीहितुं धनम् . युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता .. 9.. कृतस्य पूर्वं चानर्थैर्युक्तस्याप्यनुतिष्ठतः . इमं पश्यत सङ्गत्या मम दैवमुपप्लवम् .. 10.. उद्यम्योद्यम्य मे दम्यौ विषमेनेव गच्छति . उत्क्षिप्य काकतालीयमुन्माथेनेव जम्बुकः .. 11.. मनी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम . शुद्धं हि दैवमेवेदमतो नैवास्ति पौरुषम् .. 12.. यदि वाप्युपपद्येत पौरुषं नाम कर्हि चित् . अन्विष्यमाणं तदपि दैवमेवावतिष्ठते .. 13.. तस्मान्निर्वेद एवेह गन्तव्यः सुखमीप्सता . सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने .. 14.. अहो सम्यक्षुकेनोक्तं सर्वतः परिमुच्यता . प्रतिष्ठता महारण्यं जनकस्य निवेशनात् .. 15.. यः कामान्प्राप्नुयात्सर्वान्यश्चैनान्केवलांस्त्यजेत् . प्रापनात्सर्वकामानां परित्यागो विशिष्यते .. 16.. नान्तं सर्वविवित्सानां गतपूर्वोऽस्ति कश् चन . शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते .. 17.. निवर्तस्व विवित्साभ्यः शाम्य निर्विद्य मामक . असकृच्चासि निकृतो न च निर्विद्यसे तनो .. 18.. यदि नाहं विनाश्यस्ते यद्येवं रमसे मया . मा मां योजय लोभेन वृथा त्वं वित्तकामुक .. 19.. सञ्चितं सञ्चितं द्रव्यं नष्टं तव पुनः पुनः . कदा विमोक्ष्यसे मूढ धनेहां धनकामुक .. 20.. अहो नु मम बालिश्यं योऽहं क्रीदनकस्तव . किं नैव जातु पुरुषः परेषां प्रेष्यतामियात् .. 21.. न पूर्वे नापरे जातु कामानामन्तमाप्नुवन् . त्यक्त्वा सर्वसमारम्भान्प्रतिबुद्धोऽस्मि जागृमि .. 22.. नूनं ते हृदयं कामवज्र सारमयं दृधम् . यदनर्थशताविष्टं शतधा न विदीर्यते .. 23.. त्यजामि कामत्वां चैव यच्च किं चित्प्रियं तव . तवाहं सुखमन्विच्छन्नात्मन्युपलभे सुखम् .. 24.. कामजानामि ते मूलं सङ्कल्पात्किल जायसे . न त्वां सङ्कल्पयिष्यामि समूलो न भविष्यति .. 25.. ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी . लब्धानाशो यथा मृत्युर्लब्धं भवति वा न वा .. 26.. परेत्य यो न लभते ततो दुःखतरं नु किम् . न च तुष्यति लब्धेन भूय एव च मार्गति .. 27.. अनुतर्षुल एवार्थः स्वादु गाङ्गमिवोदकम् . मद्विलापनमेतत्तु प्रतिबुद्धोऽस्मि सन्त्यज .. 28.. य इमं मामकं देहं भूतग्रामः समाश्रितः . स यात्वितो यथाकामं वसतां वा यथासुखम् .. 29.. न युष्मास्विह मे प्रीतिः कामलोभानुसारिषु . तस्मादुत्सृज्य सर्वान्वः सत्यमेवाश्रयाम्यहम् .. 30.. सर्वभूतान्यहं देहे पश्यन्मनसि चात्मनः . योगे बुद्धिं श्रुते सत्त्वं मनो ब्रह्मणि धारयन् .. 31.. विहरिष्याम्यनासक्तः सुखी लोकान्निरामयः . यथा मा त्वं पुनर्नैवं दुःखेषु प्रनिधास्यसि .. 32.. त्वया हि मे प्रनुन्नस्य गतिरन्या न विद्यते . तृष्णा शोकश्रमाणां हि त्वं कामप्रभवः सदा .. 33.. धननाशोऽधिकं दुःखं मन्ये सर्वमहत्तरम् . ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनच्युतम् .. 34.. अवज्ञान सहस्रैस्तु दोषाः कस्ततराधने . धने सुखकला या च सापि दुःखैर्विधीयते .. 35.. धनमस्येति पुरुषं पुरा निघ्नन्ति दस्यवः . क्लिश्यन्ति विविधैर्दन्दैर्नित्यमुद्वेजयन्ति च .. 36.. मन्दलोलुपता दुःखमिति बुद्धिं चिरान्मया . यद्यदालम्बसे कामतत्तदेवानुरुध्यसे .. 37.. अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः . नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम् .. 38.. पातालमिव दुष्पूरो मां दुःखैर्योक्तुमिच्छसि . नाहमद्य समावेष्टुं शक्यः कामपुनस्त्वया .. 39.. निर्वेदमहमासाद्य द्रव्यनाशाद्यदृच्छया . निर्वृतिं परमां प्राप्य नाद्य कामान्विचिन्तये .. 40.. अतिक्लेशान्सहामीह नाहं बुध्याम्यबुद्धिमान् . निकृतो धननाशेन शये सर्वाङ्गविज्वरः .. 41.. परित्यजामि कामत्वां हित्वा सर्वमनोगतीः . न त्वं मया पुनः कामनस्योतेनेव रंस्यसे .. 42.. क्षमिष्येऽक्षममाणानां न हिंसिष्ये च हिंसितः . द्वेष्य मुक्तः प्रियं वक्ष्याम्यनादृत्य तदप्रियम् .. 43.. तृप्तः स्वस्थेन्द्रियो नित्यं यथा लब्धेन वर्तयन् . न सकामं करिष्यामि त्वामहं शत्रुमात्मनः .. 44.. निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम् . सर्वभूतदयां चैव विद्धि मां शरणागतम् .. 45.. तस्मात्कामश्च लोभश्च तृष्णा कार्पण्यमेव च . त्यजन्तु मां प्रतिष्ठन्तं सत्त्वस्थो ह्यस्मि साम्प्रतम् .. 46.. प्रहाय कामं लोभं च क्रोधं पारुष्यमेव च . नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्यनात्मवान् .. 47.. यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते . कामस्य वशगो नित्यं दुःखमेव प्रपद्यते .. 48.. कामान्व्युदस्य धुनुते यत्किं चित्पुरुषो रजः . कामक्रोधोद्भवं दुःखमह्रीररतिरेव च .. 49.. एष ब्रह्म प्रविष्टोऽहं ग्रीस्मे शीतमिव ह्रदम् . शाम्यामि परिनिर्वामि सुखमासे च केवलम् .. 50.. यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् . तृष्णा क्षयसुखस्यैते नार्हतः सोदशीं कलाम् .. 51.. आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम् . प्राप्यावध्यं ब्रह्म पुरं राजेव स्यामहं सुखी .. 52.. एतां बुद्धिं समास्थाय मङ्किर्निर्वेदमागतः . सर्वान्कामान्परित्यज्य प्राप्य ब्रह्म महत्सुखम् .. 53.. दम्य नाश कृते मङ्किरमरत्वं किलागमत् . अछिनत्काममूलं स तेन प्राप महत्सुखम् .. 54.. .. इति मङ्किगीता समाप्ता .. ## Adhyaya number 177 in shAntiparva, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition it is 171. Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}