% Text title : shRRigAlagItA % File name : shRRigAlagItA.itx % Category : gItA, giitaa % Location : doc\_giitaa % Description-comments : adhyAya 180/178 % Source : Mahabharata, Shantiparva, Mokshadharmaparva, shRigAla-kashyapa saMvAda % Latest update : August 28, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shRRigAlagItA ..}## \itxtitle{.. shR^igAlagItA ..}##\endtitles ## भीष्मेण युधिष्ठिरम्प्रति इतरनिपेधपूर्वकं प्रज्ञायाः सुखसाधनतायां प्रमाणतया सृगालकाश्यपसंवादानुवादः .. 1.. युधिष्ठिर उवाच । 0 बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह . नरस्य का प्रतिष्ठा स्यादेतत्पृष्टो वदस्व मे .. 1.. भीष्म उवाच । 2 प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः . प्रज्ञा निःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम् .. 2.. प्रज्ञया प्रापितार्थो हि बलिरैश्वर्यसङ्क्षये . प्रह्लादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम् .. 3.. अत्राप्युदाहरन्तीममितिहासं पुरातनम् . इन्द्रकाश्यपसंवादं तन्निबोध युधिष्ठिर .. 4.. वैश्यः कश्चिदृषिसुतं काश्यपं संशितव्रतम् . रथेन पातयामास श्रीमान्दृप्तस्तपस्विनम् .. 5.. आर्तः स पतितः क्रुद्धस्त्यक्त्वाऽऽत्मानमथाब्रवीत् . मरिष्याम्यधनस्येह जीवितार्थो न विद्यते .. 6.. तथा मुमूर्षमासीनमकूजन्तमचेतसम् . इन्द्रः सृगालरूपेण बभाषे क्षुब्धमानसम् .. 7.. मनुष्ययोनिमिच्छन्ति सर्वभूतानि सर्वशः . मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति .. 8.. मनुष्यो ब्राह्मणश्चासि श्रोत्रियश्चासि काश्यप . सुदुर्लभमवाप्यैतन्न दोषान्मर्तुमर्हसि .. 9.. सर्वे लाभाः साभिमाना इति सत्यवती श्रुतिः . सन्तोषणीयरूपोऽसि लोभाद्यदभिमन्यसे .. 10.. अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः . [अतीव स्पृहये तेषां येषां सन्तीह पाणयः ..] 11.. पाणिमद्भ्यः स्पृहाऽस्माकं यथा तव धनस्य वै . न पाणिलाभादधिको लाभः कश्चन विद्यते .. 12.. अपाणित्वाद्वयं ब्रह्मन्कण्टकं नोद्धरामहे . जन्तूनुच्चावचानङ्गे दशतो न कषाम वा .. 13.. अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली . उद्धरन्ति कृमीनङ्गाद्दशतो निकषन्ति च .. 14.. वर्षाहिमातपानां च परित्राणानि कुर्वते . चेलमन्नं सुखं शय्यां निवातं चोपभुञ्जते .. 15.. अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च . उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते .. 16.. ये खल्वजिह्वाः कृपणा अल्पप्राणा अपाणयः . सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने .. 17.. दिष्ट्या त्वं न शृगालो वै न कृमिर्न च मूषकः . न सर्पो न च मण्डूको न चान्यः पापयोनिजः .. 18.. एतावताऽपि लाभेन तोष्टुमर्हसि काश्यप . किं पुनर्योऽसि सत्वानां सर्वेषां ब्राह्मणोत्तमः .. 19.. इमे मां कृमयोऽदन्ति येषामुद्धरणाय वै . नास्ति शक्तिरपाणित्वात्पश्यावस्थामिमां मम .. 20.. अकार्यमिति चैवेमं नात्मानं सन्त्यजाम्यहम् . नातः पापीयसीं योनिं पतेयमपरामिति .. 21.. मध्ये वै पापयोनीनां सृगालीयामहं गतः . पापीयस्यो बहुतरा इतोऽन्याः पापयोनयः .. 22.. जात्यैवैके सुखितराः सन्त्यन्ये भृशदुःखिताः . नैकान्तं सुखमेवेह क्वचित्पश्यामि कस्यचित् .. 23.. मनुष्या ह्याढ्यतां प्राप्य राज्यमिच्छन्त्यनन्तरम् . राज्याद्देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि .. 24.. भवेस्त्वं यद्यपि त्वाढ्यो न राजा न च दैवतम् . देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति .. 25.. न तृप्तिः प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति . सम्प्रज्वलति सा भूयः समिद्भिरिव पावकः .. 26.. अस्त्येव त्वयि शोकोऽपि हर्षश्चापि तथा त्वयि . सुखदुःखे तथा चोभे तत्र का परिदेवना .. 27.. परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम् . मूलं बुद्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे .. 28.. न द्वितीयस्य शिरसश्छेदनं विद्यते क्वचित् . न च पाणेस्तृतीयस्य यन्नास्ति न ततो भयम् .. 29.. न खल्वप्यरसज्ञस्य कामः क्वचन जायते . संस्पर्शाद्दर्शनाद्वापि श्रवणाद्वापि जायते .. 30.. न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम् . ताभ्यां चाभ्यधिको भक्ष्यो न कश्चिद्विद्यते क्वचित् .. 31.. यानि चान्यानि भूतेषु भक्ष्यभोज्यानि काश्यप . येषामभुक्तपूर्वाणि तेषामस्मृतिरेव ते .. 32.. अप्राशनमसंस्पर्शमसन्दर्शनमेव च . पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः .. 33.. पाणिमन्तो बलवन्तो धनवन्तो न संशयः . मनुष्या मानुषैरेव दासत्वमुपपादिताः .. 34.. वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः . ते खल्वपि रमन्ते च मोदन्ते च हसन्ति च .. 35.. अपरे बाहुबलिनः कृतविद्या मनस्विनः . जुगुप्सितां च कृपणां पापवृत्तिमुपासते .. 36.. उत्सहन्ते च ते वृत्तिमन्यामप्युपसेवितुम् . स्वकर्मणा तु नियतं भवितव्यं तु तत्तथा .. 37.. न पुल्कसो न चण्डाल आत्मानं त्यक्तुमिच्छति . तया तुष्टः स्वया योन्या मायां पश्यस्व यादृशीम् .. 38.. दृष्ट्वा कुणीन्पक्षहतान्मनुष्यानामयाविनः . सुसम्पूर्णः स्वया योन्या लब्धलाभोऽसि काश्यप .. 39.. यदि ब्राह्मणदेहस्ते निरातङ्को निरामयः . अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः .. 40.. न केनचित्प्रवादेन सत्येनैवापहारिणा . धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुमर्हसि .. 41.. यदि ब्रह्मञ्शृणोष्येतच्छ्रद्दधासि च मे वचः . वेदोक्तस्यैव धर्मस्य फलं मुख्यमवाप्स्यसि .. 42.. स्वाध्यायमग्निसंस्कारमप्रमत्तोऽनुपालय . सत्यं दमं च दानं च स्पर्धिष्ठा मा च केनचित् .. 43.. ये केचन स्वध्ययनाः प्राप्ता यजनयाजनम् . कथं ते चानुशोचेयुर्ध्यायेयुर्वाऽप्यशोभनम् .. 44.. इच्छन्तस्ते विहाराय सुखं महदवाप्नुयुः . येऽनुजाताः सुनक्षत्रे सुतिथौ सुमुहूर्तके . यज्ञदानप्रजेहायां यतन्ते शक्तिपूर्वकम् .. 45.. नक्षत्रेष्वासुरेष्वन्ये दुस्तिथौ दुर्मुहूर्तजाः . सम्पतन्त्यासुरीं योनिं यज्ञप्रसववर्जिताः .. 46.. अहमासं पण्डितको हैतुको वेदनिन्दकः . आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् .. 47.. हेतुवादान्प्रवदिता वक्ता संसत्सु हेतुमत् . आक्रोष्टा चातिवक्ता च ब्रह्मवाक्येषु च द्विजान् .. 48.. नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः . तस्येयं फलनिर्वृत्तिः सृगालत्वं मम द्विज .. 49.. अपि जातु तथा तत्स्यादहोरात्रशतैरपि . यदहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः .. 50.. सन्तुष्टश्चाप्रमत्तश्च यज्ञदानतपोरतः . ज्ञेयं ज्ञाता भवेयं वै वर्ज्यं वर्जयिता तथा .. 51.. भीष्म उवाच । 52 ततः स मुनिरुत्थाय काश्यपस्तमुवाच ह . अहो बतामि कुशलो बुद्धिमांश्चेति विस्मितः .. 52.. समवैक्षत तं विप्रो ज्ञानदीर्घेण चक्षुषा . ददर्श चैनं देवानां देवमिन्द्रं शचीपतिम् .. 53.. ततः सम्पूजयामास काश्यपो हरिवाहनम् . अनुज्ञातस्तु तेनाथ प्रविवेश स्वमालयम् .. .. 54.. इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टसप्तत्यधिकशततमोऽध्यायः .. 178.. ##Mahabharata - Shanti Parva - Chapter Footnotes## 5 rathena रथघातेन . वैश्यः कश्चिदृषिं दान्तं इति ट. पाठः .. 6 आत्मानं धैर्यं त्यक्त्वा .. 7 अकूजन्तं मूर्च्छया निःशब्दम् .. 9 श्रोत्रियोऽधीतदेवः . दोषात् मौढ्यात् .. 10 यत्सन्तोषणीयं रूपं त्वं स्वस्याऽभिमन्यसेऽवमन्यसे .. 13 न कषाम न नाशयाम्. 12\-178\-14 निकषन्ति कण्डूयनेन. . 16 अधिष्ठायाध्यास्य . गां पृथिवीम्. बलीवर्दादि वा. आत्मनि आत्मभोगनिमित्तम् .. 17 अल्पप्राणा अल्पबलाः .. 20 अदन्ति दशन्ति .. 23 एके देवाद्याः . अन्ये पश्वाद्याः .. 25 यदि कदाचिद्भवेस्तथापि न तुष्येरिति योज्यम् .. 28 कामादीनां मूलं बुद्धीन्द्रियग्रामं शकुन्तानिव शरीरपञ्चरे परिच्छिद्य निरुध्य स्थितस्य भयं नास्तीत्युत्तरेण सम्बन्धः .. 31 वारुण्या मद्यस्य लट्वाख्यपक्षिमासस्य च . कर्मणि षष्ठ्यौ. त्वं न स्मरसि ब्राह्मणत्वेन तव तद्रसग्रहाभावात् .. 32 येषां यान्यभुक्तपूर्वाणि .. 38 असन्तुष्टः स्वया वृत्त्या मायां प्रेक्षस्व यादृशीन् . इति Ta.Da.tha. पाठः .. 39 पक्षहतानर्धाङ्गवातादिना नष्टान् . आमयाविनोरोगाक्रान्तान् .. 41 प्रवादेन कलङ्केन . अपहारिणा जाविभ्रंशकरेण .. 45 विहाराय यथोचितेन यज्ञादिना विहर्तुम् .. 48 पण्डितकः कुत्सितः पण्डितः हेतुमदेव वक्ता न श्रुतिमत् . आक्रोष्टापरुषवाक् .. 49 सर्वशङ्की स्वर्गादृष्टादिसद्भावेऽपि शङ्कावान् .. 54 हरिवाहनमिन्द्रम् .. ## शान्तिपर्व (12), अध्याय 178 (अध्याय number defers in the scanned file.) httpsH//archive.org/details/in.ernet.dli.2015.345584 \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}