% Text title : ShaDjagItA % File name : shhaDjagiitaa.itx % Category : gItA, giitaa % Location : doc\_giitaa % Transliterated by : Professor Tokunaga in Kyoto system(?) % Proofread by : Sunder Hattangadi % Latest update : June 2, 1998 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ShaDjagItA ..}## \itxtitle{.. ShaDjagItA ..}##\endtitles ## अध्यायः 161 v इत्युक्तवति भीष्मे तु तूष्णी भूते युधिष्ठिरः . पप्रच्छावसरं गत्वा भ्रातॄन्विदुर पञ्चमान् .. 1.. धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता . तेषां गरीयान्कतमो मध्यमः को लघुश्च कः .. 2.. कस्मिंश्चात्मा नियन्तव्यस्त्रिवर्गविजयाय वै . सन्तुष्टा नैष्ठिकं वाक्यं यथावद्वक्तुमर्हथ .. 3.. ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान् . जगाद विरुदो वाक्यं धर्मशास्त्रमनुस्मरन् .. 4.. बाहुश्रुत्यं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा . भावशुद्धिर्दया सत्यं संयमश्चात्मसम्पदः .. 5.. एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः . एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम् .. 6.. धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः . धर्मेण देवा दिविगा धर्मे चार्थः समाहितः .. 7.. धर्मो राजन्गुणश्रेष्ठो मध्यमो ह्यर्थ उच्यते . कामो यवीयानिति च प्रवदन्ति मनीषिणः . तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना .. 8.. समाप्तवचने तस्मिन्नर्थशास्त्रविशारदः . पार्थो वाक्यार्थतत्त्वज्ञो जगौ वाक्यमतन्द्रितः .. 9.. कर्मभूमिरियं राजन्निह वार्ता प्रशस्यते . कृषिवाणिज्य गोरक्ष्यं शिल्पानि विविधानि च .. 10.. अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः . न ऋतेऽर्थेन वर्तेते धर्मकामाविति श्रुतिः .. 11.. विजयी ह्यर्थवान्धर्ममाराधयितुमुत्तमम् . कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः .. 12.. अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः . अर्थसिद्ध्या हि निर्वृत्तावुभावेतौ भविष्यतः .. 13.. उद्भूतार्थं हि पुरुषं विशिष्टतर योनयः . ब्रह्माणमिव भूतानि सततं पर्युपासते .. 14.. जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः . मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक् .. 15.. काषायवसनाश्चान्ये श्मश्रुला ह्रीसुसंवृताः . विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः .. 16.. अर्थार्थिनः सन्ति के चिदपरे स्वर्गकाङ्क्षिणः . कुलप्रत्यागमाश्चैके स्वं स्वं मार्गमनुष्ठिताः .. 17.. आस्तिका नास्तिकाश्चैव नियताः संयमे परे . अप्रज्ञानं तमो भूतं प्रज्ञानं तु प्रकाशता .. 18.. भृत्यान्भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान् . एतन्मतिमतां श्रेष्ठ मतं मम यथातथम् . अनयोस्तु निबोध त्वं वचनं वाक्यकण्ठयोः .. 19.. ततो धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम् . नकुलः सहदेवश्च वाक्यं जगदतुः परम् .. 20.. आसीनश्च शयानश्च विचरन्नपि च स्थितः . अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि .. 21.. अस्मिंस्तु वै सुसंवृत्ते दुर्लभे परमप्रिय . इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः .. 22.. योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः . मध्विवामृत संयुक्तं तस्मादेतौ मताविह .. 23.. अनर्थस्य न कामोऽस्ति तथार्थोऽधर्मिणः कुतः . तस्मादुद्विजते लोको धर्मार्थाद्यो बहिष्कृतः .. 24.. तस्माद्धर्मप्रधानेन साध्योऽर्थः संयतात्मना . विश्वस्तेषु च भूतेषु कल्पते सर्व एव हि .. 25.. धर्मं समाचरेत्पूर्वं तथार्थं धर्मसंयुतम् . ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम् .. 26.. विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ . भीमसेनस्तदा वाक्यमिदं वक्तुं प्रचक्रमे .. 27.. नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति . नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते .. 28.. कामेन युक्ता ऋषयस्तपस्येव समाहिताः . पलाशफलमूलाशा वायुभक्षाः सुसंयताः .. 29.. वेदोपवादेष्वपरे युक्ताः स्वाध्यायपारगाः . श्राद्धयज्ञक्रियायां च तथा दानप्रतिग्रहे .. 30.. वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा . दैवकर्म कृतश्चैव युक्ताः कामेन कर्मसु .. 31.. समुद्रं चाविशन्त्यन्ये नराः कामेन संयुताः . कामो हि विविधाकारः सर्वं कामेन सन्ततम् .. 32.. नास्ति नासीन्नाभविष्यद्भूतं कामात्मकात्परम् . एतत्सारं महाराज धर्मार्थावत्र संश्रितौ .. 33.. नव नीतं यथा दध्नस्तथा कामोऽर्थधर्मतः . श्रेयस्तैलं च पिण्याकाद्धृतं श्रेय उदश्वितः .. 34.. श्रेयः पुष्पफलं काष्ठात्कामो धर्मार्थयोर्वरः . पुष्पितो मध्विव रसः कामात्सञ्जायते सुखम् .. 35.. सुचारु वेषाभिरलङ्कृताभिर् मदोत्कटाभिः प्रियवादिनीभिः . रमस्व योषाभिरुपेत्य कामं कामो हि राजंस्तरसाभिपाती .. 36.. बुद्धिर्ममैषा परिषत्स्थितस्य मा भूद्विचारस्तव धर्मपुत्र . स्यात्संहितं सद्भिरफल्गुसारं समेत्य वाक्यं परमानृशंस्यम् .. 37.. धर्मार्थकामाः सममेव सेव्या यस्त्वेकसेवी स नरो जघन्यः . द्वयोस्तु दक्षं प्रवदन्ति मध्यं स उत्तमो यो निरतिस्त्रिवर्गे .. 38.. प्राज्ञः सुहृच्चन्दनसारलिप्तो विचित्रमाल्याभरणैरुपेतः . ततो वचः सङ्ग्रहविग्रहेण प्रोक्त्वा यवीयान्विरराम भीमः .. 39.. ततो मुहूर्तादथ धर्मराजो वाक्यानि तेषाम् अनुचिन्त्य सम्यक् . उवाच वाचावितथं स्मयन्वै बहुश्रुतो धर्मभृतां वरिष्ठः .. 40.. निःसंशयं निश्चित धर्मशास्त्राः सर्वे भवन्तो विदितप्रमाणाः . विज्ञातु कामस्य ममेह वाक्यम् उक्तं यद्वै नैष्ठिकं तच्छ्रुतं मे . इह त्ववश्यं गदतो ममापि वाक्यं निबोधध्वमनन्यभावाः .. 41.. यो वै न पापे निरतो न पुण्ये नार्थे न धर्मे मनुजो न कामे . विमुक्तदोषः समलोष्ट काञ्चनः स मुच्यते दुःखसुखार्थ सिद्धेः .. 42.. भूतानि जाती मरणान्वितानि जरा विकारैश्च समन्वितानि . भूयश्च तैस्तैः प्रतिबोधितानि मोक्षं प्रशंसन्ति न तं च विद्मः .. 43.. स्नेहे न बुद्धस्य न सन्ति तानीत्य् एवं स्वयम्भूर्भगवानुवाच . बुधाश्च निर्वाणपरा वदन्ति तस्मान्न कुर्यात्प्रियमप्रियं च .. 44.. एतत्प्रधानं न तु कामकारो यथा नियुक्तोऽस्मि तथा चरामि . भूतानि सर्वाणि विधिर्नियुङ्क्ते विधिर्बलीयानिति वित्तसर्वे .. 45.. न कर्मणाप्नोत्यनवाप्यमर्थं यद्भावि सर्वं भवतीति वित्त . त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं तस्मादिदं लोकहिताय गुह्यम् .. 46.. ततस्तदग्र्यं वचनं मनोऽनुगं समस्तमाज्ञाय ततोऽतिहेतुमत् . तदा प्रणेदुश्च जहर्षिरे च ते कुरुप्रवीराय च चक्रुरञ्जलीन् .. 47.. सुचारु वर्णाक्षर शब्दभूषितां मनोऽनुगां निर्धुत वाक्यकण्टकाम् . निशम्य तां पार्थिव पार्थ भाषितां गिरं नरेन्द्राः प्रशशंसुरेव ते . पुनश्च पप्रच्छ सरिद्वरासुतं ततः परं धर्ममहीन सत्त्वः .. 48.. #### .. इति षड्जगीता समाप्ता .. ## Adhyaya number 161 in shAntiparva, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition it is 167. Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}