% Text title : tulasIgItA % File name : tulasIgItA.itx % Category : gItA, giitaa, tulasI % Location : doc\_giitaa % Transliterated by : PSA Easwaran % Proofread by : PSA Easwaran % Latest update : May 18, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. tulasIgItA ..}## \itxtitle{.. tulasIgItA ..}##\endtitles ## श्रीभगवानुवाच \-\- प्राग्दत्वार्घं ततोऽभ्यर्च्य गन्धपुष्पाक्षतादिना । स्तुत्वा भगवतीं तां च प्रणमेद्दण्डवद्भुवि ॥ 1॥ श्रियं श्रिये श्रियावासे नित्यं श्रीधवसत् रते । भक्त्या दत्तं मया देवि अर्घं गृह्ण नमोऽस्तु ते ॥ 2॥ निर्मिता त्वं पुरा देवैरर्चिता त्वं सुरासुरैः । तुलसि हर मे पापं पूजां गृह्ण नमोऽस्तु ते ॥ 3॥ महाप्रसादजननी आधिव्याधिविनाशिनी । सर्वसौभाग्यदे देवि तुलसि त्वां नमोऽस्तु ते ॥ 4॥ या दृष्टा निखिलांससंघशमना स्पृष्टा वपुःपावना रोगाणामभिवन्दिता निरसनी सिक्तान्तकत्रासिनी । प्रत्यासक्तिविधायिनी भगवतः कृष्णस्य संरोपिता न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ॥ 5॥ भगवत्यास्तुलस्यास्तु माहात्म्यामृतसागरे । लोभात् कूर्द्दितुमिच्छामि क्षुद्रस्तत् क्षम्यतां त्वया ॥ 6॥ श्रवणाद्वादशीयोगे शालग्रामशिलार्चने । यद्फलं सङ्गमे प्रोक्तं तुलसीपूजनेन तत् ॥ 7॥ धात्रीफलेन यत् पुण्यं जयन्त्यां समुपोषणे । तद्फलं लभते मर्त्यास्तुलसीपूजनेन तत् ॥ 8॥ यद्फलं प्रयागस्नाने काश्यां प्राणविमोक्षणे । तद्फलं विहितं देवैस्तुलसीपूजनेन तत् ॥ 9॥ चतुर्णामपि वर्णानामाश्रमाणां विशेषतः । स्त्रीणां च पुरुषाणां च पूजितेष्टं ददाति च ॥ 10॥ तुलसी रोपिता सिक्ता दृष्टा स्पृष्टा च पावयेत् । आराधिता प्रयत्नेन सर्वकामफलप्रदा ॥ 11॥ प्रदक्षिणं भ्रमित्वा ये नमस्कुर्वन्ति नित्यशः । न तेषां दुरितं किञ्चिदक्षीणमवशिष्यते ॥ 12॥ पूज्यमाना च तुलसी यस्य वेश्मनि तिष्ठति । तस्य सर्वाणि श्रेयांसि वर्धन्तेऽहरहः सदा ॥ 13॥ पक्षे पक्षे च द्वादश्यां सम्प्राप्ते तु हरेर्दिने । ब्रह्मादयोऽपि कुर्वन्ति तुलसीवनपूजनम् ॥ 14॥ अनन्यमनसा नित्यं तुलसीं स्तौति यो जनः । पितृदेवमनुष्याणां प्रियो भवति सर्वदा ॥ 15॥ रतिं करोमि नान्यत्र तुलसीकाननं विना । सत्यं ब्रवीमि ते सत्ये कलिकाले मम प्रिये ॥ 16॥ हित्वा तीर्थसहस्राणि सर्वानपि शिलोच्चयान् । तुलसीकानने नित्यं कलौ तिष्ठामि भामिनि ॥ 17॥ न धात्रा सफला यत्र न विष्णुस्तुलसीवनम्। तत् स्मशानसमं स्थानं सन्ति यत्र न वैष्णवाः ॥ 18॥ तुलसीगन्धमादाय यत्र गच्छति मारुतः । दिशो दश च पूताः स्युर्भूतग्रामाश्चतुर्दशः ॥ 19॥ तुलसीवनसंभूता छाया पतति यत्र वै । तत्र श्राद्धं प्रदातव्यं पितॄणां तृप्तिहेतवे ॥ 20॥ तुलसी पूजिता नित्यं सेविता रोपिता शुभा । स्नापिता तुलसी यैस्तु ते वसन्ति ममालये ॥ 21॥ सर्वपापहरं सर्वकामदं तुलसीवनम् । न पश्यति समं सत्ये तुलसीवनरोपणात् ॥ 22॥ तुलस्यलङ्कृता ये वै तुलसीवनपूजकाः । तुलसीस्थापका ये च ते त्याज्या यमकिङ्करैः ॥ 23॥ दर्शनं नर्मदायास्तु गङ्गास्नानं कलौ युगे । तुलसीदलसंस्पर्शः सममेतत्त्रयं स्मृतम् ॥ 24॥ दारिद्र्यदुःखरोगार्तिपापानि सुबहून्यपि । हरते तुलसीक्षेत्रं रोगानिव हरीतकी ॥ 25॥ तुलसीकानने यस्तु मुहूर्तमपि विश्रमेत् । जन्मकोटिकृतात् पापात् मुच्यते नात्र संशयः ॥ 26॥ नित्यं तुलसिकारण्ये तिष्ठामि स्पृहया युतः । अपि मे क्षतपत्रैकं कश्चिद्धन्योऽर्पयेदिति ॥ 27॥ तुलसीनाम यो ब्रुयात् त्रिकालं वदने नरः । विवर्णवदनो भूत्वा तल्लिपिं मार्जयेद्यमः ॥ 28॥ शुक्लपक्षे यदा देवि तृतीया बुधसंयुता । श्रवणया च संयुक्ता तुलसी पुण्यदा तदा ॥ 29॥ इति तुलसीगीता समाप्ता ॥ ## Encoded and proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}