% Text title : utathyagItA from Mahabharata Shantiparva 90-91 % File name : utathyagiitaa.itx % Category : gItA, giitaa % Location : doc\_giitaa % Proofread by : Sunder Hattangadi % Description-comments : (mahAbhArata shAntiparva Rajadharma, chapters 90-91) % Acknowledge-Permission: Professor Tokunaga % Latest update : December 30, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Utathya Gita ..}## \itxtitle{.. utathyagItA ..}##\endtitles ## महाभारते शान्तिपर्वान्तर्गता । \section{adhyAyaH 90} यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्मवित्तमः । मान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत ॥ 1॥ स यथानुशशासैनमुतथ्यो ब्रह्मवित्तमः । तत्ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर ॥ 2॥ धर्माय राजा भवति न कामकरणाय तु । मान्धातरेवं जानीहि राजा लोकस्य रक्षिता ॥ 3॥ राजा चरति वै धर्मं देवत्वायैव गच्छति । न चेद्धर्मं स चरति नरकायैव गच्छति ॥ 4॥ धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति । तं राजा साधु यः शास्ति स राजा पृथिवीपतिः ॥ 5॥ राजापराधान्मान्धातर्लक्ष्मीवान्पाप उच्यते । देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते ॥ 6॥ अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते । तदेव मङ्गलं सर्वं लोकः समनुवर्तते ॥ 7॥ उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान् । भयमाहुर्दिवारात्रं यदा पापो न वार्यते ॥ 8॥ न वेदाननुवर्तन्ति व्रतवन्तो द्विजातयः । न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते ॥ 9॥ वध्यानामिव सर्वेषां मनो भवति विह्वलम् । मनुष्याणां महाराज यदा पापो न वार्यते ॥ 10॥ उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम् । असृजन्सुमहद्भूतमयं धर्मो भविष्यति ॥ 11॥ यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते । यस्मिन्विलीयते धर्मं तं देवा वृषलं विदुः ॥ 12॥ वृषो हि भगवान्धर्मो यस्तस्य कुरुते लयम् । वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् ॥ 13॥ धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा । तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं प्रवर्धयेत् ॥ 14॥ धनात्स्रवति धर्मो हि धारणाद्वेति निश्चयः । अकार्याणां मनुष्येन्द्र स सीमान्तकरः स्मृतः ॥ 15॥ प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयम्भुवा । तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रहकारणात् ॥ 16॥ तस्माद्धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः । स राजा यः प्रजाः शास्ति साधुकृत्पुरुषर्षभः ॥ 17॥ कामक्रोधावनादृत्य धर्ममेवानुपालयेत् । धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम ॥ 18॥ धर्मस्य ब्राह्मणा योनिस्तस्मात्तान्पूजयेत्सदा । ब्राह्मणानां च मान्धातः कुर्यात्कामानमत्सरी ॥ 19॥ तेषां ह्यकामकरणाद्राज्ञः सञ्जायते भयम् । मित्राणि च न वर्धन्ते तथामित्री भवन्त्यपि ॥ 20॥ ब्राह्मणान्वै सदासूयन्बाल्याद्वैरोचनो बलिः । अथास्माच्छ्रीरपाक्रामद्यास्मिन्नासीत्प्रतापिनी ॥ 21॥ ततस्तस्मादपाक्रम्य सागच्छत्पाकशासनम् । अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरन्दरे ॥ 22॥ एतत्फलमसूयाया अभिमानस्य चाभि भोः । तस्माद्बुध्यस्व मान्धातर्मा त्वां जह्यात्प्रतापिनी ॥ 23॥ दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः । तेन देवासुरा राजन्नीताः सुबहुशो वशम् ॥ 24॥ राजर्षयश्च बहवस्तस्माद्बुध्यस्व पार्थिव । राजा भवति तं जित्वा दासस्तेन पराजितः ॥ 25॥ स यथा दर्पसहितमधर्मं नानुसेवते । तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि ॥ 26॥ मत्तात्प्रमत्तात्पौगण्डादुन्मत्ताच्च विशेषतः । तदभ्यासादुपावर्तेदहितानां च सेवनात् ॥ 27॥ निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः । पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात् ॥ 28॥ एतेभ्यो नित्ययत्तः स्यान्नक्तञ्चर्यां च वर्जयेत् । अत्याशां चाभिमानं च दम्भं क्रोधं च वर्जयेत् ॥ 29॥ अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च । परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः ॥ 30॥ कुलेषु पापरक्षांसि जायन्ते वर्णसङ्करात् । अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः ॥ 31॥ एते चान्ये च जायन्ते यदा राजा प्रमाद्यति । तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते ॥ 32॥ क्षत्रियस्य प्रमत्तस्य दोषः सञ्जायते महान् । अधर्माः सम्प्रवर्तन्ते प्रजासङ्करकारकाः ॥ 33॥ अशीते विद्यते शीतं शीते शीतं न विद्यते । अवृष्टिरतिवृष्टिश्च व्याधिश्चाविशति प्रजाः ॥ 34॥ नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथापरे । उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः ॥ 35॥ अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति । प्रजाश्च तस्य क्षीयन्ते ततः सोऽनुविनश्यति ॥ 36॥ द्वावाददाते ह्येकस्य द्वयोश्च बहवोऽपरे । कुमार्यः सम्प्रलुप्यन्ते तदाहुर्नृप दूषणम् ॥ 37॥ ममैतदिति नैकस्य मनुष्येष्ववतिष्ठते । त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति ॥ 38॥ इति श्रीमहाभरते शान्तिपर्वणि राजधर्मानुशासनपर्वणि उतथ्यगीतासु नवतितमोऽध्यायः । 90 \section{adhyAyaH 91} कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः । सम्पद्यदेषा भवति सा बिभर्ति सुखं प्रजाः ॥ 1॥ यो न जानाति निर्हर्तुं वस्त्राणां रजको मलम् । रत्नानि वा शोधयितुं यथा नास्ति तथैव सः ॥ 2॥ एवमेव द्विजेन्द्राणां क्षत्रियाणां विशामपि । शूद्रश्चतुर्थो वर्णानां नानाकर्मस्ववस्थिताः ॥ 3॥ कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि । ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु ॥ 4॥ तेषां यः क्षत्रियो वेद वस्त्राणामिव शोधनम् । शीलदोषान्विनिर्हर्तुं स पिता स प्रजापतिः ॥ 5॥ कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ । राजवृत्तानि सर्वाणि राजैव युगमुच्यते ॥ 6॥ चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च । सर्वं प्रमुह्यते ह्येतद्यदा राजा प्रमाद्यति ॥ 7॥ राजैव कर्ता भूतानां राजैव च विनाशकः । धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः ॥ 8॥ राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा । समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति ॥ 9॥ हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतरगर्दभाः । अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव ॥ 10॥ दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते । अबलं तन्महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम् ॥ 11॥ यच्च भूतं स भजते भूता ये च तदन्वयाः । अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव ॥ 12॥ दुर्बलस्य हि यच्चक्षुर्मुनेराशीविषस्य च । अविषह्यतमं मन्ये मा स्म दुर्बलमासदः ॥ 13॥ दुर्बलांस्तात बुध्येथा नित्यमेवाविमानितान् । मा त्वां दुर्बलचक्षूंषि प्रदहेयुः सबान्धवम् ॥ 14॥ न हि दुर्बलदग्धस्य कुले किञ्चित्प्ररोहति । आमूलं निर्दहत्येव मा स्म दुर्बलमासदः ॥ 15॥ अबलं वै बलाच्छ्रेयो यच्चातिबलवद्बलम् । बलस्याबलदग्धस्य न किञ्चिदवशिष्यते ॥ 16॥ विमानितो हतोत्क्रुष्टस्त्रातारं चेन्न विन्दति । अमानुषकृतस्तत्र दण्डो हन्ति नराधिपम् ॥ 17॥ मा स्म तात बलस्थस्त्वं बाधिष्ठा मापि दुर्बलम् । मा त्वां दुर्बलचक्षूंषि धक्ष्यन्त्यग्निरिवाश्रयम् ॥ 18॥ यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम् । तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशंसताम् ॥ 19॥ यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्तृषु । न हि पापं कृतं कर्म सद्यः फलति गौरिव ॥ 20॥ यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति । महान्दैवकृतस्तत्र दण्डः पतति दारुणः ॥ 21॥ युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव । अभीक्ष्णं भिक्षुदोषेण राजानं घ्नन्ति तादृशाः ॥ 22॥ राज्ञो यदा जनपदे बहवो राजपूरुषाः । अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत् ॥ 23॥ यदा युक्ता नयन्त्यर्थान्कामादर्थवशेन वा । कृपणं याचमानानां तद्राज्ञो वैशसं महत् ॥ 24॥ महावृक्षो जायते वर्धते च तं चैव भूतानि समाश्रयन्ति । यदा वृक्षश्छिद्यते दह्यते वा तदाश्रया अनिकेता भवन्ति ॥ 25॥ यदा राष्ट्रे धर्ममग्र्यं चरन्ति संस्कारं वा राजगुणं ब्रुवाणाः । तैरेवाधर्मश्चरितो धर्ममोहात् तूर्णं जह्यात्सुकृतं दुष्कृतं च ॥ 26॥ यत्र पापा ज्यायमानाश्चरन्ति सतां कलिर्विन्दति तत्र राज्ञः । यदा राजा शास्ति नरान्न शक्त्या न तद्राज्यं वर्धते भूमिपाल ॥ 27॥ यश्चामात्यं मानयित्वा यथार्हं मन्त्रे च युद्धे च नृपो नियुञ्ज्यात् । प्रवर्धते तस्य राष्ट्रं नृपस्य भुङ्क्ते महीं चाप्यखिलां चिराय ॥ 28॥ अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम् । समीक्ष्य पूजयन्राजा धर्मं प्राप्नोत्यनुत्तमम् ॥ 29॥ संविभज्य यदा भुङ्क्ते न चान्यानवमन्यते । निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते ॥ 30॥ त्रायते हि यदा सर्वं वाचा कायेन कर्मणा । पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते ॥ 31॥ यदा शारणिकान्राजा पुत्रवत्परिरक्षति । भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते ॥ 32॥ यदाऽऽप्तदक्षिणैर्यज्ञैर्यजते श्रद्धयान्वितः । कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते ॥ 33॥ कृपणानामथ वृद्धानां यदाश्रु व्यपमार्ष्टि वै । हर्षं सञ्जनयन्नॄणां स राज्ञो धर्म उच्यते ॥ 34॥ विवर्धयति मित्राणि तथारींश्चापकर्षति । सम्पूजयति साधूंश्च स राज्ञो धर्म उच्यते ॥ 35॥ सत्यं पालयति प्राप्त्या नित्यं भूमिं प्रयच्छति । पूजयत्यतिथीन्भृत्यान्स राज्ञो धर्म उच्यते ॥ 36॥ निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ । अस्मिँल्लोके परे चैव राजा तत्प्राप्नुते फलम् ॥ 37॥ यमो राजा धार्मिकाणां मान्धातः परमेश्वरः । संयच्छन्भवति प्राणान्न संयच्छंस्तु पावकः ॥ 38॥ ऋत्विक्पुरोहिताचार्यान्सत्कृत्याननवमत्य च । यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते ॥ 39॥ यमो यच्छति भूतानि सर्वाण्येवाविशेषतः । तथा राज्ञानुकर्तव्यं यन्तव्या विधिवत्प्रजाः ॥ 40॥ सहस्राक्षेण राजा हि सर्वथैवोपमीयते । स पश्यति हि यं धर्मं स धर्मः पुरुषर्षभ ॥ 41॥ अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम् । भूतानां सत्त्वजिज्ञासा साध्वसाधु च सर्वदा ॥ 42॥ सङ्ग्रहः सर्वभूतानां दानं च मधुरा च वाक् । पौरजानपदाश्चैव गोप्तव्याः स्वा यथा प्रजाः ॥ 43॥ न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम् । भारो हि सुमहांस्तात राज्यं नाम सुदुष्करम् ॥ 44॥ तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम् । न हि शक्यमदण्डेन क्लीबेनाबुद्धिनापि वा ॥ 45॥ अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः । सर्वा बुद्धीः परीक्षेथास्तापसाश्रमिणामपि ॥ 46॥ ततस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम् । स्वदेशे परदेशे वा न ते धर्मो विनश्यति ॥ 47॥ धर्मे चार्थे च कामे च धर्म एवोत्तरो भवेत् । अस्मिँल्लोके परे चैव धर्मवित्सुखमेधते ॥ 48॥ त्यजन्ति दारान्प्राणांश्च मनुष्याः प्रतिपूजिताः । सङ्ग्रहश्चैव भूतानां दानं च मधुरा च वाक् ॥ 49॥ अप्रमादश्च शौचं च तात भूतिकरं महत् । एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः ॥ 50॥ अप्रमत्तो भवेद्राजा छिद्रदर्शी परात्मनोः । नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् ॥ 51॥ एतद्वृत्तं वासवस्य यमस्य वरुणस्य च । राजर्षीणां च सर्वेषां तत्त्वमप्यनुपालय ॥ 52॥ तत्कुरुष्व महाराज वृत्तं राजर्षिसेवितम् । आतिष्ठ दिव्यं पन्थानमह्नाय भरतर्षभ ॥ 53॥ धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत । देवर्षिपितृगन्धर्वाः कीर्तयन्त्यमितौजसः ॥ 54॥ स एवमुक्तो मान्धाता तेनोतथ्येन भारत । कृतवानविशङ्कस्तदेकः प्राप च मेदिनीम् ॥ 55॥ भवानपि तथा सम्यङ्मान्धातेव महीपते । धर्मं कृत्वा महीं रक्षन्स्वर्गे स्थानमवाप्स्यसि ॥ 56॥ इति श्रीमहाभरते शान्तिपर्वणि राजधर्मानुशासनपर्वणि वामदेवगीतासु एकनवतितमोऽध्यायः । 91 ॥ इति उतथ्यगीता समाप्ता ॥ ## Adhyaya numbers 91-92 in shAntiparva, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition they are 90-91. Encoded by Sunder Hattangadi Proofread by Sunder Hattangadi, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}