% Text title : vAamadevagItA % File name : vaamadevagiitaa.itx % Category : gItA, giitaa % Location : doc\_giitaa % Transliterated by : Professor Tokunaga in Kyoto system(?) % Proofread by : Sunder Hattangadi(sunderh at hotmail.com) % Latest update : June 2, 1998 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. vAmadevagItA ..}## \itxtitle{.. vAmadevagItA ..}##\endtitles ## अध्यायः 93 कथं धर्मे स्थातुमिच्छन्राजा वर्तेत धार्मिकः . पृच्छामि त्वा कुरुश्रेष्ठ तन्मे ब्रूहि पिता मह .. 1.. अत्राप्युदाहरन्तीममितिहासं पुरातनम् . गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता .. 2.. राजा वसु मना नाम कौसल्यो बलवाञ्शुचिः . महर्षिं परिपप्रच्छ वामदेवं यशो विनम् .. 3.. धर्मार्थसहितं वाक्यं भगवन्ननुशाधि माम् . येन वृत्तेन वै तिष्ठन्न च्यवेयं स्वधर्मतः .. 4.. तमब्रवीद्वामदेवस्तपस्वी जपतां वरः . हेमवर्णमुपासीनं ययातिमिव नाहुषम् .. 5.. धर्ममेवानुवर्तस्व न धर्माद्विद्यते परम् . धर्मे स्थिता हि राजानो जयन्ति पृथिवीमिमाम् .. 6.. अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः . ऋतां च कुरुते बुद्धिं स धर्मेण विरोचते .. 7.. अधर्मदर्शी यो राजा बलादेव प्रवर्तते . क्षिप्रमेवापयातोऽस्मादुभौ प्रथममध्यमौ .. 8.. असत्पापिष्ठ सचिवो वध्यो लोकस्य धर्महा . सहैव परिवारेण क्षिप्रमेवावसीदति .. 9.. अर्थानामननुष्ठाता कामचारी विकत्थनः . अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति .. 10.. अथाददानः कल्याणमनसूयुर्जितेन्द्रियः . वर्धते मतिमान्राजा स्रोतोभिरिव सागरः .. 11.. न पूर्णोऽस्मीति मन्येत धर्मतः कामतोऽर्थतः . बुद्धितो मित्र तश्चापि सततं वसुधाधिपः .. 12.. एतेष्वेव हि सर्वेषु लोकयात्रा प्रतिष्ठिता . एतानि शृण्वँल्लभते यशः कीर्तिं श्रियः प्रजाः .. 13.. एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः . अर्थान्समीक्ष्यारभते स ध्रुवं महदश्नुते .. 14.. अदाता ह्यनति स्नेहो दण्डेनावर्तयन्प्रजाः . साहस प्रकृतीराजा क्षिप्रमेव विनश्यति .. 15.. अथ पापं कृतं बुद्ध्या न च पश्यत्यबुद्धि मान् . अकीर्त्यापि समायुक्तो मृतो नरकमश्नुते .. 16.. अथ मानयितुर्दातुः शुक्लस्य रसवेदिनः . व्यसनं स्वमिवोत्पन्नं विजिघांसन्ति मानवाः .. 17.. यस्य नास्ति गुरुर्धर्मे न चान्याननुपृच्छति . सुखतन्त्रोऽर्थलाभेषु नचिरं महदश्नुते .. 18.. गुरु प्रधानो धर्मेषु स्वयमर्थान्ववेक्षिता . धर्मप्रधानो लोकेषु सुचिरं महदश्नुते .. 19.. \medskip\hrule\medskip अध्यायः 94 यत्राधर्मं प्रणयते दुर्बले बलवत्तरः . तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वयाः .. 1.. राजानमनुवर्तन्ते तं पापाभिप्रवर्तकम् . अविनीत मनुष्यं तत्क्षिप्रं राष्ट्रं विनश्यति .. 2.. यद्वृत्तिमुपजीवन्ति प्रकृतिस्थस्य मानवाः . तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते .. 3.. साहस प्रकृतिर्यत्र कुरुते किं चिदुल्बणम् . अशास्त्रलक्षणो राजा क्षिप्रमेव विनश्यति .. 4.. योऽत्यन्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते . जितानामजितानां च क्षत्रधर्मादपैति सः .. 5.. द्विषन्तं कृतकर्माणं गृहीत्वा नृपती रणे . यो न मानयते द्वेषात्क्षत्रधर्मादपैति सः .. 6.. शक्तः स्यात्सुमुखो राजा कुर्यात्कारुण्यमापदि . प्रियो भवति भूतानां न च विभ्रश्यते श्रियः .. 7.. अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत् . नचिरेण प्रियः स स्याद्योऽप्रियः प्रियमाचरेत् .. 8.. मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः . न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् .. 9.. नापत्रपेत प्रश्नेषु नाभिभव्यां गिरं सृजेत् . न त्वरेत न चासूयेत्तथा सङ्गृह्यते परः .. 10.. प्रिये नातिभृशं हृष्येदप्रिये न च सञ्ज्वरेत् . न मुह्येदर्थकृच्छ्रेषु प्रजाहितमनुस्मरन् .. 11.. यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः . तस्य कर्माणि सिध्यन्ति न च सन्त्यज्यते श्रिया .. 12.. निवृत्तं प्रतिकूलेभ्यो वर्तमानमनुप्रिये . भक्तं भजेत नृपतिस्तद्वै वृत्तं सताम् इह .. 13.. अप्रकीर्णेन्द्रियं प्राज्ञमत्यन्तानुगतं शुचिम् . शक्तं चैवानुरक्तं च युञ्ज्यान्महति कर्मणि .. 14.. एवमेव गुणैर्युक्तो यो न रज्यति भूमिपम् . भर्तुरर्थेष्वसूयन्तं न तं युञ्जीत कर्मणि .. 15.. मूढमैन्द्रियकं लुब्धमनार्य चरितं शठम् . अनतीतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम् .. 16.. त्यक्तोपात्तं मद्य रतं द्यूतस्त्री मृगया परम् . कार्ये महति यो युञ्ज्याद्धीयते स नृपः श्रियः .. 17.. रक्षितात्मा तु यो राजा रक्ष्यान्यश्चानुरक्षति . प्रजाश्च तस्य वर्धन्ते ध्रुवं च महदश्नुते .. 18.. ये के चिद्भूमिपतयस्तान्सर्वानन्ववेक्षयेत् . सुहृद्भिरनभिख्यातैस्तेन राजा न रिष्यते .. 19.. अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत् . श्येनानुचरितैर्ह्येते निपतन्ति प्रमाद्यतः .. 20.. दृढमूलस्त्वदुष्टात्मा विदित्वा बलमात्मनः . अबलानभियुञ्जीत न तु ये बलवत्तराः .. 21.. विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयन् . आहवे निधनं कुर्याद्राजा धर्मपरायणः .. 22.. मरणान्तमिदं सर्वं नेह किं चिदनामयम् . तस्माद्धर्मे स्थितो राजा प्रजा धर्मेण पालयेत् .. 23.. रक्षाधिकरणं युद्धं तथा धर्मानुशासनम् . मन्त्रचिन्त्यं सुखं काले पञ्चभिर्वर्धते मही .. 24.. एतानि यस्य गुप्तानि स राजा राजसत्तम . सततं वर्तमानोऽत्र राजा भुङ्क्ते महीमिमाम् .. 25.. नैतान्येकेन शक्यानि सातत्येनान्ववेक्षितुम् . एतेष्वाप्तान्प्रतिष्ठाप्य राजा भुङ्क्ते महीं चिरम् .. 26.. दातारं संविभक्तारं मार्दवोपगतं शुचिम् . असन्त्यक्त मनुष्यं च तं जनाः कुर्वते प्रियम् .. 27.. यस्तु निःश्रेयसं ज्ञात्वा ज्ञानं तत्प्रतिपद्यते . आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते .. 28.. योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते . शृणोति प्रतिकूलानि वि मना नचिरादिव .. 29.. अग्राम्यचरितां बुद्धिमत्यन्तं यो न बुध्यते . जितानामजितानां च क्षत्रधर्मादपैति सः .. 30.. मुख्यानमात्यान्यो हित्वा निहीनान्कुरुते प्रियान् . स वै व्यसनमासाद्य गाध मार्तो न विन्दति .. 31.. यः कल्याण गुणाञ्ज्ञातीन्द्वेषान्नैवाभिमन्यते . अदृढात्मा दृढक्रोधो नास्यार्थो रमतेऽन्तिके .. 32.. अथ यो गुणसम्पन्नान्हृदयस्याप्रियानपि . प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति .. 33.. नाकाले प्रणयेदर्थान्नाप्रिये जातु सञ्ज्वरेत् . प्रिये नातिभृशं हृष्येद्युज्येतारोग्य कर्मणि .. 34.. के मानुरक्ता राजानः के भयात्समुपाश्रिताः . मध्यस्थ दोषाः के चैषामिति नित्यं विचिन्तयेत् .. 35.. न जातु बलवान्भूत्वा दुर्बले विश्वसेत्क्व चित् . भारुण्ड सदृशा ह्येते निपतन्ति प्रमाद्यतः .. 36.. अपि सर्वैर्गुणैर्युक्तं भर्तारं प्रियवादिनम् . अभिद्रुह्यति पापात्मा तस्माद्धि विभिषेज्जनात् .. 37.. एतां राजोपनिषदं ययातिः स्माह नाहुषः . मनुष्यविजये युक्तो हन्ति शत्रूननुत्तमान् .. 38.. \medskip\hrule\medskip अध्यायः 95 अयुद्धेनैव विजयं वर्धयेद्वसुधाधिपः . जघन्यमाहुर्विजयं यो युद्धेन नराधिप .. 1.. न चाप्यलब्धं लिप्सेत मूले नातिदृढे सति . न हि दुर्बलमूलस्य राज्ञो लाभो विधीयते .. 2.. यस्य स्फीतो जनपदः सम्पन्नः प्रिय राजकः . सन्तुष्टपुष्टसचिवो दृढमूलः स पार्थिवः .. 3.. यस्य योधाः सुसन्तुष्टाः सान्त्विताः सूपधास्थिताः . अल्पेनापि स दण्डेन महीं जयति भूमिपः .. 4.. पौरजानपदा यस्य स्वनुरक्ताः सुपूजिताः . सधना धान्यवन्तश्च दृढमूलः स पार्थिवः .. 5.. प्रभावकालावधिकौ यदा मन्येत चात्मनः . तदा लिप्सेत मेधा वी परभूमिं धनान्युत .. 6.. भोगेष्वदयमानस्य भूतेषु च दया वतः . वर्धते त्वरमाणस्य विषयो रक्षितात्मनः .. 7.. तक्षत्यात्मानमेवैष वनं परशुना यथा . यः सम्यग्वर्तमानेषु स्वेषु मिथ्या प्रवर्तते .. 8.. न वै द्विषन्तः क्षीयन्ते राज्ञो नित्यमपि घ्नतः . क्रोधं नियन्तुं यो वेद तस्य द्वेष्टा न विद्यते .. 9.. यदार्य जनविद्विष्टं कर्म तन्नाचरेद्बुधः . यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् .. 10.. नैनमन्येऽवजानन्ति नात्मना परितप्यते . कृत्यशेषेण यो राजा सुखान्यनुबुभूषति .. 11.. इदं वृत्तं मनुष्येषु वर्तते यो महीपतिः . उभौ लोकौ विनिर्जित्य विजये सम्प्रतिष्ठते .. 12.. इत्युक्तो वामदेवेन सर्वं तत्कृतवान्नृपः . तथा कुर्वंस्त्वमप्येतौ लोकौ जेता न संशयः .. 13.. #### .. इति वामदेवगीता समाप्ता .. ## Adhyaya numbers 93-95 in shAntiparva, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition they are 92-94. Sunder Hattangadi sunderh at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}